Donation Appeal
Found 1621 Results.
  • पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः. अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् . 21. आथर्ववेद/9/8/21
  • पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे . यः सम्मिश्लो हर्यार्यो हिरण्यय इन्द्रो वज्री हिरण्ययः.289 Samveda/289
  • पाहि गायान्धसो मद इन्द्राय मेध्यातिथे . यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः . ऋग्वेद/8/33/4
  • पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम्. हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः. अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो . ऋग्वेद/1/129/11
  • पाहि नो अग्न एकया पाह्यु1त द्वितीयया . पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो . ऋग्वेद/8/60/9
  • पाहि नो अग्न एकया पाह्यू3त द्वितीयया . पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो.1544 Samveda/1544
  • पाहि नो अग्न एकया पाह्यू3त द्वितीयया . पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो.36 Samveda/36
  • पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान्. मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः . ऋग्वेद/1/189/4
  • पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः . पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य . ऋग्वेद/1/36/15
  • पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः. त्वा युजा पृतनायूँरभि ष्याम् .13. ऋग्वेद/7/1/13
  • पाहि नोऽ agna.a एकया पाह्युंत द्वितीयया. पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो .43 . Yajurveda/27/43
  • पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव . त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे . ऋग्वेद/8/60/10
  • पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव . त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे.1545 Samveda/1545
  • पाक बलिः . 12. आथर्ववेद/20/131/12
  • पाकः पृच्छामि मनसाऽविजानन्देवानामेना निहिता पदानि. वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ . 6. आथर्ववेद/9/9/6
  • पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि. वत्से बष्कयेऽधि सप्त तन्तून्वि तत्रिरे कवय ओतवा उ . ऋग्वेद/1/164/5
  • पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् . उप द्वयुं चाद्वयुं च वसवः . ऋग्वेद/8/18/15
  • पान्तमा वो अन्धस इन्द्रमभि प्र गायत . विश्वासाहं शतक्रतुं मं हिष्ठं चर्षणीनाम्.155 Samveda/155
  • पान्तमा वो अन्धस इन्द्रमभि प्र गायत . विश्वासाहं शतक्रतुं मं हिष्ठं चर्षणीनाम्.713 Samveda/713
  • पान्तमा वो अन्धस इन्द्रमभि प्र गायत . विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् . ऋग्वेद/8/92/1
  • पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान्. उत च्यवन्ते अच्युता ध्रुवाणि ववृध ईं मरुतो दातिवारः . ऋग्वेद/1/167/8
  • पापाय वा भद्राय वा पुरुषायासुराय वा . 42. आथर्ववेद/13/4/42
  • पाप्माधिधीयमाना पारुष्यमवधीयमाना . 30. आथर्ववेद/12/5/30
  • पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु . तिष्ठं वनस्य मध्य आ . ऋग्वेद/8/34/18
  • पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् . सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः . ऋग्वेद/8/51/2
  • पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ. अष्ठीवन्तावब्रवीन्मित्रो ममैतौ केवलाविति . 12. आथर्ववेद/9/4/12
  • पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये. अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः . 21. आथर्ववेद/11/5/21
  • पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः. शकुन्तान्पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः . 8. आथर्ववेद/11/6/8
  • पार्थिवस्य रसे देवा भगस्य तन्वो3 बले. आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः . 1. आथर्ववेद/2/29/1
  • पातं न इन्द्रापूषणादितिः पान्तु मरुतः. अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः . 1. आथर्ववेद/6/3/1
  • पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा . साह्याम दस्यूं तनूभिः.987 Samveda/987
  • पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा. तुर्याम दस्यून्तनूभिः .3. ऋग्वेद/5/70/3
  • पातं नोऽअश्विना दिवा पाहि नक्तं सरस्वति. दैव्या होतारा भिषजा पातमिन्द्रं सचा सुते .62 . Yajurveda/20/62
  • पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः. गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः .15. ऋग्वेद/6/44/15
  • पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती. कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् .3. ऋग्वेद/6/23/3
  • पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् . नि यमते शतमूतिः . ऋग्वेद/8/2/26
  • पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् . नि यमते शतमूतिः.1659 Samveda/1659
  • पातां नो देवाश्विना शुभस्पती उषासानक्तोत न उरुष्यताम्. अपां नपादभिह्रुती गयस्य चिद्देव त्वष्टर्वर्धय सर्वतातये .3. आथर्ववेद/6/3/3
  • पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः. पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः . 2. आथर्ववेद/6/3/2
  • पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे. प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे . 4. आथर्ववेद/2/27/4
  • पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य. पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः. ऋग्वेद/3/5/5
  • पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य . पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः.614 Samveda/614
  • पावका नः सरस्वती वाजेभिर्वाजिनीवती . यज्ञं वष्टु धियावसुः.189 Samveda/189
  • पावका नः सरस्वती वाजेभिर्वाजिनीवती. यज्ञं वष्टु धियावसुः .84 . Yajurveda/20/84
  • पावका नः सरस्वती वाजेभिर्वाजिनीवती. यज्ञं वष्टु धियावसुः. ऋग्वेद/1/3/10
  • पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः. अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः. ऋग्वेद/3/2/6
  • पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना . पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे . ऋग्वेद/10/140/2
  • पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना . पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे.1817 Samveda/1817
  • पावकवर्चाः शुक्रवर्चाऽअनूनवर्चाऽउदियर्षि भानुना. पुत्रो मातरा विचरन्नुपावसि पृणक्षि rodasii.aubhe .107 . Yajurveda/12/107
  • पावकया यश्चितयन्त्या कृपा क्षामन् rurucha.auShaso न भानुना. तूर्वन् न यामन्नेतशस्य नू raNa.aaa यो घृणे न ततृषाणोऽअजरः .10 . Yajurveda/17/10
  • पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना. तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः .5. ऋग्वेद/6/15/5
  • पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः . ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम्.1300 Samveda/1300
  • पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् . पुण्यां श्च भक्षान्भक्षयत्यमृतत्वं च गच्छति.1303 Samveda/1303
  • पावमानीर्दधन्तु न इमं लोकमथो अमुम् . कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः.1301 Samveda/1301
  • पावमानीर्या अध्येत्यृषिभिः सम्भृतं रसम् . तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम्.1299 Samveda/1299
  • पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् . तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् . ऋग्वेद/9/67/32
  • पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात्. ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् .7. ऋग्वेद/6/49/7
  • पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः . विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरंध्या . ऋग्वेद/10/65/13
  • पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः . भद्रा सूर्य इवोपदृक्.1572 Samveda/1572
  • पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः . भद्रा सूर्य इवोपदृक् . ऋग्वेद/8/102/15
  • पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम्. नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ .4. ऋग्वेद/6/1/4
  • पदा पणीँरराधसो नि बाधस्व महाँ असि . नहि त्वा कश्चन प्रति . ऋग्वेद/8/64/2
  • पदा पणीँरराधसो नि बाधस्व महाँ असि. नहि त्वा कश्चन प्रति . 2. आथर्ववेद/20/93/2
  • पदा पणीनराधसो नि बाधस्व महां असि . न हि त्वा कश्च न प्रति.1355 Samveda/1355
  • पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः. उप मा देवीर्देवेभिरेत. इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत . 2. आथर्ववेद/7/75/2
  • पद्भिः सेदिमवक्रामन्निरां जङ्घाभिरुत्खिदन्. श्रमेणानड्वान्कीलालं कीनाशश्चाभि गछतः . 10. आथर्ववेद/4/11/10
  • पदेइव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत्. सध्रीचीना पथ्या3 सा विषूची महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/15
  • पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च. सिषक्तु माता मही रसा नः स्मत्सूरिभिरृजुहस्त ॠजुवनिः .15. ऋग्वेद/5/41/15
  • पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति. अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति . 5. आथर्ववेद/12/4/5
  • पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा. ॠतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/14
  • पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि. अहीन्व्य᳡स्यतात्पथो येन स्मा वयमेमसि . 6. आथर्ववेद/10/4/6
  • पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः. इमे पश्चा पृदाकवः प्रदीध्यत आसते . 11. आथर्ववेद/10/4/11
  • पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम्. पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः . 5. आथर्ववेद/10/4/5
  • पज्रेव चर्चरं जारं मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा . ॠभू नापत्खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद्रयीणाम् . ऋग्वेद/10/106/7
  • पक्षी जायान्यः पतति स आ विशति पूरुषम्. तदक्षितस्य भेषजमुभयोः सुक्षतस्य च . 4. आथर्ववेद/7/76/4
  • पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम्. आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् . 2. आथर्ववेद/8/6/2
  • palpa baddha vayo iti . 15. Atharvaveda/20/129/15
  • पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः . सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै . ऋग्वेद/8/57/3
  • पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः. सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै . 9. आथर्ववेद/20/143/9
  • पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः . इन्द्रो यो यज्वनो वृधः . ऋग्वेद/8/32/18
  • पन्य इदुप गायत पन्य उक्थानि शंसत . ब्रह्मा कृणोत पन्य इत् . ऋग्वेद/8/32/17
  • पन्यंपन्यमित्सोतार आ धावत मद्याय . सोमं वीराय शूराय.123 Samveda/123
  • पन्यंपन्यमित्सोतार आ धावत मद्याय . सोमं वीराय शूराय.1657 Samveda/1657
  • पन्यां सं जातवेदसं यो देवतात्युद्यता . हव्यान्यैरयद्दिवि.1566 Samveda/1566
  • पन्यांसं जातवेदसं यो देवतात्युद्यता . हव्यान्यैरयद्दिवि . ऋग्वेद/8/74/3
  • पन्यम्पन्यमित्सोतार आ धावत मद्याय . सोमं वीराय शूराय . ऋग्वेद/8/2/25
  • पप्राथ क्षां महि दंसो vyu1र्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः. अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ॠतस्य .7. ऋग्वेद/6/17/7
  • पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः. स न एनीं वसवानो रयिं दाः प्रार्यः स्तुषे तुविमघस्य दानम् .6. ऋग्वेद/5/33/6
  • परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्. चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु . 21. आथर्ववेद/12/2/21
  • परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् . चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् . ऋग्वेद/10/18/1
  • परं मृत्योऽ अनु परेहि पन्थां यस्तेऽ anya.a इतरो देवयानात्. चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् .7 . Yajurveda/35/7
  • परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून्मोत सूनुः. अस्वं1 त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि . 3. आथर्ववेद/7/35/3
  • परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः . प्र यद्दिवो हरिवः स्थातरुग्र निरव्रताँ अधमो रोदस्योः . ऋग्वेद/1/33/5
  • परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु . कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् . ऋग्वेद/10/85/29
  • परा देहिशामुल्यं᳡ ब्रह्मभ्यो वि भजा वसु. कृत्यैषा पद्वती भूत्वा जायाविशते पतिम् .25. आथर्ववेद/14/1/25
  • परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य . अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये . ऋग्वेद/8/4/18
  • परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु . वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् . ऋग्वेद/1/39/3
  • परा हि मे विमन्यवः पतन्ति वस्यैष्टये. वयो न वसतीरुप. ऋग्वेद/1/25/4
  • परा हीन्द्र धावसि वृषाकपेरति व्यथिः . नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/2
  • परा हीन्द्र धावसि वृषाकपेरति व्यथिः. नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः . 2. आथर्ववेद/20/126/2
  • परा मे यन्ति धीतयो गावो न गव्यूतीरनु. इच्छन्तीरुरुचक्षसम्. ऋग्वेद/1/25/16
  • परा णुदस्व मघवन्नमित्रान्त्सुवेदा नो वसू कृधि. अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् .25. ऋग्वेद/7/32/25
  • परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति. अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति .17. ऋग्वेद/6/47/17
  • परा ॠणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम्. अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि. ऋग्वेद/2/28/9
  • परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि . परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः . ऋग्वेद/10/87/14
  • परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि. परार्चिषा मूरदेवाञ्छृणीहि परासुतृपः शोशुचतः शृणीहि . 13. आथर्ववेद/8/3/13
  • परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि. परार्चिषा मूरदेवाञ्छृणीहि परासुतृपः शोशुचतः शृणीहि . 49. आथर्ववेद/10/5/49
  • परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः. न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः . ऋग्वेद/1/167/4
  • परा वीरास एतन मर्यासो भद्रजानयः. अग्नितपो यथासथ .4. ऋग्वेद/5/61/4
  • परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि . सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति . ऋग्वेद/9/71/7
  • परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम्. यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य. ऋग्वेद/3/53/5
  • परा यात पितर आच यातायं वो यज्ञो मधुना समक्तः. दत्तो अस्मभ्यं द्रविणेह भद्रंरयिं च नः सर्ववीरं दधात .14. आथर्ववेद/18/3/14
  • परा यात पितरःसोम्यासो गम्भीरैः पथिभिः पूर्याणैः. अधा मासि पुनरा यात नोगृहान्हविरत्तुं सुप्रजसः सुवीराः .63. आथर्ववेद/18/4/63
  • पराच एनान्प्र णुद कण्वाञ्जीवितयोपनान्. तमांसि यत्र गछन्ति तत्क्रव्यादो अजीगमम् .5. आथर्ववेद/2/25/5
  • पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः. वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः . 14. आथर्ववेद/8/3/14
  • पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः . वाचास्तेनं शरव ॠच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः . ऋग्वेद/10/87/15
  • पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा. बृहस्पतिप्रणुत्तानां मामीषां मोचि कश्चन . 19. आथर्ववेद/8/8/19
  • पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः . अरं गमाम ते वयम् . ऋग्वेद/8/92/27
  • पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व. परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि . 16. आथर्ववेद/10/1/16
  • परामित्रान्दुन्दुभिना हरिणस्याजिनेन च. सर्वे देवा अतित्रसन्ये संग्रामस्येशते . 7. आथर्ववेद/5/21/7
  • परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मवारम्. क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य . ऋग्वेद/1/116/9
  • परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः . ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः . ऋग्वेद/10/63/1
  • परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि. त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य .3. ऋग्वेद/4/18/3
  • परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम्. व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती . ऋग्वेद/1/113/8
  • पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह . 28. आथर्ववेद/11/3/28
  • परः सो अस्तु तन्वा3 तना च तिस्रः पृथिवीरधो अस्तु विश्वाः . प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् . ऋग्वेद/7/104/11
  • परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः. प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् . 11. आथर्ववेद/8/4/11
  • परमां तं परावतमिन्द्रो नुदतु वृत्रहा. यतो न पुनरायति शश्वतीभ्यः समाभ्यः . 2. आथर्ववेद/6/75/2
  • परमस्याः परावतो rohidashva.aihaagahi. पुरीष्यःं पुरुप्रियोऽग्ने त्वं तरा मृधः .72 . Yajurveda/11/72
  • परमेष्ठी त्वा सादयतु दिवस्पृष्ठे ज्योतिष्मतीम्. विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर्यच्छ. सूर्यस्तेऽधिपतिस्तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद .58 . Yajurveda/15/58
  • परमेष्ठी त्वा सादयतु दिवस्पृष्ठे व्यचस्वतीं प्रथस्वतीं दिवं यच्छ दिवं दृंह दिवं मा हिंसीः. विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय. सूर्यस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाऽङ्गिरस्वद् ध्रुवे सीदतम् .64 . Yajurveda/15/64
  • परमेष्ठ्यंयभिधीतः प्रजापतिर्वाचि व्याहृतायामन्धोऽअच्छेतः. सविता सन्यां विश्वकर्मा दीक्षायां पूषा सोमक्रयण्याम् .54. Yajurveda/8/54
  • परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति. उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति. ऋग्वेद/3/53/22
  • परस्या अधि संवतोऽवराँ अभ्या तर . यत्राहमस्मि ताँ अव . ऋग्वेद/8/75/15
  • परस्याऽअधि संवतोऽवराँ2.आभ्यातर. यत्राहमस्मि ताँ2.आव .71 . Yajurveda/11/71
  • परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय. मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति . 26. आथर्ववेद/10/1/26
  • परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठोऽध्यरुक्षद्भराय. तासां गृह्णीताद्यतमा यज्ञिया असन्विभाज्य धीरीतरा जहीतात् . 13. आथर्ववेद/11/1/13
  • परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम्. यस्ते सखिभ्य आ वरम् . 4. आथर्ववेद/20/68/4
  • परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम्. यस्ते सखिभ्य आ वरम्. ऋग्वेद/1/4/4
  • परेणैतु पथा वृकः परमेणोत तस्करः. परेण दत्वती रज्जुः परेणाघायुरर्षतु . 2. आथर्ववेद/4/3/2
  • परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् . वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य . ऋग्वेद/10/14/1
  • परेयिवांसंप्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम्. वैवस्वतं संगमनंजनानां यमं राजानं हविषा सपर्यत .49. आथर्ववेद/18/1/49
  • परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् . उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् . ऋग्वेद/10/31/2
  • परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः. देव सवितः सोम राजन्सुमनसं मा कृणु स्वस्तये .3. आथर्ववेद/6/99/3
  • परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् . पुनानो वाघद्वाघद्भिरमर्त्यः . ऋग्वेद/9/103/5
  • परि धामानि यानि ते त्वं सोमासि विश्वतः . पवमान ॠतुभिः कवे . ऋग्वेद/9/66/3
  • परि धामान्यासामाशुर्गाष्ठामिवासरन्. अजैषं सर्वानाजीन्वो नश्यतेतः सदान्वाः .6. आथर्ववेद/2/14/6
  • परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः. बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ . 2. आथर्ववेद/2/13/2
  • परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः. बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ . 4. आथर्ववेद/19/24/4
  • परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा . वसूनि याह्यस्मयुः . ऋग्वेद/9/14/8
  • परि द्यामिव सूर्योऽहीनां जनिमागमम्. रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम् . 1. आथर्ववेद/6/12/1
  • परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य. वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वे3षो अग्निः . 4. आथर्ववेद/2/1/4
  • परि द्यावापृथिवी sadya.a इत्वा परि लोकान् परि दिशः परि स्वःं. ऋतस्य तन्तुं विततं विचृत्य तदपश्यत् तदभवत् तदासीत् .12 . Yajurveda/32/12
  • परि द्युक्षं सनद्रायिं भरद्वाजं नो अन्धसा . स्वानो अर्ष पवित्र आ.496 Samveda/496
  • परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् . आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः . ऋग्वेद/9/71/4
  • परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा . सुवानो अर्ष पवित्र आ . ऋग्वेद/9/52/1
  • परि ग्राममिवाचितं वचसा स्थापयामसि. तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः . 5. आथर्ववेद/4/7/5
  • परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः . अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष . ऋग्वेद/9/87/6
  • परि कोशं मधुश्चुतं सोमः पुनानो अर्षति . अभि वाणीरृषीणां सप्ता नूषत.577 Samveda/577
  • परि कोशं मधुश्चुतमव्यये वारे अर्षति . अभि वाणीॠषीणां सप्त नूषत . ऋग्वेद/9/103/3
  • परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः. परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् . 4. आथर्ववेद/19/35/4
  • परि मां परि मे प्रजां परि णः पाहि यद्धनम्. अरातिर्नो मा तारीन्मा नस्तारिशुरभिमातयः . 4. आथर्ववेद/2/7/4
  • परि माग्ने दुश्चरिताद् बाधस्वा मा सुचरिते भज. उदायुषा स्वायुषोदस्थाममृताँ2.आनु .28. Yajurveda/4/28
  • परि णः शर्मयन्त्या धारया सोम विश्वतः . सरा रसेव विष्टपम् . ऋग्वेद/9/41/6
  • परि णः शर्मयन्त्या धारया सोम विश्वतः . सरा रसेव विष्टपम्.897 Samveda/897
  • परि णेता मतीनां विश्वदेवो अदाभ्यः . सोमः पुनानश्चम्वोर्विशद्धरिः . ऋग्वेद/9/103/4
  • परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् . क्षरा सहस्रिणीरिषः . ऋग्वेद/9/61/3
  • परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् . क्षरा सहस्रिणीरिषः.1212 Samveda/1212
  • परि णो देववीतये वाजाँ अर्षसि गोमतः . पुनान इन्दविन्द्रयुः . ऋग्वेद/9/54/4
  • परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात्. अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ. ऋग्वेद/2/33/14
  • परि नो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः. अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड .50 . Yajurveda/16/50
  • परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा . स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुतयो व ऊतयः . ऋग्वेद/8/47/5
  • परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन्. शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः . 2. आथर्ववेद/6/37/2
  • परि णो याह्यस्मयुर्विश्वा वसून्योजसा . पाहि नः शर्म वीरवत् . ऋग्वेद/9/64/18
  • परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय . ऋग्वेद/9/109/1
  • परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय.1367 Samveda/1367
  • परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय.427 Samveda/427
  • परि प्र सोम ते रसोऽसर्जि कलशे सुतः . श्येनो न तक्तो अर्षति . ऋग्वेद/9/67/15
  • परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः . कारं बिभ्रत्पुरुस्पृहम् . ऋग्वेद/9/14/1
  • परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः . कारुं बिभ्रत्पुरुस्पृहम्.486 Samveda/486
  • परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् . ऋग्वेद/1/69/2
  • परि प्रिया दिव कविर्वयां सि नप्त्योर्हितः . स्वानैर्याति कविक्रतुः.935 Samveda/935
  • परि प्रिया दिवः कविर्वयां सि नप्त्योर्हितः . स्वानैर्याति कविक्रतुः.476 Samveda/476
  • परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः . सुवानो याति कविक्रतुः . ऋग्वेद/9/9/1
  • परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय . सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति . ऋग्वेद/9/96/9
  • परि पूषा परस्ताद्धस्तं दधातु दक्षिणम्. पुनर्नो नष्टमाजतु .10. ऋग्वेद/6/54/10
  • परि पूषा परस्ताद्धस्तं दधातु दक्षिणम्. पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि . 4. आथर्ववेद/7/9/4
  • परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः . सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु . ऋग्वेद/9/92/6
  • परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः . व्यानशिः पवमानो वि धावति . ऋग्वेद/9/103/6
  • परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः . धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः . ऋग्वेद/9/98/3
  • परि ष्य सुवानो अव्ययं रथे न वर्माव्यत . इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः . ऋग्वेद/9/98/2
  • परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् . ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् . ऋग्वेद/9/75/5
  • परि सोम ॠतं बृहदाशुः पवित्रे अर्षति . विघ्नन्रक्षांसि देवयुः . ऋग्वेद/9/56/1
  • परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके . ॠतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म . ऋग्वेद/7/87/3
  • परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम्. होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके .1. आथर्ववेद/7/99/1
  • परि सुवानास इन्दवो मदाय बर्हणा गिरा . सुता अर्षन्ति धारया . ऋग्वेद/9/10/4
  • परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः . ऋग्वेद/9/107/3
  • परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः . मदेषु सर्वधा असि . ऋग्वेद/9/18/1
  • परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः . आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवाँ अजुषत प्रयोभिः . ऋग्वेद/9/92/1
  • परि स्वानास इन्दवो मदाय बर्हणा गिरा . मधो अर्षन्ति धारया.1122 Samveda/1122
  • परि स्वानास इन्दवो मदाय बर्हणा गिरा . मधो अर्षन्ति धारया.485 Samveda/485
  • परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः.1315 Samveda/1315
  • परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् . मदेषु सर्वधा असि.1093 Samveda/1093
  • परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् . मदेषु सर्वधा असि.475 Samveda/475
  • परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युतः . धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः.1240 Samveda/1240
  • परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः. अथो ya.aiShudhistavaare.aasmannidhehi तम् .12 . Yajurveda/16/12
  • परि ते दूडभो रथोऽस्माँ2.आश्नोतु विश्वतः. येन रक्षसि दाशुषः .36. Yajurveda/3/36
  • परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः. येन रक्षसि दाशुषः .8. ऋग्वेद/4/9/8
  • परि ते जिग्युषो यथा धारा सुतस्य धावति . रंहमाणा vya1व्ययं वारं वाजीव सानसिः . ऋग्वेद/9/100/4
  • परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ॠतावा. द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् .5. ऋग्वेद/4/6/5
