Donation Appeal
Found 423 Results.
  • बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ॠचीषम. अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये .4. ऋग्वेद/6/46/4
  • बाहू मे बलमिन्द्रियं हस्तौ मे कर्म वीर्यंम्. आत्मा क्षत्रमुरो मम .7 . Yajurveda/20/7
  • बालादेकमणीयस्कमुतैकं नेव दृश्यते. ततः परिष्वजीयसी देवता सा मम प्रिया . 25. आथर्ववेद/10/8/25
  • बालास्ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्ट्वघ्न्ये. शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने . 3. आथर्ववेद/10/9/3
  • बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि. श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन. ऋग्वेद/3/1/8
  • बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे . सोमाय गाथमर्चत . ऋग्वेद/9/11/4
  • बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे . सोमाय गाथमर्चत.1444 Samveda/1444
  • बभ्रे रक्षः समदमा वपइभ्योऽब्राह्मणा यतमे त्वोपसीदान्. पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन्प्राशितारः . 32. आथर्ववेद/11/1/32
  • बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान्. घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः . 31. आथर्ववेद/11/1/31
  • बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या. वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु . 3. आथर्ववेद/2/8/3
  • बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् . ऋग्वेद/8/29/1
  • baddha vo aghaa iti . 16. Atharvaveda/20/129/16
  • बहवः सूरचक्षसोऽग्निजिह्वा ॠतावृधः . त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः . ऋग्वेद/7/66/10
  • बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्. यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् . 11. आथर्ववेद/9/8/11
  • बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरं जहामि . अग्निः सोमो वरुणस्ते च्यवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन् . ऋग्वेद/10/124/4
  • बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणेति समनावगत्य. इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः .42 . Yajurveda/29/42
  • बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य. इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः .5. ऋग्वेद/6/75/5
  • बह्विदं राजन्वरुणानृतमाह पूरुषः. तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः . 8. आथर्ववेद/19/44/8
  • बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः. बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि. ऋग्वेद/3/53/18
  • बलमसि बलं दाः स्वाहा . 3. आथर्ववेद/2/17/3
  • बळस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे . यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन् . ऋग्वेद/10/92/3
  • बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी sahamaana.augraH. अभिवीरोऽअभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित् .37 . Yajurveda/17/37
  • बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः . अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् . ऋग्वेद/10/103/5
  • बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः . अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित्.1853 Samveda/1853
  • बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः. अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् . 5. आथर्ववेद/19/13/5
  • बलेनान्नादेनान्नमत्ति य एवं वेद .4. आथर्ववेद/15/14/4
  • बळित्था देवा निष्कृतमादित्या यजतं बृहत्. वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे .1. ऋग्वेद/5/67/1
  • बळित्था महिमा वामिन्द्राग्नी पनिष्ठ आ. समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा .2. ऋग्वेद/6/59/2
  • बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि. प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि .1. ऋग्वेद/5/84/1
  • बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि. यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः . ऋग्वेद/1/141/1
  • बळृत्वियाय धाम्न ॠक्वभिः शूर नोनुमः . जेषामेन्द्र त्वया युजा . ऋग्वेद/8/63/11
  • बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि. ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः . 2. आथर्ववेद/19/56/2
  • बण्महां असि सूर्य बडादित्य महां असि . महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि.1788 Samveda/1788
