Donation Appeal
6 परिणाम मिले!.
  • खलः॒ पात्रं॒ स्फ्यावंसा॑वी॒षे अ॑नू॒क्ये᳡ ॥ 9॥ Atharvaveda/11/3/9
  • खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो। अ॑पा॒लामि॑न्द्र॒ त्रिष्पू॒त्वाकृ॑णोः॒सूर्य॑त्वचम् ॥41॥ Atharvaveda/14/1/41
  • खे रथ॑स्य॒ खेऽन॑स॒: खे यु॒गस्य॑ शतक्रतो । अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒: सूर्य॑त्वचम् ॥ Rigveda/8/91/7
  • ख॑ण्व॒खा३इ॑ खैम॒खा३इ॒ मध्ये॑ तदुरि। व॒र्षं व॑नुध्वं पितरो म॒रुतां॒ मन॑ इच्छत ॥ 15॥ Atharvaveda/4/15/15
  • ख॒डूरे॑ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म्। य उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये स॒र्पा इ॑तरज॒ना रक्षां॑सि ॥ 16॥ Atharvaveda/11/9/16
  • ख॒ड्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सि॒ꣳहो मा॑रु॒तः कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या᳖यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः॥४०॥ Yajurveda/24/40