  • परि त्रयः . 8. आथर्ववेद/20/129/8
  • परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी . मध्वा होतारो अञ्जते . ऋग्वेद/8/72/9
  • परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव. आ देवेषु प्रयो दधत् .2. ऋग्वेद/4/15/2
  • परि तृन्धि पणीनामारया हृदया कवे. अथेमस्मभ्यं रन्धय .5. ऋग्वेद/6/53/5
  • परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा. सर्वा अरातीरवक्रामन्नेहीदं राष्ट्रमकरः सुनृतावत् . 20. आथर्ववेद/13/1/20
  • परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः. वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः. ऋग्वेद/1/10/12
  • परि त्वा गिर्वणो gira.aimaa भवन्तु विश्वतः. वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः .29. Yajurveda/5/29
  • परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः. अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् . 26. आथर्ववेद/8/2/26
  • परि त्वा परितत्नुनेक्षुणागामविद्विषे. यथा मां कामिन्यसो यथा मन्नापगा असः .5. आथर्ववेद/1/34/5
  • परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि. यथायमरपा असदथो अहरितो भुवत् . 2. आथर्ववेद/1/22/2
  • परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि . धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् . ऋग्वेद/10/87/22
  • परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि. धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः . 1. आथर्ववेद/7/71/1
  • परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि. धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः . 22. आथर्ववेद/8/3/22
  • परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि. धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् .26 . Yajurveda/11/26
  • परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . यो देवान्विश्वां इत्परि मदेन सह गच्छति. 1329 Samveda/1329
  • परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . यो देवान्विश्वां इत्परि मदेन सह गच्छति.552 Samveda/552
  • परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . यो देवान्विश्वाँ इत्परि मदेन सह गच्छति.1681 Samveda/1681
  • परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . यो देवान्विश्वाँ इत्परि मदेन सह गच्छति . ऋग्वेद/9/98/7
  • परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् . दधद्रत्नानि दाशुषे.30 Samveda/30
  • परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत्. दधद् रत्नानि दाशुषे .25 . Yajurveda/11/25
  • परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत्. दधद्रत्नानि दाशुषे .3. ऋग्वेद/4/15/3
  • परि वाजे न वाजयुमव्यो वारेषु सिञ्चत . इन्द्राय मधुमत्तमम् . ऋग्वेद/9/63/19
  • परि वाराण्यव्यया गोभिरञ्जानो अर्षति . त्री षधस्था पुनानः कृणुते हरिः . ऋग्वेद/9/103/2
  • परि वः सिकतावती धनूर्बृहत्यक्रमीत्. तिष्ठतेलयता सु कम् .4. आथर्ववेद/1/17/4
  • परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः. मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् . 1. आथर्ववेद/6/67/1
  • परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम्. यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त .5. आथर्ववेद/2/1/5
  • परि विश्वानि चेतसा मृज्यसे पवसे मती . स नः सोम श्रवो विदः.970 Samveda/970
  • परि विश्वानि चेतसा मृशसे पवसे मती . स नः सोम श्रवो विदः . ऋग्वेद/9/20/3
  • परि विश्वानि सुधिताग्नेरश्याम मन्मभिः. विप्रासो जातवेदसः. ऋग्वेद/3/11/8
  • परि वो विश्वतो दध ऊर्जा घृतेन पयसा . ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः . ऋग्वेद/10/19/7
  • परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा . ऋग्वेद/1/68/2
  • परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् . अमन्यमानाँ अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र . ऋग्वेद/1/33/9
  • परि यत्काव्या कविर्नृम्णा पुनानो अर्षति . स्वर्वाजी सिषासति.1131 Samveda/1131
  • परि यत्काव्या कविर्नृम्णा वसानो अर्षति . स्वर्वाजी सिषासति . ऋग्वेद/9/7/4
  • परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा . देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः . ऋग्वेद/9/94/3
  • परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः . उभे आ पप्रौ रोदसी महित्वा . ऋग्वेद/8/25/18
  • परि यो रोदसी उभे सद्यो वाजेभिरर्षति . मदेषु सर्वधा असि . ऋग्वेद/9/18/6
  • परिच्छिन्नः क्षेममकरोत्तम आसनमाचरन्. कुलायन्कृण्वन्कौरव्यः पतिर्वदति जायया . 8. आथर्ववेद/20/127/8
  • परिहस्त वि धारय योनिं गर्भाय धातवे. मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे . 2. आथर्ववेद/6/81/2
  • परिह्वृतेदना जनो युष्मादत्तस्य वायति . देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुतयो व ऊतयः . ऋग्वेद/8/47/6
  • परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत्. वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् . ऋग्वेद/1/52/6
  • परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा u. शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व . 3. आथर्ववेद/2/13/3
  • परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा u. शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् . 6. आथर्ववेद/19/24/6
  • परीमं सोममायुषे महे श्रोत्राय धत्तन. यथैनं जरसे नयां ज्योक्ष्रोत्रेऽधि जागरत्.3. आथर्ववेद/19/24/3
  • परीममिन्द्रमायुषे महे क्षत्राय धत्तन. यथैनं जरसे नयां ज्योक्क्षत्रेऽधि जागरत् . 2. आथर्ववेद/19/24/2
  • परीमे गामनेषत पर्यग्निमहृषत . देवेष्वक्रत श्रवः क इमाँ आ दधर्षति . ऋग्वेद/10/155/5
  • परीमे गामनेषत पर्यग्निमहृषत. देवेष्वक्रत श्रवः ka.a इमाँ2.अ आ दधर्षति .18 . Yajurveda/35/18
  • परीमेग्निमर्षत परीमे गामनेषत. देवेष्वक्रत श्रवः क इमाँ आ दधर्षति . 2. आथर्ववेद/6/28/2
  • परीतो षिञ्चता सुतं सोमो य उत्तमं हविः . दधन्वां यो नर्या अप्स्वा3न्तरा सुषाव सोममद्रिभिः.1313 Samveda/1313
  • परीतो षिञ्चता सुतं सोमो य उत्तमं हविः . दधन्वाः यो नर्या अप्स्वा3न्तरा सुषाव सोममद्रिभिः.512 Samveda/512
  • परीतो षिञ्चता सुतं सोमो य उत्तमं हविः . दधन्वाँ यो नर्यो अप्स्व1न्तरा सुषाव सोममद्रिभिः . ऋग्वेद/9/107/1
  • परीतो षिञ्चता सुतं सोमो ya.auttama.n हविः. दधन्वान् यो नर्योऽअप्स्वंन्तरा सुषाव सोममद्रिभिः .2 . Yajurveda/19/2
  • परीतो वायवे सुतं गिर इन्द्राय मत्सरम् . अव्यो वारेषु सिञ्चत . ऋग्वेद/9/63/10
  • परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश्च. उपस्थाय प्रथमजामृतस्यात्मनाऽऽत्मानमभि सं विवेश .11 . Yajurveda/32/11
  • परिक्षिता पितरा पूर्वजावरी ॠतस्य योना क्षयतः समोकसा . द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः . ऋग्वेद/10/65/8
  • परिपाणं पुरुषाणां परिपाणं गवामसि. अश्वानामर्वतां परिपाणाय तस्थिषे . 2. आथर्ववेद/4/9/2
  • परिपाणमसि परिपाणं मे दाः स्वाहा .7. आथर्ववेद/2/17/7
  • परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः . यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः . ऋग्वेद/9/68/8
  • परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम. न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः .7. ऋग्वेद/7/4/7
  • परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः . वृष्टिं दिवः परि स्रव . ऋग्वेद/9/39/2
  • परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः . वृष्टिं दिवः परि स्रव.899 Samveda/899
  • परिष्कृतास इन्दवो योषेव पित्र्यावती . वायुं सोमा असृक्षत . ऋग्वेद/9/46/2
  • परिसृष्टं धारयतु यद्धितं माव पादि तत्. गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ᳡ . 20. आथर्ववेद/8/6/20
  • परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमं यजमानं रायो मनुष्यांणाम्. दिवः सूनुरस्येष ते pRRithivyaa.Nlloka.aaaraNyaste पशुः .6. Yajurveda/6/6
  • परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः. विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम् . ऋग्वेद/1/116/20
  • परिवृक्ता च महिषी स्वस्त्या᳡ च युधिंगमः. अनाशुरश्चायामी तोता कल्पेषु संमिता . 10. आथर्ववेद/20/128/10
  • परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव सिञ्चन् . एषैष्या चिद्रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् . ऋग्वेद/10/102/11
  • परिवृतोब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च. मा माप्रापन्निषवो दैव्या या मा मानुषीरवसृष्टाः वधाय .28. आथर्ववेद/17/1/28
  • पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा . देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये . ऋग्वेद/10/65/9
  • पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे . स नो यवसमिच्छतु . ऋग्वेद/7/102/1
  • पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे . स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे.1317 Samveda/1317
  • पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे . स्वसार आपो अभि गा उतासरन्त्सं ग्रावभिर्नसते वीते अध्वरे . ऋग्वेद/9/82/3
  • पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि. सत्यश्रुतः कवयो यस्य गीर्भिर्जगतः स्थातर्जगदा कृणुध्वम् .6. ऋग्वेद/6/49/6
  • पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् . तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव . ऋग्वेद/9/113/3
  • पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया. संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे .8. आथर्ववेद/3/5/8
  • पर्णोराजापिधानं चरूणामूर्जो बलं सह ओजो न आगन्. आयुर्जीवेभ्योविदधद्दीर्घायुत्वाय शतशारदाय .53. आथर्ववेद/18/4/53
  • परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति . कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे . ऋग्वेद/10/82/5
  • परो दिवा para.aenaa पृथिव्या परो देवेभिरसुरैर्यदस्ति. कंस्विद् गर्भं प्रथमं dadhra.aaapo यत्र देवाः समपश्यन्त पूर्वे .29 . Yajurveda/17/29
  • परो हि मर्त्यैरसि समो देवैरुत श्रिया. अभि ख्यः पूषन्पृतनासु नस्त्वमवा नूनं यथा पुरा .19. ऋग्वेद/6/48/19
  • परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति . उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से . ऋग्वेद/7/99/1
  • परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत्. अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः .5. ऋग्वेद/5/30/5
  • परोऽपेहि मनस्पाप किमशस्तानि शंससि. परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः . 1. आथर्ववेद/6/45/1
  • परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि. वेद त्वाहं निमीवन्तीं नितुदन्तीमराते . 7. आथर्ववेद/5/7/7
  • परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम् . ईशानं चिद्वसूनाम् . ऋग्वेद/8/68/6
  • पर्षि दीने गभीर आँ उग्रपुत्रे जिघांसतः . माकिस्तोकस्य नो रिषत् . ऋग्वेद/8/67/11
  • पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः . अग्ने हेडां सि दैव्या युयोधि नोऽदेवानि हरां सि च.1624 Samveda/1624
  • पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः. अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च .10. ऋग्वेद/6/48/10
  • पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् . भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/23
  • पर्शुर्ह नाम मानवी साकं ससूव विंशतिम्. भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः .23. आथर्ववेद/20/126/23
  • परुषानमून्परुषाह्वः कृणोतु हन्त्वेनान्वधको वधैः. क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिताः . 4. आथर्ववेद/8/8/4
  • पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम्. शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत् . 1. आथर्ववेद/5/25/1
  • पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः. यत्क्रीळथ मरुत ॠष्टिमन्त आपैव सध्र्यञ्चो धवध्वे .3. ऋग्वेद/5/60/3
  • पर्यागारं पुनःपुनः . 12. आथर्ववेद/20/132/12
  • पर्यावर्ते दुःष्वप्न्यात्पापात्स्वप्न्यादभूत्याः. ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखाः शुचः .1. आथर्ववेद/7/100/1
  • पर्यायिकेभ्यः स्वाहा . 7. आथर्ववेद/19/22/7
  • पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः. अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् . 16. आथर्ववेद/8/6/16
  • पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन्परि द्यामन्तरिक्षम्. सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि . 45. आथर्ववेद/13/2/45
  • पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टोजुहोति .7. आथर्ववेद/15/12/7
  • पर्यु षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः. द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः . 4. आथर्ववेद/5/6/4
  • पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः . द्विषस्तरध्या ऋणया न ईरसे.1364 Samveda/1364
  • पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः . द्विषस्तरध्या ऋणया न ईरसे.428 Samveda/428
  • पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः . द्विषस्तरध्या ॠणया न ईयसे . ऋग्वेद/9/110/1
  • पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति . 7. आथर्ववेद/13/4/7
  • पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन् . सखे सखायमजरो जरिम्णेऽग्ने मर्ताँ अमर्त्यस्त्वं नः . ऋग्वेद/10/87/21
  • पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने. सखा सखायमजरो जरिम्णे अग्ने मर्ताँ अमर्त्यस्त्वं नः . 20. आथर्ववेद/8/3/20
  • पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना . सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म . ऋग्वेद/10/149/3
  • पष्ठवाहो viraaja.aukShaaNo बृहत्याऽऋषभाः ककुभेऽनड्वाहः पङ्क्त्यै धेनवोऽतिछन्दसे .13 . Yajurveda/24/13
  • पष्ठवाट् च मे पष्ठौही च ma.aukShaa च मे वशा च ma.aRRiShabhashcha मे वेहच्च मेऽनड्वाँश्च मे धेनुश्च मे यज्ञेन कल्पन्ताम् .27 . Yajurveda/18/27
  • पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् . समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे . ऋग्वेद/10/25/6
  • पशुभिः पशूनाप्नोति पुरोडाशैर्हवींष्या. छन्दोभिः सामिधेनीर्याज्यांभिर्वषट्कारान् .20 . Yajurveda/19/20
  • पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठतिनैनं शर्वो न भवो नेशानः. नास्य पशून्न समानान्हिनस्ति य एवं वेद.7. आथर्ववेद/15/5/7
  • पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत्. अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना . ऋग्वेद/1/92/12
  • पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् . ऋग्वेद/1/65/1
  • पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः . वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु . ऋग्वेद/10/61/12
  • पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान्नृचक्षः. त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् . 5. आथर्ववेद/1/7/5
  • पश्यन्नन्यस्या अतिथिं वयाया ॠतस्य धाम वि मिमे पुरूणि . शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि . ऋग्वेद/10/124/3
  • पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः. अग्नेर्वातान्मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः . 3. आथर्ववेद/9/1/3
  • पश्येम शरदः शतम् . 1. आथर्ववेद/19/67/1
  • पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः . समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः . ऋग्वेद/10/177/1
  • पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः . तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति . ऋग्वेद/10/177/2
  • पताति कुण्डृणाच्या दूरं वातो वनादधि. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ . 6. आथर्ववेद/20/74/6
  • पताति कुण्डृणाच्या दूरं वातो वनादधि. आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ. ऋग्वेद/1/29/6
  • पथ एकः पीपाय तस्करो यथाँ एष वेद निधीनाम् . ऋग्वेद/8/29/6
  • पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कम्. स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा .8. ऋग्वेद/6/49/8
  • पथस्पथः परिपतिं वचस्या कामेन कृतोऽअभ्यांनडर्कम्. स नो रासच्छुरुधश्चन्द्राग्रा धियं धियं सीषधाति प्र पूषा .42 . Yajurveda/34/42
  • पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन्. तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह .7. आथर्ववेद/3/4/7
  • पतिर्भव वृत्रहन्त्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः. आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्. ऋग्वेद/3/31/18
  • पतिर्ह्यध्वराणामग्ने दूतो विशामसि . उषर्बुध आ वह सोमपीतये देवाँ अद्य स्वर्दृशः . ऋग्वेद/1/44/9
  • पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव. होता विष्टीमेन जरितरोथामो दैव . 5. आथर्ववेद/20/135/5
  • पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने. स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः . ऋग्वेद/1/122/2
  • पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये . अपां जग्मिर्निचुम्पुणः . ऋग्वेद/8/93/22
  • पत्तो जगार प्रत्यञ्चमत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् . आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिम् . ऋग्वेद/10/27/13
  • पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः. यदीं गृभीततातये सिंहमिव द्रुहस्पदे .4. ऋग्वेद/5/74/4
  • पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु. ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः . 4. आथर्ववेद/7/80/4
  • पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः . न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर.1580 Samveda/1580
  • पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः . नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर . ऋग्वेद/8/61/6
  • पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः. नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर . 2. आथर्ववेद/20/118/2
  • पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः . दधत्स्तोत्रे सुवीर्यम्.1312 Samveda/1312
  • पवमान धिया हितो3.अभि योनिं कनिक्रदत् . धर्मणा वायुमा विश . ऋग्वेद/9/25/2
  • पवमान धिया हितो3.अभि योनिं कनिक्रदत् . धर्मणा वायुमारुहः.921 Samveda/921
  • पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः . शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे . ऋग्वेद/9/100/8
  • पवमान महि श्रवो गामश्वं रासि वीरवत् . सना मेधां सना स्वः . ऋग्वेद/9/9/9
  • पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया . गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि . ऋग्वेद/9/86/34
  • पवमान नि तोशसे रयिं सोम श्रवाय्यम् . इन्दो समुद्रमा विश.1236 Samveda/1236
  • पवमान नि तोशसे रयिं सोम श्रवाय्यम् . प्रियः समुद्रमा विश . ऋग्वेद/9/63/23
  • पवमान रसस्तव दक्षो वि राजति द्युमान् . ज्योतिर्विश्वं स्वर्दृशे . ऋग्वेद/9/61/18
  • पवमान रसस्तव मदो राजन्नदुच्छुन . वि वारमव्यमर्षति.890 Samveda/890
  • पवमान ॠतं बृहच्छुक्रं ज्योतिरजीजनत् . कृष्णा तमांसि जङ्घनत् . ऋग्वेद/9/66/24
  • पवमान ॠतः कविः सोमः पवित्रमासदत् . दधत्स्तोत्रे सुवीर्यम् . ऋग्वेद/9/62/30
  • पवमान रुचारुचा देवो देवेभ्यः सुतः . विश्वा वसून्या विश.905 Samveda/905
  • pavamaana ruchaaruchaa devo devebhyaspari . vishvaa vasuunyaa visha . Rigveda/9/65/2
  • पवमान सुवीर्यं रयिं सोम रिरीहि नः . इन्दविन्द्रेण नो युजा.1449 Samveda/1449
  • पवमान सुवीर्यं रयिं सोम रिरीहि नः . इन्दविन्द्रेण नो युजा . ऋग्वेद/9/11/9
  • पवमान स्वर्विदो जायमानोऽभवो महान् . इन्दो विश्वाँ अभीदसि . ऋग्वेद/9/59/4
  • पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् . यो दूणाशो वनुष्यता . ऋग्वेद/9/63/11
  • पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् . इन्दो सहस्रवर्चसम् . ऋग्वेद/9/43/4
  • पवमाना असृक्षत पवित्रमति धारया . मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयां सि च.522 Samveda/522
  • पवमाना असृक्षत पवित्रमति धारया . मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च . ऋग्वेद/9/107/25
  • पवमाना असृक्षत सोमाः शुक्रास इन्दवः . अभि विश्वानि काव्या . ऋग्वेद/9/63/25
  • पवमाना असृक्षत सोमाः शुक्रास इन्दवः . अभि विश्वानि काव्या.1699 Samveda/1699
  • पवमाना दिवस्पर्यन्तरिक्षादसृक्षत . पृथिव्या अधि सानवि . ऋग्वेद/9/63/27
  • पवमाना दिवस्पर्यन्तरिक्षादसृक्षत . पृथिव्या अधि सानवि.1700 Samveda/1700
  • पवमानास आशवः शुभ्रा असृग्रमिन्दवः . घ्नन्तो विश्वा अप द्विषः . ऋग्वेद/9/63/26
  • पवमानास आशवः शुभ्रा असृग्रमिन्दवः . घ्नन्तो विश्वा अप द्विषः.1701 Samveda/1701
  • पवमानास इन्दवस्तिरः पवित्रमाशवः . इन्द्रं यामेभिराशत . ऋग्वेद/9/67/7
  • पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे. अथो अरिष्टतातये . 2. आथर्ववेद/6/19/2
  • पवमानः सो अद्य नः पवित्रेण विचर्षणिः . यः पोता स पुनातु नः . ऋग्वेद/9/67/22
  • पवमानः सोऽअद्य नः पवित्रेण विचर्षणिः. यः पोता स पुनातु मा .42 . Yajurveda/19/42
  • पवमानः सुतो नृभिः सोमो वाजमिवासरत् . चमूषु शक्मनासदम् . ऋग्वेद/9/62/16
  • पवमानमवस्यवो विप्रमभि प्र गायत . सुष्वाणं देववीतये . ऋग्वेद/9/13/2
  • पवमानमवस्यवो विप्रमभि प्र गायत . सुष्वाणं देववीतये.1188 Samveda/1188
  • पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत . जीरा अजिरशोचिषः . ऋग्वेद/9/66/25
  • पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत . जीरा अजिरशोचिषः.1310 Samveda/1310
  • पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षत . अर्वन्तो न श्रवस्यवः . ऋग्वेद/9/66/10
  • पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षत . अर्वन्तो न श्रवस्यवः.657 Samveda/657
  • पवमानस्य ते रसो दक्षो वि राजति द्युमान् . ज्योतिर्विश्वं स्वर्दृशे.891 Samveda/891
  • पवमानस्य ते रसो मदो राजन्नदुच्छुनः . वि वारमव्यमर्षति . ऋग्वेद/9/61/17
  • पवमानस्य ते वयं पवित्रमभ्युन्दतः . सखित्वमा वृणीमहे . ऋग्वेद/9/61/4
  • पवमानस्य ते वयं पवित्रमभ्युन्दतः . सखित्वमा वृणीमहे.787 Samveda/787
  • पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत . सूर्यस्येव न रश्मयः . ऋग्वेद/9/64/7
  • पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत . सूर्यस्येव न रश्मयः.958 Samveda/958
  • पवमानो अभि स्पृधो विशो राजेव सीदति . यदीमृण्वन्ति वेधसः . ऋग्वेद/9/7/5
  • पवमानो अभि स्पृधो विशो राजेव सीदति . यदीमृण्वन्ति वेधसः.1132 Samveda/1132
  • पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः . माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम् . ऋग्वेद/9/85/8
  • पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् . ज्योतिर्वैश्वानरं बृहत् . ऋग्वेद/9/61/16
  • पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् . ज्योतिर्वैश्वानरं बृहत्.484 Samveda/484
  • पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् . ज्योतिर्वैश्वानरं बृहत्.889 Samveda/889
  • पवमानो असिष्यदद्रक्षां स्यपजङ्घनत् . प्रत्नवद्रोचयन्रुचः.1439 Samveda/1439
  • पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् . प्रत्नवद्रोचयन्रुचः . ऋग्वेद/9/49/5
  • पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम् . सूरो न विश्वदर्शतः . ऋग्वेद/9/66/22
  • पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः . हरिश्चन्द्रो मरुद्गणः . ऋग्वेद/9/66/26
  • पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः . हरिश्चन्द्रो मरुद्गणः.1311 Samveda/1311
  • पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः . दधत्स्तोत्रे सुवीर्यम् . ऋग्वेद/9/66/27
  • पवन्ते वाजसातये सोमाः सहस्रपाजसः . गृणाना देववीतये . ऋग्वेद/9/13/3
  • पवन्ते वाजसातये सोमाः सहस्रपाजसः . गृणाना देववीतये.1189 Samveda/1189
  • पवस्तैस्त्वा पर्यक्रीणन्दूर्शेभिरजिनैरुत. प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः . 6. आथर्ववेद/4/7/6
  • पवस्व दक्षसाधनो देवेभ्यः पीतये हरे . मरुद्भ्यो वायवे मदः . ऋग्वेद/9/25/1
  • पवस्व दक्षसाधनो देवेभ्यः पीतये हरे . मरुद्भ्यो वायवे मदः.474 Samveda/474
  • पवस्व दक्षसाधनो देवेभ्यः पीतये हरे . मरुद्भ्यो वायवे मदः.919 Samveda/919
  • पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः . वायुमा रोह धर्मणा.1235 Samveda/1235
  • पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः . वायुमा रोह धर्मणा.483 Samveda/483
  • पवस्व देवायुषगिन्द्रं गच्छतु ते मदः . वायुमा रोह धर्मणा . ऋग्वेद/9/63/22
  • पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे . कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् . ऋग्वेद/9/84/1
  • पवस्व देववीरति पवित्रं सोम रं ह्या . इन्द्रमिन्दो वृषा विश.1037 Samveda/1037
  • पवस्व देववीरति पवित्रं सोम रंह्या . इन्द्रमिन्दो वृषा विश . ऋग्वेद/9/2/1
  • पवस्व देववीतय इन्दो धाराभिरोजसा . आ कलशं मधुमान्त्सोम नः सदः . ऋग्वेद/9/106/7
  • पवस्व देववीतय इन्दो धाराभिरोजसा . आ कलशं मधुमान्त्सोम नः सदः.1326 Samveda/1326
  • पवस्व देववीतय इन्दो धाराभिरोजसा . आ कलशं मधुमान्त्सोम नः सदः.571 Samveda/571
  • पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् . प्रजावद्रत्नमा भर . ऋग्वेद/9/59/1
  • पवस्व जनयन्निषोऽभि विश्वानि वार्या . सखा सखिभ्य ऊतये . ऋग्वेद/9/66/4
  • पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः . महि द्युक्षतमो मदः . ऋग्वेद/9/108/1
  • पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः . महि द्युक्षतमो मदः.578 Samveda/578
  • पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः . महि द्युक्षतमो मदः.692 Samveda/692
  • पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश . पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते . ऋग्वेद/9/70/9
  • पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ . सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि . ऋग्वेद/9/86/22
  • पवस्व सोम द्युम्नी सुधारो महां अवीनामनुपूर्व्यः.436 Samveda/436
  • पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः . ऋग्वेद/9/109/7
  • पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् . जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः . ऋग्वेद/9/86/48
  • पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय . ऋग्वेद/9/109/10
  • पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये . अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः.532 Samveda/532
  • पवस्व सोम मधुमाँ ॠतावापो वसानो अधि सानो अव्ये . अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः . ऋग्वेद/9/96/13
  • पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम . ऋग्वेद/9/109/4
  • पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम. 429 Samveda/429
  • पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम.1241 Samveda/1241
  • पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय.1332 Samveda/1332
  • पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय.430 Samveda/430
  • पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः . ऋग्वेद/9/67/16
  • पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः.1810 Samveda/1810
  • पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः . अभि विश्वानि काव्या . ऋग्वेद/9/62/25
  • पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः . अभि विश्वानि काव्या.775 Samveda/775
  • पवस्व वाजसातमः पवित्रे धारया सुतः . इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः . ऋग्वेद/9/100/6
  • पवस्व वाजसातमोऽभि विश्वानि वार्या . त्वं समुद्र प्रथमे विधर्मं देवेभ्यः सोम मत्सरः.521 Samveda/521
  • पवस्व वाजसातये पवित्रे धारया सुतः . इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः.1016 Samveda/1016
  • पवस्व वाजसातये विप्रस्य गृणतो वृधे . सोम रास्व सुवीर्यम् . ऋग्वेद/9/43/6
  • पवस्व वाजसातयेऽभि विश्वानि काव्या . त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः . ऋग्वेद/9/107/23
  • पवस्व विश्वचर्षण आ मही रोदसी पृण . उषाः सूर्यो न रश्मिभिः.896 Samveda/896
  • पवस्व विश्वचर्षणेऽभि विश्वानि काव्या . सखा सखिभ्य ईड्यः . ऋग्वेद/9/66/1
  • पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि . अयक्ष्मा बृहतीरिषः . ऋग्वेद/9/49/1
  • पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि . अयक्ष्मा बृहतीरिषः.1435 Samveda/1435
  • पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः . शुचिः पावको अद्भुतः.966 Samveda/966
  • पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः . शुचिः पावको अद्भुतः . ऋग्वेद/9/24/6
  • पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः . पवस्व धिषणाभ्यः . ऋग्वेद/9/59/2
  • पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष . क्रीळञ्चम्वो3रा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु . ऋग्वेद/9/96/21
  • पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने . विश्वा अप द्विषो जहि . ऋग्वेद/9/61/28
  • पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने . विश्वा अप द्विषो जहि.479 Samveda/479
  • पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने . विश्वा अप द्विषो जहि.778 Samveda/778
  • पवते हर्यतो हरिरति ह्वरां सि रं ह्या . अभ्यर्ष स्तोतृभ्यो वीरवद्यशः.576 Samveda/576
  • पवते हर्यतो हरिरति ह्वरां सि रं ह्या . अभ्यर्ष स्तोतृभ्यो वीरवद्यशः.773 Samveda/773
  • पवते हर्यतो हरिरति ह्वरांसि रंह्या . अभ्यर्षन्त्स्तोतृभ्यो वीरवद्यशः . ऋग्वेद/9/106/13
  • पवते हर्यतो हरिर्गृणानो जमदग्निना . हिन्वानो गोरधि त्वचि . ऋग्वेद/9/65/25
  • पवीनसात्तङ्गल्वा च्छायकादुत नग्नकात्. प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः . 21. आथर्ववेद/8/6/21
  • पवीतारः पुनीतन सोममिन्द्राय पातवे . अथा नो वस्यसस्कृधि . ऋग्वेद/9/4/4
  • पवीतारः पुनीतन सोममिन्द्राय पातवे . अथा नो वस्यसस्कृधि.1050 Samveda/1050
  • पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः . अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत.565 Samveda/565
  • पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः . अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत.875 Samveda/875
  • पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः . अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत . ऋग्वेद/9/83/1
  • पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् . महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् . ऋग्वेद/9/73/3
  • पवित्रे स्थो वैष्णव्यौं सविर्तुवः prasava.autpunaamyachChidreNa पवित्रेण सूर्यस्य रश्मिभिः. अनिभृष्टमसि वाचो बन्धुस्तपोजाः सोमस्य दात्रमसि स्वाहा राजस्वःं .6. Yajurveda/10/6
  • पवित्रे स्थो वैष्णव्यौं सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः. deviiraapo.aagreguvo.aagrepuvo.agra.aimamadya यज्ञं नयताग्रे यज्ञपतिं सुधातुं यज्ञपतिं देवयुवम् .12. Yajurveda/1/12
  • पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् . द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः . ऋग्वेद/9/97/24
  • पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत्. अग्ने क्रत्वा क्रतूँ2.अरनु .40 . Yajurveda/19/40
  • पयः पृथिव्यां paya.aoShadhiiShu पयो दिव्यंन्तरिक्षे पयो धाः. पयस्वतीः प्रदिशः सन्तु मह्यम् .36 . Yajurveda/18/36
  • पयसा शुक्रममृतं जनित्रं सुरया मूत्राज्जनयन्त रेतः. अपामतिं दुर्मतिं बाधमानाऽऊवध्यं वातं सब्वंं तदारात् .84 . Yajurveda/19/84
  • पयश्च रसश्चान्नं चान्नाद्यं चर्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च . 10. आथर्ववेद/12/5/10
  • पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति . 2. आथर्ववेद/9/6/3/2
  • पयसो reta.aaabhRRita.m तस्य दोहमशीमह्युत्तरामुत्तरां समाम्. त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः. इन्द्रपीतस्य प्रजापतिभक्षितस्य madhumata.a upahuuta.a उपहूतस्य भक्षयामि .28 . Yajurveda/38/28
  • पयसो रूपं यद्यवा दध्नो रूपं कर्कन्धूनि. सोमस्य रूपं वाजिनं सौम्यस्य रूपमामिक्षा .23 . Yajurveda/19/23
  • पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः. ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु . 2. आथर्ववेद/6/22/2
  • पयस्वतीरोषधयः पयस्वन्मामकं पयः. अपां पयसो यत्पयस्तेन मा सहशुम्भतु .56. आथर्ववेद/18/3/56
  • पयस्वतीरोषधयः पयस्वन्मामकं वचः . अपां पयस्वदित्पयस्तेन मा सह शुन्धत . ऋग्वेद/10/17/14
  • पयस्वतीरोषधयः पयस्वन्मामकं वचः. अथो पयस्वतीनामा भरेऽहं सहस्रशः . 1. आथर्ववेद/3/24/1
  • पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ. शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः . 3. आथर्ववेद/4/27/3
  • पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे. ऋतजात ऋतावरि मधु मे मधुला करः . 5. आथर्ववेद/5/15/5
  • पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि. इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव . 1. आथर्ववेद/6/25/1
  • पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरपामतिं दुर्मतिं बाधमानाः. रायस्पोषे यज्ञपतिमाभजन्ती रायस्पोषेऽअधि यज्ञोऽअस्थात् .54 . Yajurveda/17/54
  • पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः . पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् . ऋग्वेद/10/53/5
  • पञ्च नद्यःं सरस्वतीमपि यन्ति सस्रोतसः. सरस्वती तु पञ्चधा सो देशेऽभवत् सरित् .11 . Yajurveda/34/11
  • पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन . अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि . ऋग्वेद/10/13/3
  • पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः. दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः . 15. आथर्ववेद/11/6/15
  • पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे᳡ भवन्ति. स्वर्गं लोकमश्नुते योजं पञ्चउदनं दक्षिणाज्योतिषं ददाति . 26. आथर्ववेद/9/5/26
  • पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति. योजं पञ्चउदनं दक्षिणाज्योतिषं ददाति . 25. आथर्ववेद/9/5/25
  • पञ्च व्यु᳡ष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च. पञ्च दिशः पञ्चदशेन क्लृप्तास्ता एकमूर्ध्नीरभि लोकमेकम् . 15. आथर्ववेद/8/9/15
  • पञ्चापूपं शितिपादमविं लोकेन संमितम्. प्रदातोप जीवति पितॄणां लोकेऽक्षितम् . 4. आथर्ववेद/3/29/4
  • पञ्चापूपं शितिपादमविं लोकेन संमितम्. प्रदातोप जीवति सूर्यामासयोरक्षितम् . 5. आथर्ववेद/3/29/5
  • पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा. तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः . ऋग्वेद/1/164/13
  • पञ्चारे चक्रे परिवर्तमाने यस्मिन्नातस्थुर्भुवनानि विश्वा. तस्य नाक्षस्तप्यते भूरिभारः सनादेव न च्छिद्यते सनाभिः . 11. आथर्ववेद/9/9/11
  • पञ्चभिःपराङ् तपस्येकयार्वाङशस्तिमेषि सुदिने बाधमानस्तवेद्विष्णो बहुधावीर्या᳡णि. त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमेव्यो᳡मन् .17. आथर्ववेद/17/1/17
  • पञ्चदशर्चेभ्यः स्वाहा . 12. आथर्ववेद/19/23/12
  • पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्. अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम् . ऋग्वेद/1/164/12
  • पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्. अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम् . 12. आथर्ववेद/9/9/12
  • पञ्चर्चेभ्यः स्वाहा . 2. आथर्ववेद/19/23/2
  • पञ्चस्वन्तः puruSha.aaavivesha तान्यन्तः पुरुषेऽअर्पितानि. एतत्त्वात्र प्रतिमन्वानोऽअस्मि न मायया भवस्युत्तरो मत्.52 . Yajurveda/23/52
  • पञ्चउदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम्. प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् . 7. आथर्ववेद/4/14/7
  • पञ्चउदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि. ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व . 8. आथर्ववेद/9/5/8
  • पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति. अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः . 8. आथर्ववेद/10/8/8
  • पिंश दर्भ सपत्नान्मे पिंश मे पृतनायतः. पिंश मे सर्वान्दुर्हार्दो पिंश मे द्विषतो मणे . 9. आथर्ववेद/19/28/9
  • piba svadhainavaanaamuta yastugrye sachaa . utaayamindra yastava . Rigveda/8/32/20
  • पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् . त्वं हि शश्वतीनां पती राजा विशामसि . ऋग्वेद/8/95/3
  • पिबा सोमं महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ . पिब राये शवसे हूयमानः पिब मध्वस्तृपदिन्द्रा वृषस्व . ऋग्वेद/10/116/1
  • पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र. वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः .1. ऋग्वेद/6/17/1
  • पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः . सोतुर्बाहुभ्यां सुयतो नार्वा.927 Samveda/927
  • पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः . सोतुर्बाहुभ्यां सुयतो नार्वा.398 Samveda/398
  • पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः. सोतुर्बाहुभ्यां सुयतो नार्वा . 1. आथर्ववेद/20/117/1
  • पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः. सोतुर्बाहुभ्यां सुयतो नार्वा .1. ऋग्वेद/7/22/1
  • पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः. मदाय हर्यताय ते तुविष्टमाय धायसे. आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् . ऋग्वेद/1/130/2
  • पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः . आपिर्नो बोधि सधमाद्ये वृधे3.अस्मां अवन्तु ते धियः.1421 Samveda/1421
  • पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः . आपिर्नो बोधि सधमाद्ये वृधे3.अस्मां अवन्तु ते धियः.239 Samveda/239
  • पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः . आपिर्नो बोधि सधमाद्यो वृधे3.अस्माँ अवन्तु ते धियः . ऋग्वेद/8/3/1
  • पिबा tva1स्य गिर्वणः सुतस्य पूर्वपा इव . परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते . ऋग्वेद/8/1/26
  • पिबा tva3स्य गिर्वणः सुतस्य पूर्वपा इव . परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते.1393 Samveda/1393
  • पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे. यथापिबः पूर्व्याँ इन्द्र सोमाँ एवा पाहि पन्यो अद्या नवीयान्. ऋग्वेद/3/36/3
  • पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् . उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः . ऋग्वेद/10/22/15
  • पिबापिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः. पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव. ऋग्वेद/2/11/11
  • पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः . त्रिषधस्थस्य जावतः . ऋग्वेद/8/94/5
  • पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः . त्रिषधस्थस्य जावतः.1786 Samveda/1786
  • पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य . ऋग्वेद/9/109/15
  • पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् . सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना . ऋग्वेद/8/35/10
  • पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा . ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः . ऋग्वेद/8/87/2
  • पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् . ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् . ऋग्वेद/8/87/4
  • पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु . वज्रं शिशान ओजसा . ऋग्वेद/8/76/9
  • पीपाय धेनुरदितिरृताय जनाय मित्रावरुणा हविर्दे. हिनोति यद्वां विदथे सपर्यन्त्स रातहव्यो मानुषो न होता . ऋग्वेद/1/153/3
  • पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः. चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति .3. ऋग्वेद/6/10/3
  • पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः . भक्षीमहि प्रजामिषम् . ऋग्वेद/7/96/6
  • पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् . द्वा धनुं बृहतीमप्स्व1न्तः पवित्रवन्ता चरतः पुनन्ता . ऋग्वेद/10/27/17
  • पीवोऽअन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः. ते वायवे समनसो वितस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः .23 . Yajurveda/27/23
  • पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः . ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः . ऋग्वेद/7/91/3
  • पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः. इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय .4. ऋग्वेद/4/37/4
  • पिण्ड्ढि दर्भ सपत्नान्मे पिण्ड्ढि मे पृतनायतः. पिण्ड्ढि मे सर्वान्दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे . 6. आथर्ववेद/19/29/6
  • पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः. अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् . ऋग्वेद/1/64/6
  • पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या3 अमन्महि . विश्वा इदुस्राः स्पळुदेति सूर्यः स्वस्त्य1ग्निं समिधानमीमहे . ऋग्वेद/10/35/8
  • पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः. बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः. ऋग्वेद/2/27/7
  • पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः. अस्मद्र्यक्षुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः .8. ऋग्वेद/4/22/8
  • पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी. तां देवाः समकल्पयन्नियं जीवितवा अलम् . 1. आथर्ववेद/6/109/1
  • पिप्पल्यः1 समवदन्तायतीर्जननादधि. यं जीवमश्नवामहै न स रिष्याति पूरुषः . 2. आथर्ववेद/6/109/2
  • पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ॠतूँॠतुपते यजेह . ये दैव्या ॠत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः . ऋग्वेद/10/2/1
  • पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाहा . 4. आथर्ववेद/2/18/4
  • पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण. सर्वं रक्षो नि बर्हय . ऋग्वेद/1/133/5
  • पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः. प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः. ऋग्वेद/2/3/9
  • पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन्. आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् . 22. आथर्ववेद/9/4/22
  • पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः. श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः . 3. आथर्ववेद/3/9/3
  • पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः. स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः᳡ . 16. आथर्ववेद/11/7/16
  • पिता नोऽसि पिता नो बोधि नमस्तेऽअस्तु मा मा हिंसीः. त्वष्टृमन्तस्त्वा सपेम पुत्रान् पशून् मयि धेहि प्रजामस्मासु धेह्यरिष्टाहं सह पत्या भूयासम् .20 . Yajurveda/37/20
  • पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम्. वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः . 4. आथर्ववेद/9/4/4
  • पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम्. आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः. ऋग्वेद/3/3/4
  • पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत् . स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् . ऋग्वेद/10/61/7
  • पितरः परे ते मावन्तु. अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा . 15. आथर्ववेद/5/24/15
  • पितेव पुत्रानभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ. यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु . 12. आथर्ववेद/12/3/12
  • पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन् . जुषाणो अस्य समिधं यविष्ठोत पूर्वाँ अवनोर्व्राधतश्चित् . ऋग्वेद/10/69/10
  • पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन्. विष्कभ्नन्तः स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन्. ऋग्वेद/3/31/12
  • पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेभ्यः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः. अक्षन् पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धध्वम् .36 . Yajurveda/19/36
  • पितृभ्यःसोमवद्भ्यः स्वधा नमः .73. आथर्ववेद/18/4/73
  • पितॄणां भाग स्थ. अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त. प्रजापतेर्वो धाम्नास्मै लोकाय सादये . 13. आथर्ववेद/10/5/13
  • पितुं नु स्तोषं महो धर्माणं तविषीम्. यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् . ऋग्वेद/1/187/1
  • पितुं नु स्तोषं महो धर्माणं तविषीम्. यस्य त्रितो व्योजसा वृत्रं विपर्वमर्द्दयत् .7 . Yajurveda/34/7
  • पितुभृतो न तन्तुमित्सुदानवः प्रति दध्मो यजामसि . ऋग्वेद/10/172/3
  • पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा. यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे . ऋग्वेद/1/87/5
  • पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान् . इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि . ऋग्वेद/9/73/5
  • पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः . ऋग्वेद/1/68/9
  • पितुर्न पुत्रः सुभृतो दुरोण आ देवाँ एतु प्र णो हविः . ऋग्वेद/8/19/27
  • पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः. वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये3 नि पाहि. ऋग्वेद/3/1/10
  • पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः. गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव. ऋग्वेद/3/1/9
  • पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन्. आण्डादो गर्भान्मा दभन्बाधस्वेतः किमीदिनः . 25. आथर्ववेद/8/6/25
  • प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन . आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा . ऋग्वेद/7/62/5
  • प्र बाहवा सिसृतं जीवसे na.aaa नो गव्यूतिमुक्षतं घृतेन. आ मा जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा .9 . Yajurveda/21/9
  • प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि. नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम. ऋग्वेद/2/33/8
  • प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या . मातुर्गर्भे भरामहे . ऋग्वेद/8/83/8
  • प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम् . नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् . ऋग्वेद/10/46/5
  • प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् . नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वार्मणा धनर्चिम्.74 Samveda/74
  • प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु. रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती . ऋग्वेद/1/124/10
  • प्र बोधयोषो अश्विना प्र देवि सूनृते महि . प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् . ऋग्वेद/8/9/17
  • प्र बोधयोषो अश्विना प्र देवि सूनृते महि. प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् . 2. आथर्ववेद/20/142/2
  • प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत . या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे . ऋग्वेद/8/40/5
  • प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु. प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः .1. ऋग्वेद/7/42/1
  • प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः. वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः .1. ऋग्वेद/7/36/1
  • प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम्. सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् .14. ऋग्वेद/7/56/14
  • प्र बुध्यस्वसुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय. गृहान्गच्छ गृहपत्नीयथासो दीर्घं त आयुः सविता कृणोतु .75. आथर्ववेद/14/2/75
  • प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा . विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे . ऋग्वेद/8/4/5
  • प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च. प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या . ऋग्वेद/1/109/6
  • प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम्. ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः .9. ऋग्वेद/6/66/9
  • प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः. युवा यदी कृथः पुनरा काममृण्वे वध्वः .5. ऋग्वेद/5/74/5
  • प्र च्यवस्वतन्वं1 सं भरस्व मा ते गात्रा वि हायि मो शरीरम्. मनोनिविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ .9. आथर्ववेद/18/3/9
  • प्र दानुदो दिव्यो दानुपिन्व ॠतमृताय पवते सुमेधाः . धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम . ऋग्वेद/9/97/23
  • प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना . अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि.1517 Samveda/1517
  • प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना . अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि.51 Samveda/51
  • प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना . अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि . ऋग्वेद/8/103/2
  • प्र देवं देववीतये भरता वसुवित्तमम्. आ स्वे योनौ नि षीदतु .41. ऋग्वेद/6/16/41
  • प्र देवं देव्या धिया भरता जातवेदसम् . हव्या नो वक्षदानुषक् . ऋग्वेद/10/176/2
  • प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः . बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे . ऋग्वेद/9/68/1
  • प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः . बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे.563 Samveda/563
  • प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति . महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् . ऋग्वेद/10/30/1
  • प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् . पुनानो वाचमिष्यति . ऋग्वेद/9/30/1
  • प्र धारा मधो अग्रियो महीरपो वि गाहते . हविर्हविःषु वन्द्यः.1129 Samveda/1129
  • प्र धारा मध्वो अग्रियो महीरपो वि गाहते . हविर्हविष्षु वन्द्यः . ऋग्वेद/9/7/2
  • प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव . द्युमन्तं शुष्ममा भर स्वर्विदम्.567 Samveda/567
  • प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव . द्युमन्तं शुष्ममा भरा स्वर्विदम् . ऋग्वेद/9/106/4
  • प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै. अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान्. ऋग्वेद/3/4/3
  • प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे. ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे .1. ऋग्वेद/7/53/1
  • प्र द्यावा यज्ञैः पृथिवी ॠतावृधा मही स्तुषे विदथेषु प्रचेतसा. देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः . ऋग्वेद/1/159/1
  • प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे . प्र दक्षाय प्रचेतसा . ऋग्वेद/8/9/20
  • प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे. प्र दक्षाय प्रचेतसा . 5. आथर्ववेद/20/142/5
  • प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय . स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः.535 Samveda/535
  • प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय . स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः . ऋग्वेद/9/97/4
  • प्र गायत्रेण गायत पवमानं विचर्षणिम् . इन्दुं सहस्रचक्षसम् . ऋग्वेद/9/60/1
  • प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्. त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान. ऋग्वेद/2/15/1
  • प्र हं सासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः . आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम्.1117 Samveda/1117
  • प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः . आङ्गूष्यं1 पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् . ऋग्वेद/9/97/8
  • प्र हि क्रतुं बृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ. इन्द्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकम्. ऋग्वेद/2/30/6
  • प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि . न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ . ऋग्वेद/8/88/5
  • प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ॠणवो यथा मृध उष्ट्रो न पीपरो मृधः. हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः. अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि . ऋग्वेद/1/138/2
  • प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः . धिया जूता असृक्षत . ऋग्वेद/9/64/16
  • प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् . इन्द्रं गच्छन्नायुधा सं शिशानो विश्वा वसु हस्तयोरादधानः.536 Samveda/536
  • प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् . इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः . ऋग्वेद/9/90/1
  • प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते . दधद्यो धायी सुते वयां सि यन्ता वसूनि विधते तनूपाः.77 Samveda/77
  • प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे . दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः . ऋग्वेद/10/46/1
  • प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् . विपां ज्योतीं षि बिभ्रते न वेधसे.98 Samveda/98
  • प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत्. विपां ज्योतींषि बिभ्रते न वेधसे. ऋग्वेद/3/10/5
  • प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः . प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः . ऋग्वेद/10/26/1
  • प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः . तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम् . ऋग्वेद/10/46/8
  • प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः. दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची. ऋग्वेद/3/6/1
  • प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति . महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् . ऋग्वेद/9/97/7
  • प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति . महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्.1116 Samveda/1116
  • प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति . महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन्.524 Samveda/524
  • प्र कविर्देववीतयेऽव्या वारेभिरव्यत . साह्वान्विश्वा अभि स्पृधः.968 Samveda/968
  • प्र कविर्देववीतयेऽव्यो वारेभिरर्षति . साह्वान्विश्वा अभि स्पृधः . ऋग्वेद/9/20/1
  • प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति . दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध.71 Samveda/71
  • प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति . दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध . ऋग्वेद/10/8/1
  • प्र केतुनाबृहता भात्यग्निरा रोदसी वृषभो roraviiti.divashchidantaadupamaamudaanaDapaamupasthe महिषो ववर्ध .65. आथर्ववेद/18/3/65
  • प्र कृष्टिहेव शूष एति रोरुवदसुर्यं1 वर्णं नि रिणीते अस्य तम् . जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना . ऋग्वेद/9/71/2
  • प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया . मदे सोमस्य वोचत . ऋग्वेद/8/32/1
  • प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः . प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः . ऋग्वेद/7/95/1
  • प्र मं हिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे . उपस्तुतासो अग्नये.107 Samveda/107
  • प्र मं हिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे . उपस्तुतासो अग्नये.878 Samveda/878
  • प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे. अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् . ऋग्वेद/1/57/1
  • प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे. अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् . 1. आथर्ववेद/20/15/1
  • प्र मंहिष्ठाय गायत ॠताव्ने बृहते शुक्रशोचिषे . उपस्तुतासो अग्नये . ऋग्वेद/8/103/8
  • प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण . विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् . ऋग्वेद/10/33/1
  • प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः. प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी. ऋग्वेद/3/46/3
  • प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः . ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः . ऋग्वेद/10/79/3
  • प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना . अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि.380 Samveda/380
  • प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना. अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे . ऋग्वेद/1/101/1
  • प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत्. सुवृक्तिभिः स्तुवत ॠग्मियायार्चामार्कं नरे विश्रुताय . ऋग्वेद/1/62/1
  • प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसेऽअङ्गिरस्वत्. सुवृक्तिभिः stuvata.aRRigmiyaayaarchaamaarka.m नरे विश्रुताय .16 . Yajurveda/34/16
  • प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता . दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् . ऋग्वेद/10/48/9
  • प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः . अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः . ऋग्वेद/7/76/2
  • प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम्. सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः. ऋग्वेद/3/57/1
  • प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो . वरूथ्यं1 वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत . ऋग्वेद/8/101/5
  • प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो . वरूथ्ये3 वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत.255 Samveda/255
  • प्र मित्रयोर्वरुणयोः स्तोमो न एतु शूष्यः . नमस्वान्तुविजातयोः . ऋग्वेद/7/66/1
  • प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः . यद्गोभिर्वासयिष्यसे . ऋग्वेद/9/66/13
  • प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि . अभि देवाँ अयास्यः . ऋग्वेद/9/44/1
  • प्र न इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि . अभि देवां अयास्यः.509 Samveda/509
  • प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः. उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् . 1. आथर्ववेद/7/18/1
  • प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये . आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् . ऋग्वेद/10/92/13
  • प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः. वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति .1. ऋग्वेद/6/6/1
  • प्र नेमस्मिन्ददृशे सोमो अन्तर्गोपा नेममाविरस्था कृणोति . स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः . ऋग्वेद/10/48/10
  • प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः . सोमा असृग्रमाशवः . ऋग्वेद/9/17/1
  • pra No devii sarasvatii vaajebhirvaajiniivatii. dhiinaamavitryavatu .4. Rigveda/6/61/4
  • प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि . तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि . ऋग्वेद/9/79/2
  • प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम्. अरातिमनुप्रेमो वयं नमो अस्त्वरातये . 3. आथर्ववेद/5/7/3
  • प्र नो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः . प्र देवाः प्रोत सूनृता रायो देवी ददातु नः . ऋग्वेद/10/141/2
  • प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः. प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे . 3. आथर्ववेद/3/20/3
  • प्र नो यच्छत्वर्यमा प्र पूषा बृहस्पतिः. प्र वाग्देवी ददातु नः स्वाहा .29. Yajurveda/9/29
  • प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः. आ यस्ततान रोदसी ॠतेन नित्यं मृजन्ति वाजिनं घृतेन .7. ऋग्वेद/5/1/7
  • प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः. वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः .3. ऋग्वेद/5/30/3
  • प्र नु वोचा सुतेषु वां वीर्या3 यानि चक्रथुः. हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् .1. ऋग्वेद/6/59/1
  • प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति. अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः . ऋग्वेद/1/186/9
  • प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते. वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत् . ऋग्वेद/1/59/6
  • प्र नू स मर्तः शवसा जनाँ अति तस्थौ व ऊती मरुतो यमावत. अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति . ऋग्वेद/1/64/13
  • प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यंम्. यस्मिन्निन्द्रो वरुणो मित्रोऽअर्यमा देवाऽओकांसि चक्रिरे .57 . Yajurveda/34/57
  • प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् . यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे . ऋग्वेद/1/40/5
  • प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् . नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् . ऋग्वेद/8/100/7
  • प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् . इदं नो बर्हिरासदे . ऋग्वेद/10/188/1
  • प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु . यः सहस्रं शताश्वं सद्यो दानाय मंहते . ऋग्वेद/10/62/8
  • प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्. यो मलिम्लुरुपायति स संपिष्टो अपायति. अपायति स्वपायति शुष्के स्थाणावपायति .10. आथर्ववेद/19/49/10
  • प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन्. तीर्त्वा तमांसि बहुधा विपश्यन्नजो नाकमा क्रमतां तृतीयम् . 3. आथर्ववेद/9/5/3
  • प्र पर्वतानामुशती उपस्थादश्वेइव विषिते हासमाने. गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते. ऋग्वेद/3/33/1
  • प्र पर्वतस्य वृषभस्य पृष्ठान्नावश्चरन्ति svasicha.aiyaanaaH. ताऽआववृत्रन्नधरागुदक्ताऽअहिं बुध्न्यंमनु रीयमाणाः. विष्णोर्विक्रमणमसि विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसि .19. Yajurveda/10/19
  • प्र पस्त्या3मदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम्. उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे .3. ऋग्वेद/4/55/3
  • प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत. अयस्मयेनाङ्केन द्विषते त्वा सजामसि . 1. आथर्ववेद/7/115/1
  • प्र पवमान धन्वसि सोमेन्द्राय मादनः . नृभिर्यतो वि नीयसे.963 Samveda/963
  • प्र पवमान धन्वसि सोमेन्द्राय पातवे . नृभिर्यतो वि नीयसे . ऋग्वेद/9/24/3
  • प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे. देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात्. ऋग्वेद/3/15/6
  • प्र पितृयाणंपन्थां जानाति प्र देवयानम् .5. आथर्ववेद/15/12/5
  • प्र पुनानाय वेधसे सोमाय वच उच्यते . भृतिं न भरा मतिभिर्जुजोषते.573 Samveda/573
  • प्र पुनानाय वेधसे सोमाय वच उद्यतम् . भृतिं न भरा मतिभिर्जुजोषते . ऋग्वेद/9/103/1
  • प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति . क्रत्वा सधस्थमासदत् . ऋग्वेद/9/16/4
  • प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ॠतस्य. आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् .2. ऋग्वेद/7/53/2
  • प्र पूषणं वृणीमहे युज्याय पुरूवसुम् . स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन . ऋग्वेद/8/4/15
  • प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये. भरस्व सुम्नयुर्गिरः . ऋग्वेद/1/79/10
  • प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः . देवेभ्य उत्तमं हविः . ऋग्वेद/9/67/28
  • प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति . गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् . ऋग्वेद/9/78/1
  • प्र रेभ धीं भरस्व गोविदं वसुविदम्. देवत्रेमां वाचं श्रीणीहीषुर्नावीरस्तारम् . 6. आथर्ववेद/20/127/6
  • प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः . सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् . ऋग्वेद/9/86/31
  • प्र रेभासो मनीषा वृषा गाव इवेरते. अमोतपुत्रका एषाममोत गा इवासते . 5. आथर्ववेद/20/127/5
  • प्र ॠभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे. ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः .1. ऋग्वेद/4/33/1
  • प्र रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिं दधन्विरे . येभिः परिज्मा परियन्नुरु ज्रयो वि रोरुवज्जठरे विश्वमुक्षते . ऋग्वेद/10/92/5
  • प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति . प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते . ऋग्वेद/8/27/16
  • प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन. न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात्. ऋग्वेद/3/59/2
  • प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः . तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः.1504 Samveda/1504
  • प्र सा क्षितिरसुर या महि प्रिय ॠतावानावृतमा घोषथो बृहत्. युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः . ऋग्वेद/1/151/4
  • प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त. आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः .6. ऋग्वेद/7/58/6
  • प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान्. उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात् .1. ऋग्वेद/7/58/1
  • प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ. ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणाम् .9. ऋग्वेद/5/1/9
  • प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः. पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः .4. ऋग्वेद/5/41/4
  • प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः . नरं नृषाहं मं हिष्ठम्.144 Samveda/144
  • प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः . नरं नृषाहं मंहिष्ठम् . ऋग्वेद/8/16/1
  • प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः. नरं नृषाहं मंहिष्ठम् . 1. आथर्ववेद/20/44/1
  • प्र सम्राजमसुरस्य प्रशस्तं पुं सः कृष्टीनामनुमाद्यस्य . इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु.78 Samveda/78
  • प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय. वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय .1. ऋग्वेद/5/85/1
  • प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः. अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा .9. ऋग्वेद/6/68/9
  • प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य. इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि .1. ऋग्वेद/7/6/1
  • प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति . य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः . ऋग्वेद/10/47/6
  • प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि. न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत. ऋग्वेद/3/29/14
  • प्र सप्तवध्रिराशसा धारामग्नेरशायत . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/9
  • प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु . इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनाम् . ऋग्वेद/10/180/1
  • प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना . भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते . ऋग्वेद/9/96/1
  • प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना . भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते.533 Samveda/533
  • प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् . जम्भे रसस्य वावृधे . ऋग्वेद/1/37/5
  • प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः. पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः .1. ऋग्वेद/5/42/1
  • प्र शर्ध आर्त प्रथमं विपन्याँ ॠतस्य योना वृषभस्य नीळे. स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे .12. ऋग्वेद/4/1/12
  • प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते. घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत .1. ऋग्वेद/5/54/1
  • प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः . अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् . ऋग्वेद/10/89/12
  • प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः . श्रीणाना अप्सु मृञ्जत . ऋग्वेद/9/65/26
  • प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी .1. ऋग्वेद/7/34/1
  • प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व . य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् . ऋग्वेद/7/88/1
  • प्र श्यावाश्व धृष्णुयार्चा मरुद्भिरृक्वभिः. ये अद्रोघमनुष्वधं श्रवो मदन्ति यज्ञियाः .1. ऋग्वेद/5/52/1
  • प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन्. प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति .6. ऋग्वेद/6/20/6
  • प्र सीमादित्यो असृजद्विधर्ताँ ॠतं सिन्धवो वरुणस्य यन्ति. न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन्. ऋग्वेद/2/28/4
  • प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः. अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या . ऋग्वेद/1/166/7
  • pra skandhaanpra shiro jahi . 67. Atharvaveda/12/5/67
  • प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः . यस्य त्वं सख्यमाविथ.108 Samveda/108
  • प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः . यस्य त्वं सख्यमावरः . ऋग्वेद/8/19/30
  • प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः . यस्य त्वं सख्यमाविथ.1822 Samveda/1822
  • प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा . अं शोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम्.514 Samveda/514
  • प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा . अं शोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम्.767 Samveda/767
  • प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा . अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् . ऋग्वेद/9/107/12
  • प्र सोम मधुमत्तमो राये अर्ष पवित्र आ . मदो यो देववीतमः . ऋग्वेद/9/63/16
  • प्र सोम याहि धारया सुत इन्द्राय मत्सरः . दधानो अक्षिति श्रवः . ऋग्वेद/9/66/7
  • प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः . ऋग्वेद/9/109/18
  • प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः.1162 Samveda/1162
  • प्र सोमासः स्वाध्य1H पवमानासो अक्रमुः . रयिं कृण्वन्ति चेतनम् . ऋग्वेद/9/31/1
  • प्र सोमासो अधन्विषुः पवमानास इन्दवः . श्रीणाना अप्सु मृञ्जत . ऋग्वेद/9/24/1
  • प्र सोमासो अधन्विषुः पवमानास इन्दवः . श्रीणाना अप्सु वृञ्जते.961 Samveda/961
  • प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् . सुता विदथे अक्रमुः.769 Samveda/769
  • प्र सोमासो मदच्युतः श्रवसे नो मघोनः . सुता विदथे अक्रमुः . ऋग्वेद/9/32/1
  • प्र सोमासो मदच्युतः श्रवसे नो मघोनः . सुता विदथे अक्रमुः.477 Samveda/477
  • प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः . वनानि महिषा इव . ऋग्वेद/9/33/1
  • प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः . वनानि महिषा इव.478 Samveda/478
  • प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः . वनानि महिषा इव.764 Samveda/764
  • प्र सोमाय व्यश्ववत्पवमानाय गायत . महे सहस्रचक्षसे . ऋग्वेद/9/65/7
  • प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः . दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः . ऋग्वेद/9/81/1
  • प्र सोमो अति धारया पवमानो असिष्यदत् . अभि द्रोणान्यासदम् . ऋग्वेद/9/30/4
  • प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै . प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः . ऋग्वेद/7/92/2
  • प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम् . अभि राधसा जुगुरत् . ऋग्वेद/8/81/5
  • प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः . अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति . ऋग्वेद/10/32/1
  • प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम्. ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता. अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे . ऋग्वेद/1/136/1
  • प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा. अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् .4. ऋग्वेद/4/26/4
  • प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये . यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते . ऋग्वेद/8/50/1
  • प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये. यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते . 3. आथर्ववेद/20/51/3
  • प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति . नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम . ऋग्वेद/8/100/3
  • प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः . प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा . ऋग्वेद/10/75/1
  • प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा. अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने . ऋग्वेद/1/76/3
  • प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः. अर्वाग्वामस्य प्रवतो नि यच्छतं तौ नो मुञ्चतमंहसः . 6. आथर्ववेद/4/25/6
  • प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम् . भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः . ऋग्वेद/9/92/3
  • प्र सुन्वानास्यान्धसो मर्ता न वष्ट तद्वचः . अप श्वानमराधस्ँ हता मखं न भृगवः.774 Samveda/774
  • प्र सुन्वानास्यान्धसो मर्ता न वष्ट तद्वचः . अप श्वानमराधसं हता मखं न भृगवः.553 Samveda/553
  • प्र सुन्वानायान्धसो मर्त्ता न वष्ट तद्वचः . अप श्वानमराधसं हता मखं न भृगवः.1386 Samveda/1386
  • प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः . अप श्वानमराधसं हता मखं न भृगवः . ऋग्वेद/9/101/13
  • प्र सुष्टुतिः स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः. यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः .14. ऋग्वेद/5/42/14
  • प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम्. य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः .13. ऋग्वेद/5/42/13
  • प्र सू न एत्वध्वरो3.अग्ना देवेषु पूर्व्यः . आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु . ऋग्वेद/8/27/3
  • प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून्. जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु. ऋग्वेद/3/30/6
  • प्र सूनव ॠभूणां बृहन्नवन्त वृजना . क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् . ऋग्वेद/10/176/1
  • प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् . पुनान इन्दुरिन्द्रमा . ऋग्वेद/9/66/28
  • प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् . ऋग्वेद/9/109/16
  • प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति . रुजद्दृळ्हा व्योजसा . ऋग्वेद/9/34/1
  • प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः . सोमासो राये अक्रमुः . ऋग्वेद/9/10/1
  • प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः . सोमासो राये अक्रमुः.1119 Samveda/1119
  • प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना . दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते . ऋग्वेद/9/86/1
  • प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि . प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः.886 Samveda/886
  • प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि . प्रान्तॠषयः स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः . ऋग्वेद/9/86/4
  • प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि . सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम् . ऋग्वेद/10/112/8
  • प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति. सचा यदीं वृषमणा अहंयुः स्थिरा चिज्जनीर्वहते सुभागाः . ऋग्वेद/1/167/7
  • प्र ताँ अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः. प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि .4. ऋग्वेद/4/5/4
  • प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य . अध च्यवान उत्तवीत्यर्थं परातरं सु निॠतिर्जिहीताम् . ऋग्वेद/10/59/1
  • प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु . ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् . ऋग्वेद/10/93/14
  • प्र तद्विष्णु स्तवते वीर्या᳡णि मृगो न भीमः कुचरो गिरिष्ठाः. परावत आ जगम्यात्परस्याः . 2. आथर्ववेद/7/26/2
  • प्र तद्विष्णु स्तवते वीर्य्येंण मृगो न भीमः कुचरो गिरिष्ठाः. यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा .20. Yajurveda/5/20
  • प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः. यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा . ऋग्वेद/1/154/2
  • प्र तद्वोचेदमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत्. त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुः पिताऽसत् .9 . Yajurveda/32/9
  • प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्. त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत् . 2. आथर्ववेद/2/1/2
  • प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति. स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम्. अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् . ऋग्वेद/1/129/6
  • प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् . प्र ब्रह्म पूर्वचित्तये . ऋग्वेद/8/6/9
  • प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शं सामि वयुनानि विद्वान् . तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके.1626 Samveda/1626
  • प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् . तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके . ऋग्वेद/7/100/5
  • प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै. पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ .13. ऋग्वेद/6/18/13
  • प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे. अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः . ऋग्वेद/1/143/1
  • प्र तव्यसो नमौक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि. या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् .9. ऋग्वेद/5/43/9
  • प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः. यत्रा नरः समासते सुजाताः .4. ऋग्वेद/7/1/4
  • प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम्. प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत्. ऋग्वेद/3/19/2
  • प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः . प्र बाहू शूर राधसा.739 Samveda/739
  • प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः. प्र बाहू शूर राधसे. ऋग्वेद/3/51/12
  • प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् . अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् . ऋग्वेद/10/29/2
  • प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम्. अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् . 2. आथर्ववेद/20/76/2
  • प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात्. माभ्यां गा अनु शिश्रथः .22. ऋग्वेद/4/32/22
  • प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव. एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् . 7. आथर्ववेद/1/3/7
  • प्र ते धारा असश्चतो दिवो न यन्ति वृष्टय . अच्छा वाजं सहस्रिणम्.1761 Samveda/1761
  • प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः . अच्छा वाजं सहस्रिणम् . ऋग्वेद/9/57/1
  • प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः . यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि . ऋग्वेद/9/86/47
  • प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् . पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः.534 Samveda/534
  • प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् . पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः . ऋग्वेद/9/97/31
  • प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः . अभि शुक्रामुपस्तिरम् . ऋग्वेद/9/62/28
  • प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् . धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः . ऋग्वेद/9/86/2
  • प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् . घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः . ऋग्वेद/10/96/1
  • प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम्. घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः . 1. आथर्ववेद/20/30/1
  • प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः. कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे. ऋग्वेद/2/16/7
  • प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि. यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः .10. ऋग्वेद/4/19/10
  • प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ. शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः .6. ऋग्वेद/5/31/6
  • प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया . अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव . ऋग्वेद/10/102/1
  • प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि. भिनद्मि ते कुषुम्भं यस्ते विषधानः .6. आथर्ववेद/2/32/6
  • प्र ते सोतार ओण्यो3 रसं मदाय घृष्वये . सर्गो न तक्त्येतशः . ऋग्वेद/9/16/1
  • प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय.1333 Samveda/1333
  • प्र ते वोचाम वीर्या3 या मन्दसान आरुजः. पुरो दासीरभीत्य .10. ऋग्वेद/4/32/10
  • प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु . धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् . ऋग्वेद/10/4/1
  • प्र तेऽरदद्वरुणो यातवे पथः सिन्धो यद्वाजाँ अभ्यद्रवस्त्वम् . भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि . ऋग्वेद/10/75/2
  • प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष . अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति . ऋग्वेद/9/87/1
  • प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष . अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति.523 Samveda/523
  • प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष . अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति.677 Samveda/677
  • प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः. नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः .12. ऋग्वेद/6/18/12
  • प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् . महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः . ऋग्वेद/1/36/3
  • प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः . ॠतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि . ऋग्वेद/10/85/24
  • प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत . महे भराय कारिणः . ऋग्वेद/9/16/5
  • प्र त्वामुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः. ऋतस्य योनौसुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै .19. आथर्ववेद/14/1/19
  • प्र त्वामुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः. उरुं लोकंसुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु .58. आथर्ववेद/14/1/58
  • प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास. आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट. ऋग्वेद/2/29/5
  • प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ॠतावृधः. सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति .4. ऋग्वेद/5/44/4
  • प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत . वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा.257 Samveda/257
  • प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत . वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा . ऋग्वेद/8/89/3
  • प्र व इन्द्राय मादनं हर्यश्वाय गायत . सखायः सोमपाव्ने.156 Samveda/156
  • प्र व इन्द्राय मादनं हर्यश्वाय गायत . सखायः सोमपाव्ने.716 Samveda/716
  • प्र व इन्द्राय मादनं हर्यश्वाय गायत. सखायः सोमपाव्ने .1. ऋग्वेद/7/31/1
  • प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते.1113 Samveda/1113
  • प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते.446 Samveda/446
  • प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे . देवत्तं ब्रह्म गायत . ऋग्वेद/8/32/27
  • प्र va.aindraaya बृहते मरुतो ब्रह्मार्चत. वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा .96 . Yajurveda/33/96
  • प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः. उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् . ऋग्वेद/1/116/25
  • प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे . शुची उप प्रशस्तये.1596 Samveda/1596
  • प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे. शुची उप प्रशस्तये .5. ऋग्वेद/4/56/5
  • प्र वां निचेरुः ककुहो वशाँ अनु पिशङ्गरूपः सदनानि गम्याः. हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः . ऋग्वेद/1/181/5
  • प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः . अस्मभ्यं सूर्यावसू इयानः . ऋग्वेद/7/68/3
  • प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति. यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे .2. ऋग्वेद/7/61/2
  • प्र वां शरद्वान्वृषभो न निष्षाट् पूर्वीरिषश्चरति मध्व इष्णन्. एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः . ऋग्वेद/1/181/6
  • प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना . पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा . ऋग्वेद/8/8/22
  • प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि . जिन्वन्कोशं मधुश्चुतम् . ऋग्वेद/9/12/6
  • प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि . जिन्वन्कोशं मधुश्चुतम्.1201 Samveda/1201
  • प्र वाएतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः. मर्यैव योषाः समर्षसे सोमः कलशे शतयामना पथा .60. आथर्ववेद/18/4/60
  • प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ॠषिः . व्रता विदान आयुधा . ऋग्वेद/9/35/4
  • प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम्.1160 Samveda/1160
  • प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे . तिरो अर्यो हवनानि श्रुतं नः . ऋग्वेद/7/68/2
  • प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः . इन्द्राग्नी इष आ वृणे.1575 Samveda/1575
  • प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः . इन्द्राग्नी इष आ वृणे.1703 Samveda/1703
  • प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः. इन्द्राग्नी इष आ वृणे. ऋग्वेद/3/12/5
  • प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे. यामृधाथे सधस्तुतिम्. ऋग्वेद/1/17/9
  • प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति. येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ .7. ऋग्वेद/4/45/7
  • प्र वाता इव दोधत उन्मा पीता अयंसत . कुवित्सोमस्यापामिति . ऋग्वेद/10/119/2
  • प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः. इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति .4. ऋग्वेद/5/83/4
  • प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते. विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् .2. ऋग्वेद/7/39/2
  • प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव biiriTa.aiyaate. विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् .44 . Yajurveda/33/44
  • प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम्. द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो .4. ऋग्वेद/6/49/4
  • प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम्. द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो .55 . Yajurveda/33/55
  • प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्. दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः . ऋग्वेद/1/122/1
  • प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत. या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना . ऋग्वेद/1/155/1
  • प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया. अर्च गाय च वेधसे .22. ऋग्वेद/6/16/22
  • प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे. इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद्युवानमवसे हवामहे. ऋग्वेद/2/16/1
  • प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् . न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् . ऋग्वेद/8/27/15
  • प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे . देवत्तं ब्रह्म गायत . ऋग्वेद/1/37/4
  • प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम्. यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति .1. ऋग्वेद/7/4/1
  • प्र वः स्पळक्रन्त्सुविताय दावनेऽर्चा दिवे प्र पृथिव्या ॠतं भरे. उक्षन्ते अश्वान्तरुषन्त आ रजोऽनु स्वं भानुं श्रथयन्ते अर्णवैः .1. ऋग्वेद/5/59/1
  • प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि . प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन . ऋग्वेद/7/104/19
  • प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि. प्राक्तो अपाक्तो अधरादुदक्तोभि जहि रक्षसः पर्वतेन . 19. आथर्ववेद/8/4/19
  • प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय. घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः .1. ऋग्वेद/5/15/1
  • प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् . प्रो आरत मरुतो दुर्मदाइव देवासः सर्वया विशा . ऋग्वेद/1/39/5
  • प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम्. स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः .12. ऋग्वेद/6/49/12
  • प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः . उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे . ऋग्वेद/8/50/6
  • प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः . वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय . ऋग्वेद/7/90/1
  • प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः. वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय .70 . Yajurveda/33/70
  • प्र विषतं प्राणापानावनड्वाहाविव व्रजम्. अयं जरिम्णः शेवधिररिष्ट इह वर्धताम् . 5. आथर्ववेद/7/53/5
  • प्र विशतं प्राणापानावनड्वाहाविव व्रजम्. व्यन्ये यन्तु मृत्यवो यानाहुरितरान्छतम् . 5. आथर्ववेद/3/11/5
  • प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे. य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः . ऋग्वेद/1/154/3
  • प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे. यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि .1. ऋग्वेद/5/22/1
  • प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः. द्रप्सा मध्वश्चमूषदः. ऋग्वेद/1/14/4
  • प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः. भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः .1. ऋग्वेद/7/7/1
  • प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै. गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत्. ऋग्वेद/3/13/1
  • प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः . हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः.1153 Samveda/1153
  • प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः . सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः . ऋग्वेद/9/86/17
  • प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा . धूर्षु युज्यध्वं सुनुत . ऋग्वेद/10/175/1
  • प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् . विशः पूर्वीः प्र चर चर्षणिप्राः.1793 Samveda/1793
  • प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् . विशः पूर्वीः प्र चर चर्षणिप्राः.328 Samveda/328
  • प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम. येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् . ऋग्वेद/1/62/2
  • प्र वो महे महि नमो भरध्वमाङ्गूष्यंं शवसानाय साम. येना नः पूर्वे पितरः पदज्ञाऽअर्चन्तोऽअङ्गिरसो गाऽअविन्दन् .17 . Yajurveda/34/17
  • प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम्. विशः पूर्वीः प्र चरा चर्षणिप्राः . 3. आथर्ववेद/20/73/3
  • प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम्. विशः पूर्वीः प्र चरा चर्षणिप्राः .10. ऋग्वेद/7/31/10
  • प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे . इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः . ऋग्वेद/10/50/1
  • प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे. इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्य्यतः .23 . Yajurveda/33/23
  • प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् . प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे.462 Samveda/462
  • प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत्. प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे .1. ऋग्वेद/5/87/1
  • प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये. प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे. अग्रे रेभो न जरत ॠषूणां जूर्णिर्होत ॠषूणाम् . ऋग्वेद/1/127/10
  • प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं1 न वीरम्. भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम् .8. ऋग्वेद/7/36/8
  • प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः. सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः .2. ऋग्वेद/5/54/2
  • प्र वो मित्राय गायत वरुणाय विपा गिरा . महिक्षत्रावृतं बृहत्.1143 Samveda/1143
  • प्र वो मित्राय गायत वरुणाय विपा गिरा. महिक्षत्रावृतं बृहत् .1. ऋग्वेद/5/68/1
  • प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः. सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणाम् .5. ऋग्वेद/5/41/5
  • प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या. देवाञ्जिगाति सुम्नयुः. ऋग्वेद/3/27/1
  • प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः. इषुध्यव ॠतसापः पुरंधीर्वस्वीर्नो अत्र पत्नीरा धिये धुः .6. ऋग्वेद/5/41/6
  • प्र वो वायुं रथयुजं पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणम् . ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः . ऋग्वेद/10/64/7
  • प्र वो यह्वं पुरूणां विशां देवयतीनाम् . अग्निं सूक्तेभिर्वचोभिर्वृणीमहे यं समिदन्य इन्धते.59 Samveda/59
  • प्र वो यह्वं पुरूणां विशां देवयतीनाम् . अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते . ऋग्वेद/1/36/1
  • प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै. येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः .1. ऋग्वेद/7/43/1
  • प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः . जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु . ऋग्वेद/10/32/5
  • प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः. परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे. ऋग्वेद/3/7/1
  • प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् . स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् . ऋग्वेद/8/103/4
  • प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम्. प्रैषयुर्न विद्वान् . ऋग्वेद/1/120/5
  • प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं1 गूहमाना . वव्राँ अनन्ताँ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः . ऋग्वेद/7/104/17
  • प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं1 गूहमाना. वव्रमनन्तमव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः . 17. आथर्ववेद/8/4/17
  • प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा. रथैव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती .13. ऋग्वेद/6/61/13
  • प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे . नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः . ऋग्वेद/7/92/3
  • प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे. नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः .27 . Yajurveda/27/27
  • प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु . भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्य1ग्निं समिधानमीमहे . ऋग्वेद/10/35/5
  • प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः . तत्रो षु मादयाध्वै . ऋग्वेद/1/37/14
  • प्र यच्छ पर्शुं त्वरया हरौषमहिंसन्त ओषधीर्दान्तु पर्वन्. यासां सोमः परि राज्यं᳡ बभूवामन्युता नो वीरुधो भवन्तु . 31. आथर्ववेद/12/3/31
  • प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः. अप नः शोशुचदघम् . ऋग्वेद/1/97/5
  • प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः. अप नः शोशुचदघम् . 5. आथर्ववेद/4/33/5
  • प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः. अप नः शोशुचदघम् . ऋग्वेद/1/97/3
  • प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः. अप नः शोशुचदघम् . 3. आथर्ववेद/4/33/3
  • प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम्. कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् . 4. आथर्ववेद/5/1/4
  • प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः . घ्नन्तः कृष्णामप त्वचम्.491 Samveda/491
  • प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः . घ्नन्तः कृष्णामप त्वचम्.892 Samveda/892
  • प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये3 नास्मै. सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावाँ ओपशमिव द्याम् . ऋग्वेद/1/173/6
  • प्र यदित्था परावतः शोचिर्न मानमस्यथ . कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः . ऋग्वेद/1/39/1
  • प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः. उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम . ऋग्वेद/1/85/5
  • प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति. न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः .9. ऋग्वेद/6/67/9
  • प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः . विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत . ऋग्वेद/10/77/6
  • प्र यद्वहेथे महिना रथस्य प्र स्पन्द्रा याथो मनुषो न होता. धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम . ऋग्वेद/1/180/9
  • प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् . वि पर्वतेषु राजथ . ऋग्वेद/8/7/1
  • प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः. स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः .2. ऋग्वेद/7/43/2
  • प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः. स्तृणीत बर्हिरासदे .8. ऋग्वेद/5/26/8
  • प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् . नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् . ऋग्वेद/10/42/8
  • प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम्. नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् . 8. आथर्ववेद/20/89/8
  • प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः. न्यु भ्रियन्ते यशसो गृभादा दूरौपब्दो वृषणो नृषाचः .2. ऋग्वेद/7/21/2
  • प्र यन्तु वाजास्तविषीभिरग्नयः शुभे संमिश्लाः पृषतीरयुक्षत. बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः. ऋग्वेद/3/26/4
  • प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति. उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः . ऋग्वेद/1/141/4
  • प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः. अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः. ऋग्वेद/3/36/6
  • प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम्. अप नः शोशुचदघम् . ऋग्वेद/1/97/4
  • प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम्. अप नः शोशुचदघम् . 4. आथर्ववेद/4/33/4
  • प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः. विधातारो वि ते दधुरजस्रा ॠतधीतयो रुरुचन्त दस्माः .2. ऋग्वेद/4/55/2
  • प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः . पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः . ऋग्वेद/10/77/3
  • प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत्. न येषामिरी सधस्थ ईष्ट आ अग्नयो न स्वविद्युतः प्र स्पन्द्रासो धुनीनाम् .3. ऋग्वेद/5/87/3
  • प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः . घ्नन्तः कृष्णामप त्वचम् . ऋग्वेद/9/41/1
  • प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः. न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान् .21. ऋग्वेद/7/18/21
  • प्र ये जाता महिना ये च नु स्वयं प्र विद्मना ब्रुवत एवयामरुत्. क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः .2. ऋग्वेद/5/87/2
  • प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम्. अधा पितरमिष्मिणं रुद्रं वोचन्त शिक्वसः .16. ऋग्वेद/5/52/16
  • प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति . nya1मित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि . ऋग्वेद/10/89/9
  • प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः. रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः . ऋग्वेद/1/85/1
  • प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः. अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम .5. ऋग्वेद/5/49/5
  • प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् . उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितिम् . ऋग्वेद/7/74/6
  • प्र यो जज्ञे विद्वानस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति. ब्रह्म ब्रह्मण उज्जभार मध्यान्नीचैरुच्चैः स्वधा अभि प्र तस्थौ . 3. आथर्ववेद/4/1/3
  • प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् . यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः . ऋग्वेद/8/51/8
  • प्र यो राये निनीषति मर्ता यस्ते वसो दाशत् . स वीरं धत्ते अग्न उक्थशं सिनं त्मना सहस्रपोषिणम्.58 Samveda/58
  • प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि . न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ.312 Samveda/312
  • प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् . अयःशीर्षा मदेरघुः . ऋग्वेद/8/101/3
  • प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने . सद्माभि सत्यो अध्वरः.1130 Samveda/1130
  • प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने . सद्माभि सत्यो अध्वरः . ऋग्वेद/9/7/3
  • प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः. तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु. योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः . 1. आथर्ववेद/3/27/1
  • प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते. यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् . 7. आथर्ववेद/12/3/7
  • प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरोऽअग्निर्भवेह. विश्वाऽआशा दीद्यानो वि भाह्यूर्जं नो धेहि द्विपदे चतुष्पदे .66 . Yajurveda/17/66
  • प्राचीमनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः . अग्मन्नुक्थानि पौं स्येन्द्रं जैत्राय हर्षयन् . वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता.1591 Samveda/1591
  • प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् . विश्वा अविष्टं वाज आ पुरंधीस्ता नः शक्तं शचीपती शचीभिः . ऋग्वेद/7/67/5
  • प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यतर अग्रे अह्नाम् . व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् . ऋग्वेद/10/110/4
  • प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम्. व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् . 4. आथर्ववेद/5/12/4
  • प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यतेऽअग्रेऽअह्नाम्. व्यु प्रथते वितरं वरीयो देवेभ्योऽअदितये स्योनम् .29 . Yajurveda/29/29
  • प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन्. यत्रादित्या विराजथ . ऋग्वेद/1/188/4
  • प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता. आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः .3. ऋग्वेद/7/7/3
  • प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्ये᳡भ्यः . 25. आथर्ववेद/9/3/25
  • प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहञ्छत्रुहो᳡सि. यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः .3. आथर्ववेद/6/98/3
  • प्राच्यां त्वादिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि. लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ .30. आथर्ववेद/18/3/30
  • प्राच्यै दिशे स्वाहाऽर्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहाऽर्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहाऽर्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहाऽर्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहाऽर्वाच्यै दिशे स्वाहाऽवाच्यै दिशे स्वाहाऽर्वाच्यै दिशे स्वाहा .24 . Yajurveda/22/24
  • प्राच्यै त्वा दिशेग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते. एतं परि दद्मस्तं नो गोपायतास्माकमैतोः. दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम . 55. आथर्ववेद/12/3/55
  • प्रागपागुदगधराक्सर्वतस्त्वा disha.aaadhaavantu. अम्ब निष्पर समरीर्विदाम् .36. Yajurveda/6/36
  • प्राग्नये बृहते यज्ञियाय ॠतस्य वृष्णे असुराय मन्म. घृतं न यज्ञ आस्ये3 सुपूतं गिरं भरे वृषभाय प्रतीचीम् .1. ऋग्वेद/5/12/1
  • प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः. यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः .1. ऋग्वेद/7/5/1
  • प्राग्नये वाचमीरय वृषभाय क्षितीनाम् . स नः पर्षदति द्विषः . ऋग्वेद/10/187/1
  • प्राग्नये वाचमीरय वृषभाय क्षितीनाम्. स नः पर्षदति द्विषः . 1. आथर्ववेद/6/34/1
  • प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम्. भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् .1. ऋग्वेद/7/13/1
  • प्राग्रुवो नभन्वो3 न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः. धन्वान्यज्राँ अपृणक्तृषाणाँ अधोगिन्द्रः स्तर्यो3 दंसुपत्नीः .7. ऋग्वेद/4/19/7
  • प्राजापत्याभ्यां स्वाहा . 26. आथर्ववेद/19/23/26
  • प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति . 11. आथर्ववेद/9/6/2/11
  • प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः . प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः . ऋग्वेद/10/89/11
  • प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु. समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु . 3. आथर्ववेद/6/126/3
  • प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि. अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि . 26. आथर्ववेद/11/4/26
  • प्राण प्राणं त्रायस्वासो असवे मृड. निरृते निरृत्या नः पाशेभ्यो मुञ्च . 4. आथर्ववेद/19/44/4
  • प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् . विश्वा परि प्रिया भुवदध द्विता.1013 Samveda/1013
  • प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् . विश्वा परि प्रिया भुवदध द्विता.570 Samveda/570
  • प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या. उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः . 25. आथर्ववेद/11/7/25
  • प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या. व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते . 26. आथर्ववेद/11/8/26
  • प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या. व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् . 4. आथर्ववेद/11/8/4
  • प्राणापानौ मामा हासिष्टं मा जने प्र मेषि .5. आथर्ववेद/16/4/5
  • प्राणापानौ मृत्योर्मा पातं स्वाहा . 1. आथर्ववेद/2/16/1
  • प्राणापानौ व्रीहियवावनड्वान्प्राण उच्यते. यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते . 13. आथर्ववेद/11/4/13
  • प्राणाय मे वर्चोदा वर्चसे पवस्व व्यानाय मे वर्चोदा वर्चसे पवस्वोदानाय मे वर्चोदा वर्चसे पवस्व वाचे मे वर्चोदा वर्चसे पवस्व क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्व श्रोत्राय मे वर्चोदा वर्चसे पवस्व चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् .27. Yajurveda/7/27
  • प्राणाय नमो यस्य सर्वमिदं वशे. यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् . 1. आथर्ववेद/11/4/1
  • प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा वाचे स्वाहा मनसे स्वाहा .23 . Yajurveda/22/23
  • प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा. अम्बेऽअम्बिकेऽम्बालिके न मा नयति कश्चन. ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् .18 . Yajurveda/23/18
  • प्राणायान्तरिक्षाय वयोभ्यो वायवेऽधिपतये स्वाहा . 2. आथर्ववेद/6/10/2
  • प्राणदाऽअपानदा व्यानदा वर्चोदा वरिवोदाः. अन्याँस्तेऽअस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यं शिवो भव .15 . Yajurveda/17/15
  • प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम्. प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न . 10. आथर्ववेद/11/4/10
  • प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते. प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् . 15. आथर्ववेद/11/4/15
  • प्राणम्मे पाह्यपानम्मे पाहि व्यानम्मे पाहि chakShurma.aurvyaa विभाहि श्रोत्रम्मे श्लोकय. अपः पिन्वौषधीर्जिन्व द्विपादव चतुष्पात् पाहि दिवो वृष्टिमेरय .8 . Yajurveda/14/8
  • प्राणपा मेऽअपानपाश्चक्षुष्पाः श्रोत्रपाश्च मे. वाचो मे विश्वभेषजो मनसोऽसि विलायकः .34 . Yajurveda/20/34
  • प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं च ma.aaadhiita.m च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मे यज्ञेन कल्पन्ताम् .2 . Yajurveda/18/2
  • प्राणेन प्राणतां प्राणेहैव भव मा मृथाः. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा . 9. आथर्ववेद/3/31/9
  • प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि. नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् . 4. आथर्ववेद/8/2/4
  • प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन्. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा . 7. आथर्ववेद/3/31/7
  • प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन. वेत्थामृतस्य मा नु गान्मा नु भूमिगृहो भुवत् . 14. आथर्ववेद/5/30/14
  • प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः. प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् . 7. आथर्ववेद/19/27/7
  • प्राणेनान्नादेनान्नमत्ति य एवं वेद .22. आथर्ववेद/15/14/22
  • प्राणो अपानोव्यान आयुश्चक्षुर्दृशये सूर्याय. अपरिपरेण पथा यमराज्ञः पितॄन्गच्छ.46. आथर्ववेद/18/2/46
  • प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते. प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत् . 11. आथर्ववेद/11/4/11
  • प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते. प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् . 12. आथर्ववेद/11/4/12
  • प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजाताञ्जातवेदो नुदस्व. इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः . 1. आथर्ववेद/7/35/1
  • प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः. अनासो दस्यूँरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः .10. ऋग्वेद/5/29/10
  • प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् . यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती . ऋग्वेद/8/8/16
  • प्रास्मदेनोवहन्तु प्र दुःष्वप्न्यं वहन्तु .11. आथर्ववेद/16/1/11
  • प्रास्मै गायत्रमर्चत वावातुर्यः पुरंदरः . याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः . ऋग्वेद/8/1/8
  • प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः . घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे . ऋग्वेद/10/30/8
  • प्रास्मत्पाशान्वरुण मुञ्च सर्वान्य उत्तमा अधमा वारुणा ये. दुःष्वप्न्यं दुरितं निः ष्वास्मदथ गच्छेम सुकृतस्य लोकम् . 4. आथर्ववेद/7/83/4
  • प्रास्मत्पाशान्वरुण मुञ्च सर्वान्यैः समामे बध्यते यैर्व्यामे. अधाजीवेम शरदं शतानि त्वया राजन्गुपिता रक्षमाणाः .70. आथर्ववेद/18/4/70
  • प्रास्तौदृष्वौजा ॠष्वेभिस्ततक्ष शूरः शवसा . ॠभुर्न क्रतुभिर्मातरिश्वा . ऋग्वेद/10/105/6
  • प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा . देवां अनु प्रभूषतः.1765 Samveda/1765
  • प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा . देवाँ अनु प्रभूषतः . ऋग्वेद/9/29/1
  • प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशाँ आ विवेश . साम कृण्वन्त्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम् . ऋग्वेद/9/96/22
  • प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः. दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत्. ऋग्वेद/2/18/1
  • प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते. तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः . ऋग्वेद/1/125/1
  • प्रातः सुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते. समृभुभिः पिबस्व रत्नधेभिः सखीँर्याँ इन्द्र चकृषे सुकृत्या .7. ऋग्वेद/4/35/7
  • प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता. वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम . 4. आथर्ववेद/19/55/4
  • प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना. प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे . 1. आथर्ववेद/3/16/1
  • प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना. प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम .1. ऋग्वेद/7/41/1
  • प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना. प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम .34 . Yajurveda/34/34
  • प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः . विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते.85 Samveda/85
  • प्रातरग्निः पुरुप्रियो विशः स्तवेतातिथिः. विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति .1. ऋग्वेद/5/18/1
  • प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य. राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः .3. ऋग्वेद/5/69/3
  • प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम् . कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः . ऋग्वेद/10/40/3
  • प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता. आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह . 2. आथर्ववेद/3/16/2
  • प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता. आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह .2. ऋग्वेद/7/41/2
  • प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्त्ता. आध्रश्चिद्यं मन्यमानस्तुरश्चिद् राजा चिद्यं भगं भक्षीत्याह .35 . Yajurveda/34/35
  • प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः. प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः .1. ऋग्वेद/5/77/1
  • praataryaavaaNaa rathyeva viiraa.ajeva yamaa varamaa sachethe. meneiva tanvaa3 shumbhamaane dampatiiva kratuvidaa janeShu. Rigveda/2/39/2
  • प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू . इन्द्राग्नी सोमपीतये . ऋग्वेद/8/38/7
  • प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य . इहाद्य दैव्यं जनं बर्हिरा सादया वसो . ऋग्वेद/1/45/9
  • प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम्. उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् .2. ऋग्वेद/5/77/2
  • प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् . विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना . ऋग्वेद/10/41/2
  • प्रातर्युजा विबोधयाश्विनावेह गच्छताम्. अस्य सोमस्य पीतये. ऋग्वेद/1/22/1
  • प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो . यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते . ऋग्वेद/8/36/2
  • प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः . सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् . ऋग्वेद/10/34/1
  • प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः . अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन्.945 Samveda/945
  • प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः . अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् . ऋग्वेद/9/96/7
  • प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन्. दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः. ऋग्वेद/3/1/2
  • प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति . इनो वसु स हि वोळ्हा . ऋग्वेद/8/2/35
  • प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर . रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते . ऋग्वेद/8/46/19
  • प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वीर्याय कम् . उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः.1459 Samveda/1459
  • प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् . उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः . ऋग्वेद/8/61/18
  • प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै . शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः.649 Samveda/649
  • प्रभ्राजमानां हरिणीं यशसा संपरीवृताम्. पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् . 33. आथर्ववेद/10/2/33
  • प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे. अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया . 19. आथर्ववेद/11/9/19
  • प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् . हव्यवाहं नि षेदिरे . ऋग्वेद/8/102/18
  • प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ॠतुथा शकुन्तयः. उभे वाचौ वदति सामगाइव गायत्रं च त्रैष्टुभं चानु राजति. ऋग्वेद/2/43/1
  • प्रदुद्रुदो मघाप्रति . 12. आथर्ववेद/20/130/12
  • प्रघासिनो हवामहे मरुतश्च रिशादसः. करम्भेण सजोषसः .44. Yajurveda/3/44
  • प्रइणान्नुदे मनसा प्र चित्तेनोत ब्रह्मणा. प्रइणान्वृक्षस्य शाखयाश्वत्थस्य नुदामहे .8. आथर्ववेद/3/6/8
  • प्रइणाञ्छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्. अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वः श्वः . 2. आथर्ववेद/10/3/2
  • प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतीँरोषधी राये अश्याः. देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् .16. ऋग्वेद/5/42/16
  • प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः . 4. आथर्ववेद/5/26/4
  • प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे. ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः . ऋग्वेद/1/87/3
  • प्रैषेभिः प्रैषानाप्नोत्याप्रीभिराप्रीर्यज्ञस्य. प्रयाजेभिरनुयाजान् वषट्कारेभिराहुतीः .19 . Yajurveda/19/19
  • प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः . यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः . ऋग्वेद/10/94/1
  • प्रइतु ब्रह्मणस्पतिः प्र देव्येंतु सूनृता. अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः. मखाय त्वा मखस्य त्वा शीर्ष्णे. मखाय त्वा मखस्य त्वा शीर्ष्णे. मखाय त्वा मखस्य त्वा शीर्ष्णे .7 . Yajurveda/37/7
  • प्रइतु ब्रह्मणस्पतिः प्र देव्येंतु सूनृता. अच्छा वीरं नर्य्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः .89 . Yajurveda/33/89
  • प्रइतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता . अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः . ऋग्वेद/1/40/3
  • प्रइतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता . अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः.56 Samveda/56
  • प्रइतु वाजी कनिक्रदन्नानदद्रासभः पत्वा. भरन्नग्निं पुरीष्यंं मा पाद्यायुषः पुरा. वृषाग्निं वृषणं भरन्नपां गर्भं समुद्रियम्. agna.aaayaahi वीतये .46 . Yajurveda/11/46
  • प्रजा ह तिस्रो अत्यायमीयुर्न्य1न्या अर्कमभितो विविश्रे . बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश . ऋग्वेद/8/101/14
  • प्रजां च वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति . 4. आथर्ववेद/9/6/3/4
  • प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते. असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः. ऋग्वेद/2/13/4
  • प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः . विप्रा ॠतस्य वाहसा . ऋग्वेद/8/6/2
  • प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः . विप्रा ऋतस्य वाहसा.1309 Samveda/1309
  • प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः. विप्रा ऋतस्य वाहसा . 2. आथर्ववेद/20/138/2
  • प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वानुदकमुपसिच्योपहरति . 10. आथर्ववेद/9/6/4/10
  • प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः . आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः . ऋग्वेद/10/91/4
  • प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम्. दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः .5. आथर्ववेद/2/34/5
  • प्रजानत्य᳡घ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती. अयं तेगोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् .4. आथर्ववेद/18/3/4
  • प्रजापतौ त्वा देवतायामुपोदके लोके नि दधाम्यसौ. अप नः शोशुचदघम् .6 . Yajurveda/35/6
  • प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिदृषभाय गवयी क्षिप्रश्येनाय वर्त्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती .30 . Yajurveda/24/30
  • प्रजापतये पुरुषान् hastina.aaa लभते वाचे प्लुषीँश्चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः .29 . Yajurveda/24/29
  • प्रजापतये त्वा जुष्टं प्रोक्षामीन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि वायवे त्वा जुष्टं प्रोक्षामि विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि. योऽअर्वन्तं जिघांसति तमभ्यंमीति वरुणः. परो मर्त्तः परः श्वा .5 . Yajurveda/22/5
  • प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव . यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् . ऋग्वेद/10/121/10
  • प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव. यत्कामास्ते जुहुमस्तन्नोऽअस्तु वयं स्याम पतयो रयीणाम् .65 . Yajurveda/23/65
  • प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव. यत्कामास्ते जुहुमस्तन्नोऽअस्त्वयममुष्य पिताऽसावस्य पिता वयं स्याम पतयो रयीणां स्वाहा. रुद्र यत्ते क्रिवि परं नाम तस्मिन् हुतमस्यमेष्टमसि स्वाहा .20. Yajurveda/10/20
  • प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान. यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् . 3. आथर्ववेद/7/80/3
  • प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः. पुमांसं पुत्रमा धेहि दशमे मासि सूतवे .13. आथर्ववेद/5/25/13
  • प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा cha.jaradaShTiH कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् .27. आथर्ववेद/17/1/27
  • प्रजापतेर्वा एष विक्रमाननुविक्रमते य उपहरति . 12. आथर्ववेद/9/6/2/12
  • प्रजापतेश्चवै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद.26. आथर्ववेद/15/6/26
  • प्रजापतेस्तपसा वावृधानः सद्यो जातो दधिषे यज्ञमग्ने. स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविरदन्तु देवाः .11 . Yajurveda/29/11
  • प्रजापतिं ते प्रजननवन्तमृच्छन्तु. ये माऽघायवो ध्रुवाया दिशो᳡.अभिदासात् . 9. आथर्ववेद/19/18/9
  • प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः. तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु .11. आथर्ववेद/19/19/11
  • प्रजापतिः सलिलादाः समुद्रादाप ईरयन्नुदधिमर्दयाति. प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वाङेतेन स्तनयित्नुनेहि . 11. आथर्ववेद/4/15/11
  • प्रजापतिः सम्भ्रियमाणः सम्राट् सम्भृतो वैश्वदेवः संसन्नो घर्मः pravRRiktasteja.audyata.aaashvinaH पयस्यानीयमाने पौष्णो विष्यन्दमाने मारुतः क्लथन्. मैत्रः शरसि सन्ताय्यमाने वायव्यों hriyamaaNa.aaagneyo हूयमानो वाग्घुतः .5 . Yajurveda/39/5
  • प्रजापतिरनुमतिः सिनीवाल्यचीक्लृपत्. स्त्रैषूयमन्यत्र दधत्पुमांसमु दधदिह . 3. आथर्ववेद/6/11/3
  • प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः. संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु .1. आथर्ववेद/7/19/1
  • प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठाया ध्रुवाया दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि. स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा . 9. आथर्ववेद/19/17/9
  • प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः . शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं प्रजया सं सदेम . ऋग्वेद/10/169/4
  • प्रजापतिर्विश्वकर्मा मनो gandharvastasya.aRRiksaamaanyapsarasa.aeShTayo नाम. स na.aida.m ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा .43 . Yajurveda/18/43
  • प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् . 1. आथर्ववेद/9/7/1
  • प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते. अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः . 13. आथर्ववेद/10/8/13
  • प्रजापतिश्चरति गर्भेऽअन्तरजायमानो बहुधा वि जायते. तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्वा .19 . Yajurveda/31/19
  • प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्या᳡य कम्. तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु . 1. आथर्ववेद/19/46/1
  • प्रजापतिष्ट्वा सादयत्वपां पृष्ठे समुद्रस्येमन्. व्यचस्वतीं प्रथस्वतीं प्रथस्व पृथिव्यंसि .17 . Yajurveda/13/17
  • प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः. वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् . ऋग्वेद/1/76/4
  • प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः. मा वः स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः .7. ऋग्वेद/6/28/7
  • प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः. मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु . 1. आथर्ववेद/7/75/1
  • प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः. मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु . 7. आथर्ववेद/4/21/7
  • प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति. य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति . 2. आथर्ववेद/12/4/2
  • प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे . वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये.609 Samveda/609
  • प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्. याश्च ते hasta.aiShavaH परा ता भगवो वप .9 . Yajurveda/16/9
  • प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः. उपाकृतं शशमानं यदस्थात्प्रियम्देवानामप्येतु पाथः . 2. आथर्ववेद/2/34/2
  • प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु . सासह्वांसं युधामित्रान् . ऋग्वेद/8/16/10
  • प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु. सासह्वांसं युधामित्रान् . 1. आथर्ववेद/20/46/1
  • प्रणीतिभिष्टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः . मंहिष्ठामूतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः . ऋग्वेद/10/104/5
  • प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः . उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् . ऋग्वेद/10/17/6
  • प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः. उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् . 1. आथर्ववेद/7/9/1
  • प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः . वीत्यर्ष पनिष्टये.937 Samveda/937
  • प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे . वीत्यर्ष चनिष्ठया . ऋग्वेद/9/9/2
  • प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते. अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम्. विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः . ऋग्वेद/1/138/1
  • प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे . धिया वो मेधसातये पुरंध्या विवासति . ऋग्वेद/8/69/1
  • प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे . धिया वो मेधसातये पुरन्ध्या विवासति.360 Samveda/360
  • प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम्. स्वयं सा रिषयध्यै या न उपेषे अत्रैः. हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति . ऋग्वेद/1/129/8
  • प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः. अभि यः पूरुं पृतनासु तस्थौ दीदाय दैव्योऽअतिथिः शिवो नः .34 . Yajurveda/12/34
  • प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः. अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच .4. ऋग्वेद/7/8/4
  • प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने. संसृज्य मातृभिष्ट्वं ज्योतिष्मान् पुनरासदः .38 . Yajurveda/12/38
  • प्रसवे त उदीरते तिस्रो वाचो मखस्युवः . यदव्य एषि सानवि . ऋग्वेद/9/50/2
  • प्रसवे त उदीरते तिस्रो वाचो मखस्युवः . यदव्य एषि सानवि.1206 Samveda/1206
  • प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः . त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम् . ऋग्वेद/8/19/8
  • प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा. ऋचेमं यज्ञं नो नय स्वंर्देवेषु गन्तवे .63 . Yajurveda/18/63
  • प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात्. दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म .22. ऋग्वेद/6/47/22
  • प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि. अंशुमतीः काण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः . 4. आथर्ववेद/8/7/4
  • प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः. अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् . ऋग्वेद/1/153/2
  • प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून्. जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् . 4. आथर्ववेद/3/1/4
  • प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे . सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे . ऋग्वेद/10/167/4
  • प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् . प्रति स्रुगेति नमसा हविष्मती . ऋग्वेद/8/23/22
  • प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर्यजूंषि सामभिः सामान्यृग्भिरृचः. पुरोऽनुवाक्यांभिः पुरोऽनुवाक्यां याज्यांभिर्याज्यां वषट्कारैर्वषट्काराऽ आहुतिभिराहुतयो मे कामान्त्समर्धयन्तु भूः स्वाहा .12 . Yajurveda/20/12
  • प्रथमा ह व्युवास सा धेनुरभवद्यमे. सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् . 1. आथर्ववेद/3/10/1
  • प्रथमा हि सुवाचसा होतारा दैव्या कवी. यज्ञं नो यक्षतामिमम् . ऋग्वेद/1/188/7
  • प्रथमा वांसरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा. अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता .7 . Yajurveda/29/7
  • प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम्. होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा .9. ऋग्वेद/6/49/9
  • प्रथमेभ्यः शङ्खेभ्यः स्वाहा . 8. आथर्ववेद/19/22/8
  • प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गच्छति. अद एकेन गच्छत्यद एकेन गच्छतीहैकेन नि षेवते . 33. आथर्ववेद/11/8/33
  • प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् . धातुर्द्युतानात्सवितुश्च विष्णो रथंतरमा जभारा वसिष्ठः . ऋग्वेद/10/181/1
  • प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् . धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः.599 Samveda/599
  • प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः. वातान्ह्यश्वान्धुर्यायुयुज्रे वर्ष्ँ स्वेदं चक्रिरे रुद्रियासः .7. ऋग्वेद/5/58/7
  • प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपउहत् . पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा . ऋग्वेद/10/61/5
  • pratho varo vyacho loka iti tvopaasmahe vayam . 53. Atharvaveda/13/4/53
  • प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः. ओषा अप्रा उरु ज्रयः .5. ऋग्वेद/4/52/5
  • प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रन्ददाध्ये शिवायै . प्र तत्ते हिनवा यत्ते अस्मे परेह्यस्तं नहि मूर मापः . ऋग्वेद/10/95/13
  • प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् . रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः . ऋग्वेद/7/104/25
  • प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम्. रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः . 25. आथर्ववेद/8/4/25
  • प्रति दह यातुधानान्प्रति देव किमीदिनः. प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः . 2. आथर्ववेद/1/28/2
  • प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम्. दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो. ऋग्वेद/3/52/8
  • प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः . याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय . ऋग्वेद/7/75/6
  • प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः. ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः . ऋग्वेद/1/169/7
  • प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते . उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि . ऋग्वेद/7/78/1
  • प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रति तिष्ठामि गोषु. प्रत्यङ्गेषु प्रति तिष्ठाम्यात्मन् प्रति प्राणेषु प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि यज्ञे .10 . Yajurveda/20/10
  • प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम्. ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु .2. ऋग्वेद/5/42/2
  • प्रति नः स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः .21. ऋग्वेद/7/34/21
  • प्रति पन्थामपद्महि स्वस्तिगामनेहसम्. येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु .29. Yajurveda/4/29
  • प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व. अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः . ऋग्वेद/1/169/6
  • प्रति प्राशव्याँ इतः सम्यञ्चा बर्हिराशाते . न ता वाजेषु वायतः . ऋग्वेद/8/31/6
  • प्रति प्रयाणमसुरस्य विद्वान्त्सूक्तैर्देवं सवितारं दुवस्य. उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः .2. ऋग्वेद/5/49/2
  • प्रति प्रियतमं रथं वृशणं वसुवाहनम् . स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम्.1743 Samveda/1743
  • प्रति प्रियतमं रथं वृषणं वसुवाहनम् . स्तोता वामश्विनावृशि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम्.418 Samveda/418
  • प्रति प्रियतमं रथं वृषणं वसुवाहनम्. स्तोता वामश्विनावृषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् .1. ऋग्वेद/5/75/1
  • प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः . उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी . ऋग्वेद/7/78/2
  • प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि . हुवे सुशिप्रमूतये . ऋग्वेद/8/32/4
  • प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति. अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति . ऋग्वेद/1/168/8
  • प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः . दिवो अदर्शि दुहिता.1725 Samveda/1725
  • प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः. दिवो अदर्शि दुहिता .1. ऋग्वेद/4/52/1
  • प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः . इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा . ऋग्वेद/7/104/7
  • प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः. इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः . 7. आथर्ववेद/8/4/7
  • प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः. यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् .3. ऋग्वेद/4/4/3
  • प्रति स्पशो विसृज तूर्णितमो भवा पायुर्विशोऽ अस्या अदब्धः. यो नो दूरेऽ अघशंसो योऽ अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत् .11 . Yajurveda/13/11
  • प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् . विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा . ऋग्वेद/7/80/1
  • प्रति तमभि चर यो .अस्मान्द्वेष्टि यं वयं द्विष्मः. आप्नुहि श्रेयांसमति समं क्राम . 3. आथर्ववेद/2/11/3
  • प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् . द्यौर्न प्रथिना शवः . ऋग्वेद/8/56/1
  • प्रति तिष्ठविराडसि विष्णुरिवेह सरस्वति. सिनीवालि प्र जायतां भगस्यसुमतावसत् .15. आथर्ववेद/14/2/15
  • प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि . या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः . ऋग्वेद/7/81/3
  • प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् . यस्ते शत्रुत्वमाचके . ऋग्वेद/8/45/5
  • प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः . गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व . ऋग्वेद/7/76/6
  • प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च . तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/78/5
  • प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे . मरुद्भिरग्न आ गहि.16 Samveda/16
  • प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे. मरुद्भिरग्न आ गहि. ऋग्वेद/1/19/1
  • प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम्. रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् . ऋग्वेद/1/171/1
  • प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन . यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि . ऋग्वेद/7/67/1
  • प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् . अर्यमणं रिशादसम्.1067 Samveda/1067
  • प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् . अर्यमणं रिशादसम् . ऋग्वेद/7/66/7
  • प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् . ययोरसुर्य1मक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु . ऋग्वेद/7/65/1
  • प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् . हव्या वृषप्रयाव्णे . ऋग्वेद/8/20/9
  • प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि . अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः . ऋग्वेद/10/30/13
  • प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात्. अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः . ऋग्वेद/1/104/5
  • प्रतिघ्नानाः सं धावन्तूरः पटूरावाघ्नानाः. अघारिणीर्विकेश्यो᳡ रुदत्यः1 पुरुषे हते रदिते अर्बुदे तव . 14. आथर्ववेद/11/9/14
  • प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु. विकेशी पुरुषे हते रदिते अर्बुदे तव . 7. आथर्ववेद/11/9/7
  • प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः. तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु. योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः . 3. आथर्ववेद/3/27/3
  • प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च. तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान्मिथुना सं भवाथः . 9. आथर्ववेद/12/3/9
  • प्रतीची सोममसि प्रतीच्युत सूर्यम्. प्रतीची विश्वान्देवान्तां त्वाच्छावदामसि . 3. आथर्ववेद/7/38/3
  • प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम्. अग्निर्ह्य1न्तरापश्चर्तस्य प्रथमा द्वाः . 22. आथर्ववेद/9/3/22
  • प्रतीचीमारोह जगती त्वावतु वैरूपं साम सप्तदश स्तोमो वर्षाऽऋतुर्विड् द्रविणम् .12. Yajurveda/10/12
  • प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः. प्रतीचीः कृत्या आकृत्यामून्कृत्याकृतो जहि . 6. आथर्ववेद/10/1/6
  • प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ. सर्वान्मच्छपथाँ अधि वरीयो यावया इतः . 1. आथर्ववेद/7/65/1
  • प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः . प्रतीचीध जग्रभा वाचमश्वं रशनया यथा . ऋग्वेद/10/18/14
  • प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्ये᳡भ्यः . 27. आथर्ववेद/9/3/27
  • प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम्. ऊर्ध्वायां दिश्य1जस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य . 8. आथर्ववेद/4/14/8
  • प्रतीच्यांत्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवीद्यामिवोपरि. लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ.32. आथर्ववेद/18/3/32
  • प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते. एतं परि दद्मस्तं नो गोपायतास्माकमैतोः. दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम . 57. आथर्ववेद/12/3/57
  • प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः. साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन्मयि . 12. आथर्ववेद/11/7/12
  • प्रतीपं प्राति सुत्वनम् . 2. आथर्ववेद/20/129/2
  • प्रतिपदसि प्रतिपदे त्वानुपदस्यनुपदे त्वा सम्पदसि सम्पदे त्वा तेजोऽसि तेजसे त्वा .8 . Yajurveda/15/8
  • प्रतिश्रुत्कायाऽअर्त्तनं घोषाय भषमन्ताय बहुवादिनमनन्ताय मूकं शब्दायाडम्बराघातं महसे वीणावादं क्रोशाय तूणवध्ममवरस्पराय शङ्खध्मं वनाय वनपमन्यतोऽरण्याय दावपम् .19 . Yajurveda/30/19
  • प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची. द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः . 2. आथर्ववेद/4/26/2
  • प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् . अध्वराणामभिश्रियम् . ऋग्वेद/8/44/7
  • प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत . इन्द्रमभि जायमानं समस्वरन्.1494 Samveda/1494
  • प्रत्नं रयीणां युजं सखायं कीरिचोदनम्. ब्रह्मवाहस्तमं हुवे .19. ऋग्वेद/6/45/19
  • प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः . अपानक्षासो बधिरा अहासत ॠतस्य पन्थां न तरन्ति दुष्कृतः . ऋग्वेद/9/73/6
  • प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम् . मदेमदे ववक्षिथा सुकृत्वने . ऋग्वेद/8/13/7
  • प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि . स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व . ऋग्वेद/8/11/10
  • प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि. स्वां चाग्ने तन्वं᳡ पिप्रायस्वास्मभ्यं च सौभगमा यजस्व . 1. आथर्ववेद/6/110/1
  • प्रतूर्त्तं वाजिन्नाद्रव वरिष्ठामनु संवतम्. दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधि योनिरित् .12 . Yajurveda/11/12
  • प्रतूर्वन्नेह्यवक्रामन्नशस्ती रुद्रस्य गाणपत्यं मयोभूरेहि. उर्वंन्तरिक्षं वींहि स्वस्तिगव्यूतिरभयानि कृण्वन् पूष्णा सयुजा सह .15 . Yajurveda/11/15
  • प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ॠजीषिणः. जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्राइव स्तृभिः . ऋग्वेद/1/87/1
  • प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि . यातुधानस्य रक्षसो बलं न्युब्जवीर्यम्.95 Samveda/95
  • प्रत्यग्ने हरसा हरः शृणीहि विश्वतः प्रति . यातुधानस्य रक्षसो बलं वि रुज वीर्यम् . ऋग्वेद/10/87/25
  • प्रत्यग्ने मिथुना दह यातुधाना किमीदिना . सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः . ऋग्वेद/10/87/24
  • प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम्. यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति .1. ऋग्वेद/4/13/1
  • प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः. प्रति सूर्यस्य पुरुधा च रश्मीन्प्रति द्यावापृथिवी आ ततान . 5. आथर्ववेद/7/82/5
  • प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः. प्रतिसूर्यस्य पुरुधा च रश्मीन्प्रति द्यावापृथिवी आ ततान .28. आथर्ववेद/18/1/28
  • प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम्. पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः. ऋग्वेद/3/5/1
  • प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः. आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ .1. ऋग्वेद/4/14/1
  • प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम्. स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् . ऋग्वेद/1/92/5
  • प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् . ॠषिः स यो मनुर्हितो विप्रस्य यावयत्सखः . ऋग्वेद/10/26/5
  • प्रत्यस्मै पिपीषते विश्वानि विदुषे भर . अरङ्गमाय जग्मयेऽपश्चादध्वने नरः.1440 Samveda/1440
  • प्रत्यस्मै पिपीषते विश्वानि विदुषे भर . अरङ्गमाय जग्मयेऽपश्चादध्वने नरः.352 Samveda/352
  • प्रत्यस्मै पिपीषते विश्वानि विदुषे भर. अरंगमाय जग्मयेऽपश्चाद्दध्वने नरे .1. ऋग्वेद/6/42/1
  • प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः . बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् . ऋग्वेद/10/142/5
  • प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् . प्रत्यङ् विश्वं स्वर्दृशे.636 Samveda/636
  • प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् . प्रत्यङ्विश्वं स्वर्दृशे . ऋग्वेद/1/50/5
  • प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह . 29. आथर्ववेद/11/3/29
  • प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान्पन्थां वि ह्या᳡विवेश. परामीषामसून्दिदेश दीर्घेणायुषा समिमान्त्सृजामि . 55. आथर्ववेद/12/2/55
  • प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन्. अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः . 3. आथर्ववेद/20/63/3
  • प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् . ऋग्वेद/10/157/5
  • प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन्. अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः .6. आथर्ववेद/20/124/6
  • प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः. प्रत्यङ्विश्वं स्व᳡र्दृशे . 20. आथर्ववेद/13/2/20
  • प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः. प्रत्यङ्विश्वं स्व᳡र्दृशे . 17. आथर्ववेद/20/47/17
  • प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम्. सर्वान्मच्छपथाँ अधि वरीयो यावया वधम् . 7. आथर्ववेद/4/19/7
  • प्रत्यङ्तिष्ठन्धातोदङ्तिष्ठन्त्सविता . 21. आथर्ववेद/9/7/21
  • प्रत्यु अदर्श्यायत्यु1च्छन्ती दुहिता दिवः . अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी . ऋग्वेद/7/81/1
  • प्रत्यु अदर्श्यायत्यू3च्छन्ती दुहिता दिवः . अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरि.303 Samveda/303
  • प्रत्यु अदर्श्यायत्यू3च्छन्ती दुहिता दिवः . अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी.751 Samveda/751
  • प्रत्युष्टं रक्षः प्रत्युष्टाऽअरातयो निष्टप्तं रक्षो निष्टप्ताऽअरातयः. अनिशितोऽसि सपत्नक्षिद्वाजिनं त्वा वाजेध्यायै सम्मार्ज्मि. प्रत्युष्टं रक्षः प्रत्युष्टाऽअरातयो निष्टप्तं रक्षो निष्टप्ताऽअरातयः. अनिशितासि सपत्नक्षिद्वाजिनीं त्वा वाजेध्यायै सम्मार्ज्मि .29. Yajurveda/1/29
  • प्रत्युष्टंरक्षः प्रत्युष्टाऽअरातयो निष्टप्तंरक्षो निष्टप्ताऽअरातयः. उर्वंन्तरिक्षमन्वेमि .7. Yajurveda/1/7
  • प्रवाच्यं शश्वधा वीर्यं1 तदिन्द्रस्य कर्म यदहिं विवृश्चत्. वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः. ऋग्वेद/3/33/7
  • प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति. यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः .8. ऋग्वेद/4/5/8
  • प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः. किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः . ऋग्वेद/1/118/3
  • प्रवता हि क्रतूनामा हा पदेव गच्छसि. अभक्षि सूर्ये सचा .5. ऋग्वेद/4/31/5
  • प्रवतो नपान्नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः. विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः . 3. आथर्ववेद/1/13/3
  • प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे . प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना . ऋग्वेद/10/142/2
  • प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः. प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः .9. ऋग्वेद/5/54/9
  • प्रवीयमाना चरति क्रुद्धा गोपतये वशा. वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् . 37. आथर्ववेद/12/4/37
  • प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः . स्वयं स्तोत्रे वयस्कृतः . ऋग्वेद/9/21/2
  • प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् . घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः . ऋग्वेद/10/51/8
  • प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः. ईयन्ते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत .1. ऋग्वेद/5/55/1
  • प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम्. अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम . ऋग्वेद/1/152/4
  • प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयन्ती. आविवासन्ती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना .1. ऋग्वेद/5/47/1
  • प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः . माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः . ऋग्वेद/8/37/1
  • प्रेदग्ने ज्योतिष्मान् याहि शिवेभिरर्चिभिष्ट्वम्. बृहद्भिर्भानुभिर्भासन् मा हिंसीस्तन्वां प्रजाः .32 . Yajurveda/12/32
  • प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ . त्वां शश्वन्त उप यन्ति वाजाः.1375 Samveda/1375
  • प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ. त्वां शश्वन्त उप यन्ति वाजाः .3. ऋग्वेद/7/1/3
  • प्रेद्धोऽअग्ने दीदिहि पुरो नोऽजस्रया सूर्म्यां यविष्ठ. त्वां shashvanta.aupayanti वाजाः .76 . Yajurveda/17/76
  • प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिः स्तोतॄणां नमस्य उक्थैः. पूर्वीरृतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके. ऋग्वेद/3/5/2
  • प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः . उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम् . ऋग्वेद/10/14/7
  • प्रेहि प्रेहिपथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः. उभा राजानौस्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् .54. आथर्ववेद/18/1/54
  • प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यं सते . इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम्.413 Samveda/413
  • प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते. इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् . ऋग्वेद/1/80/3
  • प्रेमां मात्रांमिमीमहे यथापरं न मासातै. शते शरत्सु नो पुरा .39. आथर्ववेद/18/2/39
  • प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव प्रेरयं नावमर्कैः . अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च . ऋग्वेद/10/116/9
  • प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार . यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य . ऋग्वेद/7/98/5
  • प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार. यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य . 5. आथर्ववेद/20/87/5
  • प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् . गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः . ऋग्वेद/10/29/5
  • प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन्. गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः . 5. आथर्ववेद/20/76/5
  • प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियम् . अग्ने रथं न वेद्यम्.1244 Samveda/1244
  • प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् . अग्ने रथं न वेद्यम्.5 Samveda/5
  • प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः. असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः . ऋग्वेद/1/186/3
  • प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् . अग्निं रथं न वेद्यम् . ऋग्वेद/8/84/1
  • प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् . अग्निं रथानां यमम् . ऋग्वेद/8/103/10
  • प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान्. इन्द्राण्येतु प्रथमाजीतामुषिता पुरः .4. आथर्ववेद/1/27/4
  • प्रेता जयता नर इन्द्रो वः शर्म यच्छतु . उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ . ऋग्वेद/10/103/13
  • प्रेता जयता नर इन्द्रो वः शर्म यच्छतु . उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ.1862 Samveda/1862
  • प्रेता जयता नर उग्रा वः सन्तु बाहवः. तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलानुग्रबाहवः . 7. आथर्ववेद/3/19/7
  • प्रेता जयता nara.aindro वः शर्म यच्छतु. उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ .46 . Yajurveda/17/46
  • प्रेतां यज्ञस्य शंभुवा युवामिदा वृणीमहे. अग्निं च हव्यवाहनम्. ऋग्वेद/2/41/19
  • प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् . यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति . ऋग्वेद/10/85/25
  • प्रेतो यन्तु व्या᳡ध्यः प्रानुध्याः प्रो अशस्तयः. अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः . 2. आथर्ववेद/7/114/2
  • प्रेतोमुञ्चामि नामुतः सुबद्धाममुतस्करम्. यथेयमिन्द्र मीढ्वः सुपुत्रासुभगासति .18. आथर्ववेद/14/1/18
  • प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः. क्रव्याद्यानग्निरन्तिकादनुविद्वान्वितावति . 52. आथर्ववेद/12/2/52
  • प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् . द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् . ऋग्वेद/10/101/7
  • प्रियं दुग्धं न काम्यमजामि जाम्योः सचा. घर्मो न वाजजठरोऽदब्धः शश्वतो दभः .4. ऋग्वेद/5/19/4
  • प्रियं मा दर्भ कृणु ब्रह्मराजन्या᳡भ्यां शूद्राय चार्याय च. यस्मै च कामयामहे सर्वस्मै च विपश्यते . 8. आथर्ववेद/19/32/8
  • प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु. प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये .1. आथर्ववेद/19/62/1
  • प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते. अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात् . 40. आथर्ववेद/12/4/40
  • प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति. धेनुरनड्वान्वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु . 49. आथर्ववेद/12/3/49
  • प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः . प्रियं भोजेषु यज्वस्विदं म उदितं कृधि . ऋग्वेद/10/151/2
  • प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः . ऋग्वेद/1/67/6
  • प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत् . शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/5
  • प्रिया तष्टानि मे कपिर्व्यक्ता व्य᳡दूदुषत्. शिरो न्व᳡स्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः . 5. आथर्ववेद/20/126/5
  • प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः .10. ऋग्वेद/7/56/10
  • प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः᳡. आनन्दानुग्रो नन्दांश्च कस्माद्वहति पूरुषः . 9. आथर्ववेद/10/2/9
  • प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः. नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् . 8. आथर्ववेद/20/37/8
  • प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः. नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् .8. ऋग्वेद/7/19/8
  • प्रियमेधवदत्रिवज्जातवेदो विरूपवत् . अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् . ऋग्वेद/1/45/3
  • प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः . प्रियाः स्वग्नयो वयम्.1619 Samveda/1619
  • प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः. प्रियाः स्वग्नयो वयम्. ऋग्वेद/1/26/7
  • प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति. अद्वेषो विष्णुर्वात ॠभुक्षा अच्छा सुम्नाय ववृतीय देवान् . ऋग्वेद/1/186/10
  • प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति . उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/1
  • प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् . मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा.557 Samveda/557
  • प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् . मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा.1152 Samveda/1152
  • प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम् . मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा . ऋग्वेद/9/86/16
  • प्रो द्रोणे हरयः कर्माग्मन्पुनानास ॠज्यन्तो अभूवन्. इन्द्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा .2. ऋग्वेद/6/37/2
  • प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत . अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु . ऋग्वेद/10/133/1
  • प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत . अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा . अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु.1801 Samveda/1801
  • प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत. अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु . 2. आथर्ववेद/20/95/2
  • प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः . सहस्रधारो असदन्न्य1स्मे मातुरुपस्थे वन आ च सोमः . ऋग्वेद/9/89/1
  • प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम्. ते हिन्विरे त इन्विरे त इषण्यन्त्यानुषगिषं स्तोतृभ्य आ भर .6. ऋग्वेद/5/6/6
  • प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् . इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः . ऋग्वेद/10/104/3
  • प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्. इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः . 2. आथर्ववेद/20/33/2
  • प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्. इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः . 7. आथर्ववेद/20/25/7
  • प्रोह्यमाणः soma.aaagato varuNa.aaasandyaamaasanno.agniraagniidhra.aindro हविर्द्धानेऽथर्वोपावह्रियमाणः .56. Yajurveda/8/56
  • प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ॠष्वाद्बृहतः सुदानू . स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा . ऋग्वेद/7/61/3
  • प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः. स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि .8. ऋग्वेद/7/55/8
  • प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः. स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि . 3. आथर्ववेद/4/5/3
  • प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य. प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वतांश्च .9. ऋग्वेद/6/21/9
  • प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् . आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति.1220 Samveda/1220
  • प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात्. आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति .2. ऋग्वेद/7/3/2
  • प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात्. आदस्य वातोऽअनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति .62 . Yajurveda/15/62
  • पृच्छामि त्वा चितये देवसख यदि त्वमत्र मनसा जगन्थ. येषु विष्णुस्त्रिषु पदेष्वेष्टस्तेषु विश्वं भुवनमाविवेशाँ3.अ .49 . Yajurveda/23/49
  • पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि वृष्णो अश्वस्य रेतः. पृच्छामि विश्वस्य भुवनस्य नाभिं पृच्छामि वाचः परमं व्यो᳡म . 13. आथर्ववेद/9/10/13
  • पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः. पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम . ऋग्वेद/1/164/34
  • पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः. पृच्छामि त्वा वृष्णोऽअश्वस्य रेतः पृच्छामि वाचः परमं व्योम .61 . Yajurveda/23/61
  • पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् . समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते . ऋग्वेद/7/86/3
  • पृदाकवः . 9. आथर्ववेद/20/129/9
  • पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः . भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये . ऋग्वेद/8/17/15
  • पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः. उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य. ऋग्वेद/3/7/10
  • पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः. वैश्वानराय मतिर्नव्यसी शुचिः सोमैव पवते चारुरग्नये .1. ऋग्वेद/6/8/1
  • पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः. पृषदश्वासो अनवभ्रराधस ॠजिप्यासो न वयुनेषु धूर्षदः. ऋग्वेद/2/34/4
  • पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु. तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः . ऋग्वेद/1/141/2
  • पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् . ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः . ऋग्वेद/10/117/5
  • पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः. अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवाऽअवसागमन्निह .20 . Yajurveda/25/20
  • पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः. अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह . ऋग्वेद/1/89/7
  • पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः . यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि . ऋग्वेद/8/52/2
  • पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः फल्गूर्लोहितोर्णी पलक्षी ताः सारस्वत्यःं प्लीहाकर्णः शुण्ठाकर्णोऽध्यालोहकर्णस्ते त्वाष्ट्राः कृष्णग्रीवः shitikakSho.a~njisakthasta.aaindraagnaaH kRRiShNaa~njiralpaa~njirmahaa~njista.auShasyaaH.n .4 . Yajurveda/24/4
  • पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन्. स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् . 15. आथर्ववेद/20/128/15
  • पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम्. दिवो नाकस्य पृष्ठात्स्व1र्ज्योतिरगामहम् . 3. आथर्ववेद/4/14/3
  • पृष्ठीर्मे राष्ट्रमुदरमंसौ ग्रीवाश्च श्रोणी. uuruu.aaratnii जानुनी विशो मेऽङ्गानि सर्वतः .8 . Yajurveda/20/8
  • पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभः स्तियानाम्. स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण .2. ऋग्वेद/7/5/2
  • पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश. वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् . ऋग्वेद/1/98/2
  • पृष्टो दिवि पृष्टोऽअग्निः पृथिव्यां पृष्टो विश्वाऽओषधीराविवेश. वैश्वानरः सहसा पृष्टोऽअग्निः स नो दिवा स रिषस्पातु नक्तम् .73 . Yajurveda/18/73
  • पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्. स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः .1. आथर्ववेद/7/63/1
  • पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या. एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा . 21. आथर्ववेद/12/3/21
  • पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा . न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः . ऋग्वेद/10/44/6
  • पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्या᳡नि दुष्टरा. न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः . 6. आथर्ववेद/20/94/6
  • पृथक्सहस्राभ्यां स्वाहा . 19. आथर्ववेद/19/22/19
  • पृथक्सर्वे प्राजापत्याः प्राणानात्मसु बिभ्रति. तान्त्सर्वान्ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् . 22. आथर्ववेद/11/5/22
  • पृथिवि देवयजन्योषध्यास्ते मूलं मा हिंसिषं व्रजं गच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्यां शतेन paashairyo.n.asmaandveShTi यं च वयं द्विष्मस्तमतो मा मौक् .25. Yajurveda/1/25
  • पृथिवी च ma.aindrashcha मेऽन्तरिक्षं च ma.aindrashcha मे द्यौश्च ma.aindrashcha मे समाश्च ma.aindrashcha मे नक्षत्राणि च ma.aindrashcha मे दिशश्च ma.aindrashcha मे यज्ञेन कल्पन्ताम् .18 . Yajurveda/18/18
  • पृथिवी छन्दोऽन्तरिक्षं छन्दो द्यौश्छन्दः समाश्छन्दो नक्षत्राणि छन्दो वाक् छन्दो मनश्छन्दः कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजाच्छन्दोऽश्वश्छन्दः .19 . Yajurveda/14/19
  • पृथिवी दण्डोन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः . 21. आथर्ववेद/9/1/21
  • पृथिवी धेनुस्तस्या अग्निर्वत्सः. सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम्. आयुः प्रथमं प्रजां पोषं रयिं स्वाहा . 2. आथर्ववेद/4/39/2
  • पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः. ताभिः शान्तिभिः सर्व शान्तिभिः शमयामोऽहं यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः . 14. आथर्ववेद/19/9/14
  • पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा. यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि . 22. आथर्ववेद/12/3/22
  • पृथिवीं त्वापृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः. परापरैतावसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु .48. आथर्ववेद/18/4/48
  • पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव. विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि . 44. आथर्ववेद/13/2/44
  • पृथिव्याऽअहमुदन्तरिक्षमारुहमन्तरिक्षाद् दिवमारुहम्. दिवो नाकस्य पृष्ठात् स्वंर्ज्योतिरगामहम् .67 . Yajurveda/17/67
  • पृथिव्याः पुरीषमस्यप्सो नाम तां त्वा विश्वेऽअभिगृणन्तु देवाः. स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणा यजस्वाश्विनाध्वर्यू सादयतामिह त्वा .4 . Yajurveda/14/4
  • पृथिव्याः सधस्थादग्निं पुरीष्यंमङ्गिरस्वदाभराग्निं पुरीष्यंमङ्गिरस्वदच्छेमोऽग्निं पुरीष्यंमङ्गिरस्वद्भरिष्यामः .16 . Yajurveda/11/16
  • पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्. यथा पृथिव्यामग्नये समनमन्नेवा मह्यं संनमः सं नमन्तु . 1. आथर्ववेद/4/39/1
  • पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा . 1. आथर्ववेद/6/10/1
  • पृथिव्यै स्वाहा . 6. आथर्ववेद/5/9/6
  • पृथिव्यै स्वाहा .2. 2. आथर्ववेद/5/9/2
  • पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा परिप्लवेभ्यः स्वाहा चराचरेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा .29 . Yajurveda/22/29
  • पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः. अग्निर्यज्ञस्य हव्यवाट्. ऋग्वेद/3/27/5
  • पृथू करस्ना बहुला गभस्ती अस्मद्र्य1क्सं मिमीहि श्रवांसि. यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्या ववृत्स्वाजौ . ऋग्वेद/6/19/3
  • पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः. कृष्णादुदस्थादर्या3 विहायाश्चिकित्सन्ती मानुषाय क्षयाय . ऋग्वेद/1/123/1
  • पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते. तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत् . 2. आथर्ववेद/6/11/2
  • पुमां कुस्ते निमिच्छसि . 14. आथर्ववेद/20/129/14
  • पुमांसं पुत्रं जनय तं पुमाननु जायताम्. भवासि पुत्राणां माता जातानां जनयाश्च यान् . 3. आथर्ववेद/3/23/3
  • पुमाँ एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् . इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे . ऋग्वेद/10/130/2
  • पुमानन्तर्वान्त्स्थविरः पयस्वान्वसोः कबन्धमृषभो बिभर्ति. तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः . 3. आथर्ववेद/9/4/3
  • पुमान्पुंसः परिजातोऽश्वत्थः खदिरादधि. स हन्तु शत्रून्मामकान्यानहं द्वेष्मि ये च माम् . 1. आथर्ववेद/3/6/1
  • पुमान्पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते. यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् . 1. आथर्ववेद/12/3/1
  • पुनान इन्दवा भर सोम द्विबर्हसं रयिम् . त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे . ऋग्वेद/9/100/2
  • पुनान इन्दवा भर सोम द्विबर्हसं रयिम् . वृषन्निन्दो न उक्थ्यम् . ऋग्वेद/9/40/6
  • पुनान इन्दवेषां पुरुहूत जनानाम् . प्रियः समुद्रमा विश . ऋग्वेद/9/64/27
  • पुनानासश्चमूषदो गच्छन्तो वायुमश्विना . ते नो धान्तु सुवीर्यम् . ऋग्वेद/9/8/2
  • पुनानासश्चमूषदो गच्छन्तो वायुमश्विना . ते नो धत्त सुवीर्यम्.1179 Samveda/1179
  • पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः . परि गव्यान्यव्यत . ऋग्वेद/9/8/6
  • पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः . परि गव्यान्यव्यत.1183 Samveda/1183
  • पुनानः सोम धारयापो वसानो अर्षसि . आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः . ऋग्वेद/9/107/4
  • पुनानः सोम धारयापो वसानो अर्षसि . आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः.511 Samveda/511
  • पुनानः सोम धारयापो वसानो अर्षसि . आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः.675 Samveda/675
  • पुनानः सोम धारयेन्दो विश्वा अप स्रिधः . जहि रक्षांसि सुक्रतो . ऋग्वेद/9/63/28
  • पुनानः सोम जागृविरव्या वारैः परि प्रियः . त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः.519 Samveda/519
  • पुनानः सोम जागृविरव्यो वारे परि प्रियः . त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः . ऋग्वेद/9/107/6
  • पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति . अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत . ऋग्वेद/9/107/18
  • पुनाने तन्वा मिथ स्वेन दक्षेण राजथः . ऊह्याथे सनादृतम्.1597 Samveda/1597
  • पुनाने तन्वा मिथः स्वेन दक्षेण राजथः. ऊह्याथे सनादृतम् .6. ऋग्वेद/4/56/6
  • पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः . शुम्भन्ति विप्रं धीतिभिः . ऋग्वेद/9/40/1
  • पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः . शुम्भन्ति विप्रं धीतिभिः.488 Samveda/488
  • पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः . शुम्भन्ति विप्रं धीतिभिः.924 Samveda/924
  • पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् . द्युतानो वाजिभिर्हितः.843 Samveda/843
  • पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् . द्युतानो वाजिभिर्यतः . ऋग्वेद/9/64/15
  • पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः . शूरो न गोषु तिष्ठति . ऋग्वेद/9/16/6
  • पुनानो वारे पवमनो अव्यये वृषो अचिक्रदद्वने . देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि.1080 Samveda/1080
  • पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः . हरे सृजान आशिरम् . ऋग्वेद/9/64/14
  • पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः . हरे सृजान आशिरम्.842 Samveda/842
  • पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः . विप्रस्य मेध्यातिथेः . ऋग्वेद/9/43/3
  • पुनाता दक्षसाधनं यथा शर्धाय वीतये . यथा मित्राय वरुणाय शंतमः . ऋग्वेद/9/104/3
  • पुनाता दक्षसाधनं यथा शर्धाय वीतये . यथा मित्राय वरुणाय शन्तमम्.1159 Samveda/1159
  • पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता . वारेण शश्वता तना . ऋग्वेद/9/1/6
  • पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता. वारेण शश्वता तना .4 . Yajurveda/19/4
  • पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय. समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत् . 4. आथर्ववेद/5/14/4
  • पुनः पत्नीमग्निरदादायुषा सह वर्चसा . दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् . ऋग्वेद/10/85/39
  • पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु. वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा . 2. आथर्ववेद/6/53/2
  • पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः. उत्संहायास्थाद्व्यृ1तूँरदर्धररमतिः सविता देव आगात्. ऋग्वेद/2/38/4
  • पुनःपत्नीमग्निरदादायुषा सह वर्चसा. दीर्घायुरस्या यः पतिर्जीवातिशरदः शतम् .2. आथर्ववेद/14/2/2
  • पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना. श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः . ऋग्वेद/1/92/10
  • पुनन्तु मा देवजनाः पुनन्तु मनसा धियः. पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा .39 . Yajurveda/19/39
  • पुनन्तु मा देवजनाः पुनन्तु मनवो धिया. पुनन्तु विश्वा भूतानि पवमानः पुनातु मा . 1. आथर्ववेद/6/19/1
  • पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः. पवित्रेण शतायुषा. पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः. पवित्रेण शतायुषा विश्वमायुर्व्यंश्नवै .37 . Yajurveda/19/37
  • पुनन्तु मां देवजनाः पुनन्तु वसवो धिया . विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा . ऋग्वेद/9/67/27
  • पुनरासद्य सदनमपश्च पृथिवीमग्ने. शेषे मातुर्यथोपस्थेऽन्तरस्यां शिवतमः .39 . Yajurveda/12/39
  • पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम्. ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते . 11. आथर्ववेद/5/17/11
  • पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् . ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते . ऋग्वेद/10/109/7
  • पुनर्देहिवनस्पते य एष निहितस्त्वयि. यथा यमस्य सादन आसातै विदथा वदन्.70. आथर्ववेद/18/3/70
  • पुनरेहि वाचस्पते देवेन मनसा सह. वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् . 2. आथर्ववेद/1/1/2
  • पुनरेहि वृषाकपे सुविता कल्पयावहै . य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/21
  • पुनरेहि वृषाकपे सुविता कल्पयावहै. य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः . 21. आथर्ववेद/20/126/21
  • पुनरेना नि वर्तय पुनरेना न्या कुरु . इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु . ऋग्वेद/10/19/2
  • पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ . इहैवाग्ने नि धारयेह तिष्ठतु या रयिः . ऋग्वेद/10/19/3
  • पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च. पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव .1. आथर्ववेद/7/67/1
  • पुनर्मनः punaraayurma.aaagan पुनः प्राणः पुनरात्मा ma.n.aaagan पुनश्चक्षुः पुनः श्रोत्रं ma.aaagan. वैश्वानरोऽदब्धस्तनूपाऽअग्निर्नः पातु दुरितादवद्यात् .15. Yajurveda/4/15
  • पुनर्नः पितरो मनो ददातु दैव्यो जनः . जीवं व्रातं सचेमहि . ऋग्वेद/10/57/5
  • पुनर्नः पितरो मनो ददातु दैव्यो जनः. जीवं व्रातंसचेमहि .55. Yajurveda/3/55
  • पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् . पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां3 या स्वस्तिः . ऋग्वेद/10/59/7
  • पुनरूर्जा नि वर्तस्व पुनरग्न इषायुषा . पुनर्नः पाह्यं हसः.1832 Samveda/1832
  • पुनरूर्जा निवर्त्तस्व punaragna.aiShaayuShaa. पुनर्नः पाह्यंहसः .40 . Yajurveda/12/40
  • पुनरूर्जा निवर्त्तस्व punaragna.aiShaayuShaa. पुनर्नः पाह्यंहसः .9 . Yajurveda/12/9
  • पुनर्वै देवा अददुः पुनर्मनुष्या अददुः. राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः . 10. आथर्ववेद/5/17/10
  • पुनर्वै देवा अददुः पुनर्मनुष्या उत . राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः . ऋग्वेद/10/109/6
  • पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना. ते वाजो विभ्वाँ ॠभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम् .3. ऋग्वेद/4/33/3
  • पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः. पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि . 4. आथर्ववेद/6/111/4
  • पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने. पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय . 6. आथर्ववेद/12/2/6
  • पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः. घृतेन त्वं तन्वंं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः .44 . Yajurveda/12/44
  • पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम्. तस्मिन्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः . 43. आथर्ववेद/10/8/43
  • पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् . घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके . ऋग्वेद/7/85/1
  • पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु. राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् . 3. आथर्ववेद/19/7/3
  • पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे. तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे . 11. आथर्ववेद/5/28/11
  • पुरं न धृष्णवा रुज कृष्णया बाधितो विशा . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/18
  • पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/109/8
  • पुरा क्रूरस्य विसृपो विरप्शिन्नुदादाय पृथिवीं जीवदानुम्. यामैरय्ँश्चन्द्रमसि स्वधाभिस्तामु धीरासोऽअनुदिश्य यजन्ते. प्रोक्षणीरासादय द्विषतो वधोसि .28. Yajurveda/1/28
  • पुरा संबाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी. सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि. ऋग्वेद/2/16/8
  • पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य. शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः . ऋग्वेद/1/121/10
  • पुरां भिन्दुर्युवा कविरमितौजा अजायत . इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः.1250 Samveda/1250
  • पुरां भिन्दुर्युवा कविरमितौजा अजायत . इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः.359 Samveda/359
  • पुरां भिन्दुर्युवा कविरमितौजा अजायत. इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः. ऋग्वेद/1/11/4
  • पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे . प्र ण आयुर्वसो तिर . ऋग्वेद/8/44/30
  • पुराणा वां वीर्या3 प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा . ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् . ऋग्वेद/10/39/5
  • पुराणाँ अनुवेनन्तं चरन्तं पापयामुया . असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः . ऋग्वेद/10/135/2
  • पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम्. पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः. ऋग्वेद/3/58/6
  • पुरः सद्य इत्थाधिये दिवोदासाय शंबरम् . अध त्यं तुर्वशं यदुम्.1211 Samveda/1211
  • पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् . अध त्यं तुर्वशं यदुम् . ऋग्वेद/9/61/2
  • पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम्. त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम . 1. आथर्ववेद/5/29/1
  • पुरस्तात्ते नमः कृण्म उत्तरादधरादुत. अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः . 4. आथर्ववेद/11/2/4
  • पुरीष्यांसोऽअग्नयः प्रावणेभिः सजोषसः. जुषन्तां यज्ञमद्रुहोऽनमीवाऽइषो महीः .50 . Yajurveda/12/50
  • पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः. जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः. ऋग्वेद/3/22/4
  • puriiShyo.n.asi विश्वभराऽअथर्वा त्वा प्रथमो निरमन्थदग्ने. त्वामग्ने पुष्करादध्यथर्वा निरमन्थत . मूर्ध्नो विश्वस्य वाघतः .32 . Yajurveda/11/32
  • पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम्. पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः .1. ऋग्वेद/6/10/1
  • पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति. सास्मै सर्वान्कामान्वशा प्रददुषे दुहे . 35™. आथर्ववेद/12/4/३५™
  • पुरोगा अग्निर्देवानां गायत्रेण समज्यते. स्वाहाकृतीषु रोचते . ऋग्वेद/1/188/11
  • पुरोजिती वो अन्धसः सुताय मादयित्नवे . अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम्.697 Samveda/697
  • पुरोजिती वो अन्धसः सुताय मादयित्नवे . अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् . ऋग्वेद/9/101/1
  • पुरोजिती वो अन्धसः सुताय मादयित्नवे . अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम्.545 Samveda/545
  • पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः. तं जुषस्व यविष्ठ्य. ऋग्वेद/3/28/2
  • पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव. श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः .6. ऋग्वेद/7/18/6
  • पुरोळाशं च नो घसो जोषयासे गिरश्च नः. वधूयुरिव योषणाम् .16. ऋग्वेद/4/32/16
  • पुरोळाशं च नो घसो जोषयासे गिरश्च नः. वधूयुरिव योषणाम्. ऋग्वेद/3/52/3
  • पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर . शता च शूर गोनाम् . ऋग्वेद/8/78/1
  • पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च. तुभ्यं हव्यानि सिस्रते. ऋग्वेद/3/52/2
  • पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः. इन्द्र क्रतुर्हि ते बृहन्. ऋग्वेद/3/52/4
  • पुरोळाशं यो अस्मै सोमं ररत आशिरम् . पादित्तं शक्रो अंहसः . ऋग्वेद/8/31/2
  • पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम्. स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् .8. ऋग्वेद/6/63/8
  • पुरु त्वा दाशिवां वोचेऽरिरग्ने तव स्विदा . तोदस्येव शरण आ महस्य.97 Samveda/97
  • पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा. तोदस्येव शरण आ महस्य . ऋग्वेद/1/150/1
  • पुरुदस्मो viShuruupa.aindurantarmahimaanamaana~nja धीरः. एकपदीं द्विपदीं त्रिपदीं चतुष्पदीमष्टापदीं भुवनानु प्रथन्तां स्वाहा .30. Yajurveda/8/30
  • पुरुद्रप्सा अञ्जिमन्तः सुदानवस्त्वेषसंदृशो अनवभ्रराधसः. सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे .5. ऋग्वेद/5/57/5
  • पुरुहूतं पुरुष्टुतं गाथान्यं1 सनश्रुतम् . इन्द्र इति ब्रवीतन . ऋग्वेद/8/92/2
  • पुरुहूतं पुरुष्टुतं गाथान्या3.m सनश्रुतम् . इन्द्र इति ब्रवीतन.714 Samveda/714
  • पुरुहूतो यः पुरुगूर्त ॠभ्वाँ एकः पुरुप्रशस्तो अस्ति यज्ञैः. रथो न महे शवसे युजानो3स्माभिरिन्द्रो अनुमाद्यो भूत् .2. ऋग्वेद/6/34/2
  • पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः. अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् .9. ऋग्वेद/4/42/9
  • पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् . स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् . ऋग्वेद/8/8/12
  • पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू . स्तुषे कण्वासो अश्विना . ऋग्वेद/8/5/4
  • पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् . पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि.619 Samveda/619
  • पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य᳡m. उतामृतत्वस्येश्वरो यदन्येनाभवत्सह . 4. आथर्ववेद/19/6/4
  • पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् . उतामृतत्वस्येशानो यदन्नेनातिरोहति . ऋग्वेद/10/90/2
  • puruSha.aeveda.n सर्वं यद्भूतं यच्च भाव्यंम्. उतामृतत्वस्येशानो यदन्नेनातिरोहति .2 . Yajurveda/31/2
  • पुरुषमृगश्चन्द्रमसो गोधा कालका दार्वाघाटस्ते वनस्पतीनां कृकवाकुः सावित्रो हंसो वातस्य नाक्रो मकरः कुलीपयस्तेऽकूपारस्य ह्रियै शल्यकः .35 . Yajurveda/24/35
  • पुरुष्टुतस्य धामभिः शतेन महयामसि. इन्द्रस्य चर्षणीधृतः . 4. आथर्ववेद/20/19/4
  • पुरुष्टुतस्य धामभिः शतेन महयामसि. इन्द्रस्य चर्षणीधृतः. ऋग्वेद/3/37/4
  • पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः . वाघद्भिरश्विना गतम् . ऋग्वेद/8/5/16
  • पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः . समत्सु त्वा हवामहे.1167 Samveda/1167
  • पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः . समत्सु त्वा हवामहे . ऋग्वेद/8/43/21
  • पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः . समत्सु त्वा हवामहे . ऋग्वेद/8/11/8
  • पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम्. सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं1तरुत्रम् . ऋग्वेद/1/117/9
  • पुरू यत्त इन्द्र सन्त्युक्था गवे चकर्थोर्वरासु युध्यन्. ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित् .4. ऋग्वेद/5/33/4
  • पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा. आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् . ऋग्वेद/1/148/4
  • पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् . इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतो याह्यर्वाङ् . ऋग्वेद/10/89/16
  • पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम्. पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे .13. ऋग्वेद/6/1/13
  • पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् . न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता . ऋग्वेद/10/95/15
  • पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण . मित्र वं सि वां सुमतिम्.985 Samveda/985
  • पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण. मित्र वंसि वां सुमतिम् .1. ऋग्वेद/5/70/1
  • पुरूतमं पुरूणां स्तोतॄणां विवाचि. वाजेभिर्वाजयताम् .29. ऋग्वेद/6/45/29
  • पुरूतमं पुरूणामीशानं वार्याणाम् . इन्द्रं सोमे सचा सुते.741 Samveda/741
  • पुरूतमं पुरूणामीशानं वार्याणाम्. इन्द्रं सोमे सचा सुते .12. आथर्ववेद/20/68/12
  • पुरूतमं पुरूणामीशानं वार्याणाम्. इन्द्रं सोमे सचा सुते. ऋग्वेद/1/5/2
  • पुष्पवतीः प्रसूमतीः फलिनीरफला उत. संमातर इव दुह्रामस्मा अरिष्टतातये . 27. आथर्ववेद/8/7/27
  • पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्य᳡m. पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यच्छात् . 5. आथर्ववेद/19/31/5
  • पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु. औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् . 13. आथर्ववेद/19/31/13
  • पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शंभु . ऋग्वेद/1/65/5
  • पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति. प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् .5. ऋग्वेद/5/37/5
  • पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश. बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः . 10. आथर्ववेद/5/14/10
  • पुत्रंपौत्रमभितर्पयन्तीरापो मधुमतीरिमाः. स्वधां पितृभ्यो अमृतंदुहाना आपो देवीरुभयांस्तर्पयन्तु .39. आथर्ववेद/18/4/39
  • पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम्. अधा मिथो विकेश्यो3 वि घ्नतां यातुधान्यो3 वि तृह्यन्तामराय्यः .4. आथर्ववेद/1/28/4
  • पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः . यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् . ऋग्वेद/10/131/5
  • पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः. यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् . 5. आथर्ववेद/20/125/5
  • पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः. यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् .34. Yajurveda/10/34
  • पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः. यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् .77 . Yajurveda/20/77
  • पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः . उभा हिरण्यपेशसा . ऋग्वेद/8/31/8
  • पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् . ऋग्वेद/1/69/5
  • पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम्. इमां पातॄनमृतेना समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् . 8. आथर्ववेद/3/12/8
  • पूर्णा दर्वि परा पत सुपूर्णा पुनरापत. वस्नेव विक्रीणावहाऽइषमूर्जं शतक्रतो .49. Yajurveda/3/49
  • पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय. तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम . 1. आथर्ववेद/7/80/1
  • पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते. उतो तदद्य विद्याम यतस्तत्परिषिच्यते . 29. आथर्ववेद/10/8/29
  • पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तः. स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्यो᳡मन् . 3. आथर्ववेद/19/53/3
  • पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री. उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ . ऋग्वेद/1/123/2
  • पूर्वाभिर्हि ददाशिम शरद्भिर्मरुतो वयम्. अवोभिश्चर्षणीनाम् . ऋग्वेद/1/86/6
  • पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः . अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् . वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता . ऋग्वेद/9/111/3
  • पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः. सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः . ऋग्वेद/1/126/5
  • पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम्. विश्वान्यो भुवना विचष्ट ऋतूँरन्यो विदधज्जायसे नवः . 1. आथर्ववेद/7/81/1
  • पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम्. विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति . 11. आथर्ववेद/13/2/11
  • पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् . विश्वान्यन्यो भुवनाभिचष्ट ॠतूँरन्यो विदधज्जायते पुनः . ऋग्वेद/10/85/18
  • पूर्वापरंचरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम्. विश्वान्यो भुवनाविचष्ट ऋतूँरन्यो विदधज्जायसे नवः .23. आथर्ववेद/14/1/23
  • पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम् . सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम् . ऋग्वेद/8/22/2
  • पूर्वस्य यत्ते अद्रिवों .अशुर्मदाय . सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते . वशी हि शक्रो नूनं तन्नव्यं संन्यसे.648 Samveda/648
  • पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम्. व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था . ऋग्वेद/1/124/5
  • पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः. मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः . ऋग्वेद/1/179/1
  • पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति. इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि. ऋग्वेद/3/51/5
  • पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः . यदा वाजस्य गोमत स्तोतृभ्यो मं हते मघम्.829 Samveda/829
  • पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः. यदी वाजस्य गोमतः स्तोतृभ्यो मंहते मघम्. ऋग्वेद/1/11/3
  • पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून्. परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या .8. ऋग्वेद/4/19/8
  • पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः . तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् . ऋग्वेद/8/66/12
  • पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः . वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे . ऋग्वेद/8/40/9
  • पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः. तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव . ऋग्वेद/1/94/8
  • पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः. अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत् . 6. आथर्ववेद/5/20/6
  • पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्. तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् . 5. आथर्ववेद/11/5/5
  • पूर्वोअग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु gaarhapatyaH.dakShiNaagniShTe तपतु शर्म वर्मोत्तरतो मध्यतोअन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात् .9. आथर्ववेद/18/4/9
  • पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च. इमा उ षु श्रुधी गिरः. ऋग्वेद/1/26/5
  • पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः. पूषा वाजं सनोतु नः .5. ऋग्वेद/6/54/5
  • पूषा पञ्चाक्षरेण पञ्च disha.audajayat ताऽउज्जेषं सविता षडक्षरेण षड् ऋतूनुदजयत् तानुज्जेषं मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशूनुदजय्ँस्तानुज्जेषं बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयत् तामुज्जेषम् .32. Yajurveda/9/32
  • पूषा राजानमाघृणिरपगूळ्हं गुहा हितम्. अविन्दच्चित्रबर्हिषम्. ऋग्वेद/1/23/14
  • पूषा सुबन्धुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः. यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् .4. ऋग्वेद/6/58/4
  • पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः . स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः . ऋग्वेद/10/17/3
  • पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन . गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि . ऋग्वेद/10/85/26
  • पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः . आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् . ऋग्वेद/8/54/4
  • पूषात्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः. स त्वैतेभ्यःपरि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः .54. आथर्ववेद/18/2/54
  • पूषणं nva1जाश्वमुप स्तोषाम वाजिनम्. स्वसुर्यो जार उच्यते .4. ऋग्वेद/6/55/4
  • पूषणं वनिष्ठुनान्धाहीन्त्स्स्थूलगुदया सर्पान् gudaabhirvihruta.aaantrairapo वस्तिना वृषणमाण्डाभ्यां वाजिनं शेपेन प्रजां रेतसा चाषान् पित्तेन प्रदरान् पायुना कूश्माञ्छकपिण्डैः .7 . Yajurveda/25/7
  • पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः. अस्माकं स्तुवतामुत .6. ऋग्वेद/6/54/6
  • पूषन्तव व्रते वयं न रिष्येम कदा चन. स्तोतारस्त इह स्मसि . 3. आथर्ववेद/7/9/3
  • पूषन्तव व्रते वयं न रिष्येम कदा चन. स्तोतारस्त इह स्मसि .9. ऋग्वेद/6/54/9
  • पूषन्तव व्रते वयं न रिष्येम कदा चन. stotaarasta.aiha स्मसि .41 . Yajurveda/34/41
  • पूषण्वते मरुत्वते विश्वदेवाय वायवे. स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन . ऋग्वेद/1/142/12
  • पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः. अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान्. ऋग्वेद/3/52/7
  • पूषेम शरदः शतम् . 5. आथर्ववेद/19/67/5
  • पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् . स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् . ऋग्वेद/10/17/5
  • पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्. स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् . 2. आथर्ववेद/7/9/2
  • पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते. नो अस्य व्यथते पविः .3. ऋग्वेद/6/54/3
  • पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान्. ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् . 25. आथर्ववेद/12/3/25
  • पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम्. धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् . 2. आथर्ववेद/8/8/2