  • बण्महां असि सूर्य बडादित्य महां असि . महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि.276 Samveda/276
  • बण्महाँ असि सूर्य बडादित्य महाँ असि. महांस्ते महतो महिमा त्वमादित्य महाँ असि . 29. आथर्ववेद/13/2/29
  • बण्महाँ असि सूर्य बडादित्य महाँ असि. महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि . 3. आथर्ववेद/20/58/3
  • बण्महाँ असि सूर्य बळादित्य महाँ असि . महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि . ऋग्वेद/8/101/11
  • बण्महाँ2.आसि सूर्य्य बडादित्य महाँ2असि. महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ2.आसि .39 . Yajurveda/33/39
  • बर्हिः प्राचीनमोजसा पवमानः स्तृणन्हरिः . देवेषु देव ईयते . ऋग्वेद/9/5/4
  • बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि. ग्रावा यत्र वदति कारुरुक्थ्य1स्तस्येदिन्द्रो अभिपित्वेषु रण्यति . ऋग्वेद/1/83/6
  • बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि. ग्रावा यत्र वदति कारुरुक्थ्य1स्तस्येदिन्द्रो अभिपित्वेषु रण्यति . 6. आथर्ववेद/20/25/6
  • बर्हिषदः पितर ऊत्य1र्वागिमा वो हव्या चकृमा जुषध्वम् . त आ गतावसा शंतमेनाथा नः शं योररपो दधात . ऋग्वेद/10/15/4
  • बर्हिषदः pitara.auutya.nrvaagimaa वो हव्या चकृमा जुषध्वम्. ta.aaagataavasaa शन्तमेनाथा नः शंयोररपो दधात .55 . Yajurveda/19/55
  • बर्हिषदः पितरौउत्य1र्वागिमा वो हव्या चकृमा जुषध्वम्. त आ गतावसा शन्तमेनाधा नःशं योररपो दधात .51. आथर्ववेद/18/1/51
  • बट् सूर्य श्रवसा महां असि सत्रा देव महां असि . मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम्.1789 Samveda/1789
  • बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि . मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् . ऋग्वेद/8/101/12
  • बट् सूर्य्य श्रवसा महाँ2.आसि सत्रा देव महाँ2.आसि. मह्ना देवानामसुर्य्यःं पुरोहितो विभु ज्योतिरदाभ्यम् .40 . Yajurveda/33/40
  • बतो बतासि यम नैव ते मनो हृदयं चाविदाम . अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् . ऋग्वेद/10/10/13
  • बतो बतासि यमनैव ते मनो हृदयं चाविदाम. अन्या किल त्वां कक्ष्ये᳡व युक्तं परिष्वजातौ लिबुजेव वृक्षम् .15. आथर्ववेद/18/1/15
  • बट्सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि. मह्ना देवानामसुर्य᳡H पुरोहितो विभु ज्योतिरदाभ्यम् .4. आथर्ववेद/20/58/4
  • भारती पवमानस्य सरस्वतीळा मही . इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः . ऋग्वेद/9/5/8
  • भारतीळे सरस्वति या वः सर्वा उपब्रुवे. ता नश्चोदयत श्रिये . ऋग्वेद/1/188/8
  • भास्वती नेत्री सूनृतानां दिवः स्तवे दुहिता गोतमेभिः. प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान् . ऋग्वेद/1/92/7
  • भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः. प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा . ऋग्वेद/1/113/4
  • भायै दार्वाहारं प्रभायाऽअग्न्येधं ब्रध्नस्य विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय पेशितारं मनुष्यलोकाय प्रकरितारं सर्वेभ्यो lokebhya.aupasektaaramava.aRRityai वधायोपमन्थितारं मेधाय वासः पल्पूलीं प्रकामाय रजयित्रीम् .12 . Yajurveda/30/12
  • भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः.1874 Samveda/1874
  • भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः. स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . ऋग्वेद/1/89/8
  • भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः. स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यंशेमहि देवहितं यदायुः .21 . Yajurveda/25/21
  • भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः . अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः . ऋग्वेद/8/19/20
  • भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः . अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये.1560 Samveda/1560
  • भद्रं नो अपि वातय मनः . ऋग्वेद/10/20/1
  • भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् . अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे . ऋग्वेद/10/25/1
  • भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् . अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे.422 Samveda/422
  • भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य. रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम् .1. ऋग्वेद/4/11/1
  • भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् . भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः . ऋग्वेद/10/164/2
  • भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो . यदिन्द्र मृडयासि नः.173 Samveda/173
  • भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः . यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् . ऋग्वेद/10/69/1
  • भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः. नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः . ऋग्वेद/1/115/3
  • भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन्. आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः .2. ऋग्वेद/6/64/2
  • भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः. न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी3 रेप आ धुः .6. ऋग्वेद/4/6/6
  • भद्रा ते हस्ता सृकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र. का ते निषत्तिः किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ .9. ऋग्वेद/4/21/9
  • भद्रा वस्त्रा समन्या3 वसानो महान्कविर्निवचनानि शंसन् . आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ . ऋग्वेद/9/97/2
  • भद्रा वस्त्रा समन्या3वसानो महान्कविर्निवचनानि शं सन् . आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ.1400 Samveda/1400
  • भद्राऽउत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्य्ये. येना समत्सु सासहः .39 . Yajurveda/15/39
  • भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु. अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् .1. आथर्ववेद/7/8/1
  • भद्राहं नो मध्यन्दिने भद्राहं सायमस्तु नः. भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः . 2. आथर्ववेद/6/128/2
  • भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि. चक्षुष्मती मे उशती वपूंषि प्रति त्वं दिव्या न क्षाममुक्थाः . 8. आथर्ववेद/19/49/8
  • भद्रात्प्लक्षान्निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्. भद्रान्न्यग्रोधात्पर्णात्सा न एह्यरुन्धति . 5. आथर्ववेद/5/5/5
  • भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो . यदिन्द्र मृळयासि नः . ऋग्वेद/8/93/28
  • भद्रमिच्छन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे. ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु .1. आथर्ववेद/19/41/1
  • भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा. ॠणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् .12. ऋग्वेद/5/30/12
  • भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती . गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् . ऋग्वेद/7/96/3
  • भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् . सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् . ऋग्वेद/10/3/3
  • भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् . सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात्.1548 Samveda/1548
  • भद्रो मेऽसि प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि. मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन् मा त्वा वृकाऽअघायवो विदन्. श्येनो भूत्वा परापत यजमानस्य गृहान् गच्छ तन्नौ स्ँस्कृतम् .34. Yajurveda/4/34
  • भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः . भद्रा उत प्रशस्तयः . ऋग्वेद/8/19/19
  • भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः . भद्रा उत प्रशस्तयः.111 Samveda/111
  • भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः . भद्रा उत प्रशस्तयः.1559 Samveda/1559
  • भद्रो नोऽअग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः. भद्राऽउत प्रशस्तयः .38 . Yajurveda/15/38
  • भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम. तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह .5. ऋग्वेद/7/41/5
  • भग एव भगवाँ अस्तु देवस्तेना वयं भगवन्तः स्याम. तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह . 5. आथर्ववेद/3/16/5
  • भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः. भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम . 3. आथर्ववेद/3/16/3
  • भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः. भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम .3. ऋग्वेद/7/41/3
  • भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः. भग प्र नो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम .36 . Yajurveda/34/36
  • bhaga.aeva भगवाँ2.आस्तु देवास्तेन वयं भगवन्तः स्याम. तं त्वा भग sarva.aijjohaviiti स नो भग pura.aetaa भवेह .38 . Yajurveda/34/38
  • भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर्नो अव्याः. आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम. ऋग्वेद/2/38/10
  • भगभक्तस्य ते वयमुदशेम तवावसा. मूर्धानं राय आरभे. ऋग्वेद/1/24/5
  • भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम्. महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् . 1. आथर्ववेद/1/14/1
  • भगस्ततक्षचतुरः पादान्भगस्ततक्ष चत्वार्युष्पलानि. त्वष्टा पिपेश मध्यतोऽनुवर्ध्रान्त्सा नो अस्तु सुमङ्गली .60. आथर्ववेद/14/1/60
  • भगस्तेहस्तमग्रहीत्सविता हस्तमग्रहीत्. पत्नी त्वमसि धर्मणाहं गृहपतिस्तव.51. आथर्ववेद/14/1/51
  • भगस्त्वेतोनयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन. गृहान्गच्छ गृहपत्नीयथासो वशिनी त्वं विदथमा वदासि .20. आथर्ववेद/14/1/20
  • भगस्य नावमा रोह पूर्णामनुपदस्वतीम्. तयोपप्रतारय यो वरः प्रतिकाम्यः . 5. आथर्ववेद/2/36/5
  • भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व. पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन . ऋग्वेद/1/123/5
  • भगेन मा शांशपेन साकमिन्द्रेण मेदिना. कृणोमि भगिनं माप द्रान्त्वरातयः . 1. आथर्ववेद/6/129/1
  • भगो म भगेनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा . 9. आथर्ववेद/19/45/9
  • भगो न चित्रो अग्निर्महोनां दधाति रत्नम्.449 Samveda/449
  • भगो युनक्त्वाशिषो nva1स्मा अस्मिन्यज्ञे प्रविद्वान्युनक्तु सुयुजः स्वाहा . 9. आथर्ववेद/5/26/9
  • भजन्त विश्वे देवत्वं नाम ॠतं सपन्तो अमृतमेवैः . ऋग्वेद/1/68/4
  • भरामेध्मं कृणवामा हवीं षि ते चितयन्तः पर्वणापर्वणा वयम् . जीवातवे प्रतरं साधया धियोऽग्ने सख्ये म रिषामा वयं तव.1065 Samveda/1065
  • भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम्. जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव . ऋग्वेद/1/94/4
  • भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये . गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे . ऋग्वेद/10/100/2
  • भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य. अग्ने वरेण्यं वसु .33. ऋग्वेद/6/16/33
  • भरद्वाजायाव धुक्षत द्विता. धेनुं च विश्वदोहसमिषं च विश्वभोजसम् .13. ऋग्वेद/6/48/13
  • भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि. तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र .5. ऋग्वेद/4/26/5
  • भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम्. विश्वा इदर्यो अभिदिप्स्वो3मृधो बृहस्पतिर्वि ववर्हा रथाँइव. ऋग्वेद/2/23/13
  • भरेष्विन्द्रं सुहवं havaamahe.m.ahomucha.m सुकृतं दैव्यं जनम् . अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये . ऋग्वेद/10/63/9
  • भर्गो ह नामोत यस्य देवाः sva1र्ण ये त्रिषधस्थे निषेदुः . अग्निर्ह नामोत जातवेदाः श्रुधी नो होतॠतस्य होताध्रुक् . ऋग्वेद/10/61/14
  • भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनीः. यस्य स्थ तमत्त यो वः प्राहइत्तमत्त स्वा मांसान्यत्त .8. आथर्ववेद/2/24/8
  • भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः. पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः . 13. आथर्ववेद/9/4/13
  • भव एनमिष्वासःप्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो नभवो नेशानः .2. आथर्ववेद/15/5/2
  • भव राजन्यजमानाय मृड पशूनां हि पशुपतिर्बभूथ. यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड . 28. आथर्ववेद/11/2/28
  • भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् . शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम . ऋग्वेद/10/69/5
  • भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः. अधा ते विष्णो विदुषा चिदर्ध्यः स्तोमो यज्ञश्च राध्यो हविष्मता . ऋग्वेद/1/156/1
  • भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः. पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः. ऋग्वेद/3/18/1
  • भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः . रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो3 अप्रयुच्छन् . ऋग्वेद/10/7/7
  • भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म. उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् . ऋग्वेद/1/58/9
  • भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः. वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् .7. ऋग्वेद/7/32/7
  • भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्या᳡य. ताभ्यां नमो यतमस्यां दिशीतः . 14. आथर्ववेद/11/2/14
  • भवाशर्वावस्यतां पापकृते कृत्याकृते. दुष्कृते विद्युतं देवहेतिम् . 23. आथर्ववेद/10/1/23
  • भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः. इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः . 9. आथर्ववेद/11/6/9
  • भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते. यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः . 1. आथर्ववेद/4/28/1
  • भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम्. प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः . 1. आथर्ववेद/11/2/1
  • भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् . 54. आथर्ववेद/13/4/54
  • भवतं नः समनसौ सचेतसावरेपसौ. मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः .3. Yajurveda/5/3
  • भवतन्नः समनसौ सचेतसावरेपसौ. मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः .60 . Yajurveda/12/60
  • भवेम शरदः शतम् . 6. आथर्ववेद/19/67/6
  • भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्व1न्तरिक्षम्. तस्मै नमो यतमस्यां दिशीतः . 27. आथर्ववेद/11/2/27
  • भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजम्. सुखं मेषाय मेष्यै .59. Yajurveda/3/59
  • भीमा इन्द्रस्य हेतयः शतं ऋष्टीरयस्मयीः. ताभिर्हविरदान्गन्धर्वानवकादान्व्यृषतु . 8. आथर्ववेद/4/37/8
  • भीमा इन्द्रस्य हेतयः शतं ऋष्टीर्हिरण्ययीः. ताभिर्हविरदान्गन्धर्वानवकादान्व्यृषतु . 9. आथर्ववेद/4/37/9
  • भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान्. इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान .4. ऋग्वेद/7/21/4
  • भीताय नाधमानाय ॠषये सप्तवध्रये. मायाभिरश्विना युवं वृक्षं सं च वि चाचथः .6. ऋग्वेद/5/78/6
  • भिनद्बलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत्. रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार. ऋग्वेद/2/15/8
  • भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः. वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः .3. ऋग्वेद/4/17/3
  • भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो. अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत्. महो धनानि दयमान ओजसा विश्वा धनान्योजसा . ऋग्वेद/1/130/7
  • भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे. उद्यन्त्वचमिव भूम्याः शिर एषां वि पातय . 4. आथर्ववेद/19/28/4
  • भिन्द्धि दर्भ सपत्नान्मे भिन्द्धि मे पृतनायतः. भिन्द्धि मे सर्वान्दुर्हार्दो भिन्द्धि मे द्विषतो मणे . 5. आथर्ववेद/19/28/5
  • भिन्धि विश्वा अप द्विषः बाधो जही मृधः. वसु स्पार्हं तदा भर . 1. आथर्ववेद/20/43/1
  • भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः . वसु स्पार्हं तदा भर . ऋग्वेद/8/45/40
  • भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः . वसु स्पार्हं तदा भर.1070 Samveda/1070
  • भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः . वसु स्पार्हं तदा भर.134 Samveda/134
  • bhogyo bhavadatho annamadadbahu. yo devamuttaraavantamupaasaatai sanaatanam . 22. Atharvaveda/10/8/22
  • भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिन्द्रापांसि वाजान्. अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्निन्द्र वस्यसो नः. ऋग्वेद/2/17/8
  • भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं1 या सुवासाः . भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयन्ति . ऋग्वेद/10/107/9
  • भोजायाश्वं सं मृजन्त्याशुं भोजायास्ते कन्या3 शुम्भमाना . भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् . ऋग्वेद/10/107/10
  • भोजमश्वाः सुष्ठुवाहो वहन्ति सुवृद्रथो वर्तते दक्षिणायाः . भोजं देवासोऽवता भरेषु भोजः शत्रून्त्समनीकेषु जेता . ऋग्वेद/10/107/11
  • भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि . स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चा दृशेऽदाहः.615 Samveda/615
  • भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाहा . 1. आथर्ववेद/2/18/1
  • भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा. चित्रं कृणोष्यूतये .2. ऋग्वेद/4/32/2
  • भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः. दुन्दुभिमाहननाभ्यां जरितरोथामो दैव . 1. आथर्ववेद/20/135/1
  • भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणाऽअप्सरस स्तावा नाम. स na.aida.m ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा .42 . Yajurveda/18/42
  • भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतम् . कमद्युवं विमदायोहथुर्युवं विष्णाप्वं1 विश्वकायाव सृजथः . ऋग्वेद/10/65/12
  • भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता . नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरः . ऋग्वेद/10/76/6
  • भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम्. संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् . 63. आथर्ववेद/12/1/63
  • भूमेश्च वैसो.अग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां चप्रियं धाम भवति य एवं वेद .3. आथर्ववेद/15/6/3
  • भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः. द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात् . 2. आथर्ववेद/6/120/2
  • भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः. वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् . 5. आथर्ववेद/5/28/5
  • भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्. माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि . 8. आथर्ववेद/3/29/8
  • भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः . श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः . ऋग्वेद/10/114/10
  • भूम्याऽआखूनालभतेऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकानवान्तरदिशाभ्यः .26 . Yajurveda/24/26
  • भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम्. भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः. सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु . 22. आथर्ववेद/12/1/22
  • भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री. पृथिवीं यच्छ पृथिवीं दृंह पृथिवीं मा हिंसीः .18 . Yajurveda/13/18
  • भूर्भुवः स्वंर्द्यौरिव भूम्ना पृथिवीव वरिम्णा. तस्यास्ते पृथिवि देवयजनि pRRiShThe.n.agnimannaadamannaadyaayaadadhe .5. Yajurveda/3/5
  • भूर्भुवः स्वःं सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः. नर्य प्रजां मे पाहि शंस्य पशून् मे पाह्यथर्य पितुं मे पाहि .37. Yajurveda/3/37
  • भूर्भुवः स्वःं. तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि. धियो यो नः प्रचोदयात् .3 . Yajurveda/36/3
  • भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः. भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम . ऋग्वेद/1/165/7
  • भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित्. मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा .23. ऋग्वेद/7/56/23
  • भूरि दक्षेभिर्वचनेभिॠक्वभिः सख्येभिः सख्यानि प्र वोचत . इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शृणुते दभीतये . ऋग्वेद/10/113/9
  • भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् . मारे अस्मन्मघवञ्ज्योक्कः.1800 Samveda/1800
  • भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित्. मारे अस्मन्मघवञ्ज्योक्कः .6. ऋग्वेद/7/22/6
  • भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे. कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः .10. ऋग्वेद/5/3/10
  • भूरि त इन्द्र वीर्यं1 तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण. अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे . ऋग्वेद/1/57/5
  • भूरि त इन्द्र वीर्य1 तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण. अनु ते द्यौर्बृहती वीर्यं᳡ मम इयं च ते पृथिवी नेम ओजसे . 5. आथर्ववेद/20/15/5
  • भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते. नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् . ऋग्वेद/1/185/2
  • भूरिभिः समह ॠषिभिर्बर्हिष्मद्भिः स्तविष्यसे . यदित्थमेकमेकमिच्छर वत्सान्पराददः . ऋग्वेद/8/70/14
  • भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर. भूरि घेदिन्द्र दित्ससि .20. ऋग्वेद/4/32/20
  • भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन्. आ नो भजस्व राधसि .21. ऋग्वेद/4/32/21
  • भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् . त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् . ऋग्वेद/10/8/9
  • भूरीदिन्द्रस्य वीर्यं1 व्यख्यमभ्यायति . राधस्ते दस्यवे वृक . ऋग्वेद/8/55/1
  • भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः. अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे . ऋग्वेद/1/166/10
  • भूरीणि हि त्वे दधिरे अनीकाऽग्ने देवस्य यज्यवो जनासः. स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि. ऋग्वेद/3/19/4
  • भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम्. य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः . ऋग्वेद/1/103/6
  • भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त . अदितेर्दक्षो अजायत दक्षाद्वदितिः परि . ऋग्वेद/10/72/4
  • भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत्. ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः . ऋग्वेद/1/140/6
  • भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी. भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः . 21. आथर्ववेद/11/6/21
  • भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च . 23. आथर्ववेद/13/4/23
  • भूतं चभविष्यच्च परिष्कन्दौ मनो विपथम् .6. आथर्ववेद/15/2/6
  • भूताय त्वा नारातये स्वंरभिविख्येषं दृंहन्तां दुर्याः पृथिव्यामुर्वंन्तरिक्षमन्वेमि. पृथिव्यास्त्वा नाभौ सादयाम्यदित्याऽउपस्थेऽग्ने हव्यं रक्ष .11. Yajurveda/1/11
  • भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः. गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु . 4. आथर्ववेद/2/14/4
  • भूते हविष्मती भवैष ते भागो यो अस्मासु. मुञ्चेमानमूनेनसः स्वाहा . 2. आथर्ववेद/6/84/2
  • भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः. क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् . 21. आथर्ववेद/11/8/21
  • भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव. तस्य मृत्युश्चरति राजसूयं स राजा राज्यमनु मन्यतामिदम् . 1. आथर्ववेद/4/8/1
  • भूय इद्वावृधे वीर्याय्ँ एको अजुर्यो दयते वसूनि. प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे .1. ऋग्वेद/6/30/1
  • भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये . अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय.1422 Samveda/1422
  • भूयाम ते सुमतौ वाजिनो वयं मा नः स्तरभिमातये . अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय . ऋग्वेद/8/3/2
  • भूयामो षु त्वावतः सखाय इन्द्र गोमतः. युजो वाजाय घृष्वये .6. ऋग्वेद/4/32/6
  • भूयानरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् . 47. आथर्ववेद/13/4/47
  • भूयानिन्द्रो नमुराद्भूयानिन्द्रासि मृत्युभ्यः . 46. आथर्ववेद/13/4/46
  • भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन्. स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्र वाणम् .9. ऋग्वेद/4/24/9
  • भूयसीः शरदः शतात् . 8. आथर्ववेद/19/67/8
  • भूयेम शरदः शतम् . 7. आथर्ववेद/19/67/7
  • भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ. बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः .10. ऋग्वेद/6/49/10
  • भुवश्चक्षुर्मह ॠतस्य गोपा भुवो वरुणो यदृताय वेषि . भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः . ऋग्वेद/10/8/5
  • भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः . भुवो नॄँश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे . ऋग्वेद/10/50/4
  • भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः . सं रूपैरज्यते हरिः . ऋग्वेद/9/34/4
  • भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्. धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः . 9. आथर्ववेद/20/36/9
  • भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्. धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः .9. ऋग्वेद/6/22/9
  • भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः . दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् . ऋग्वेद/10/8/6
  • भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः. दिवि मूर्द्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् .15 . Yajurveda/13/15
  • भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः. दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् .23 . Yajurveda/15/23
  • भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ. त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः .18. ऋग्वेद/4/16/18
  • बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान . ऋग्वेद/9/109/14
  • बिभया हि त्वावत उग्रादभिप्रभङ्गिणः . दस्मादहमृतीषहः . ऋग्वेद/8/45/35
  • बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम्. परि स्पशो निषेदिरे. ऋग्वेद/1/25/13
  • बीभत्सायै पौल्कसं वर्णाय हिरण्यकारं तुलायै वाणिजं पश्चादोषाय ग्लाविनं विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरणमभूत्यै स्वपनमार्त्यै जनवादिनं व्यृंद्ध्याऽअपगल्भं संशराय प्रच्छिदम् .17 . Yajurveda/30/17
  • बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् . अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा . ऋग्वेद/10/124/9
  • बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः. पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने . ऋग्वेद/1/147/2
  • बोधा मेऽअस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः. पीयति त्वोऽअनु त्वो गृणाति वन्दारुष्टे तन्वंं वन्देऽअग्ने .42 . Yajurveda/12/42
  • बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् . इमा ब्रह्म सधमादे जुषस्व.929 Samveda/929
  • बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम्. इमा ब्रह्म सधमादे जुषस्व .3. ऋग्वेद/7/22/3
  • बोधा सु मे मघवन्वाचमेमां याँ ते वसिष्ठो अर्चति प्रशस्तिम्. इमा ब्रह्म सधमादे जुषस्व .3. आथर्ववेद/20/117/3
  • बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः. अच्छा न हूत उदरम् .7. ऋग्वेद/4/15/7
  • बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः . शृणोतु शक्र आशिषम्.140 Samveda/140
  • बोधश्च त्वा प्रतीबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम्. गोपायंश्च त्वा जागृविश्च रक्षताम् . 13. आथर्ववेद/8/1/13
  • बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः . शृणोतु शक्र आशिषम् . ऋग्वेद/8/93/18
  • बोधिन्मनसा रथ्येषिरा हवनश्रुता. विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवम् .5. ऋग्वेद/5/75/5
  • ब्राह्मण एव पतिर्न राजन्यो न वैश्यः. तत्सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः . 9. आथर्ववेद/5/17/9
  • ब्राह्मणाँ अभ्यावर्ते. ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् . 41. आथर्ववेद/10/5/41
  • ब्राह्मणादिन्द्र राधसः पिबा सोममृतूं रनु . तवेदं सख्यमस्तृतम्.229 Samveda/229
  • ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु. तवेद्धि सख्यमस्तृतम्. ऋग्वेद/1/15/5
  • ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा. पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत .10. ऋग्वेद/6/75/10
  • ब्राह्मणासः पितरः सोम्यासः शिवे नो dyaavaapRRithivii.aanehasaa. पूषा नः पातु दुरितादृतावृधो रक्षा maakirno.aaghasha.nsa.aiishata .47 . Yajurveda/29/47
  • ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् . अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित् . ऋग्वेद/7/103/8
  • ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः . संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव . ऋग्वेद/7/103/7
  • ब्राह्मणमद्य विदेयं पितृमन्तं पैतृमत्यमृषिमार्षेयं सुधातुदक्षिणम्. अस्मद्राता देवत्रा गच्छत प्रदातारमाविशत .46. Yajurveda/7/46
  • ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः. पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते . 19. आथर्ववेद/9/4/19
  • ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते. ऋतं ह्य.᳡स्यामार्पितमपि ब्रह्माथो तपः . 33. आथर्ववेद/10/10/33
  • ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन. सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे . 2. आथर्ववेद/4/19/2
  • ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः. स सोमं प्रथमः पपौ स चकारारसं विषम् . 0˜2. आथर्ववेद/4/6/०˜२
  • ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः . ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत . ऋग्वेद/10/90/12
  • braahmaNo.n.asya मुखमासीद् बाहू राजन्यःं कृतः. ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽअजायत .11 . Yajurveda/31/11
  • ब्राह्मणो᳡.अस्य मुखमासीद्बाहू राजन्यो᳡.अभवत्. मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत . 6. आथर्ववेद/19/6/6
  • ब्रध्नः समीचीरुषसः समैरयन्. अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः .2. आथर्ववेद/7/22/2
  • ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद . 51. आथर्ववेद/11/3/51
  • ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः. तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु . 8. आथर्ववेद/19/19/8
  • ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च . 8. आथर्ववेद/12/5/8
  • ब्रह्म च क्षत्रं च श्रोणी बलमूरू . 9. आथर्ववेद/9/7/9
  • ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च .22. आथर्ववेद/13/4/22
  • ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् . रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो3 अप्रयुच्छन् . ऋग्वेद/10/4/7
  • ब्रह्म देवाँ अनु क्षियति ब्रह्म दैवजनीर्विशः. ब्रह्मेदमन्यन्नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते . 23. आथर्ववेद/10/2/23
  • ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वताँ अपः . सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि . ऋग्वेद/10/65/11
  • ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः. अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः . 1. आथर्ववेद/19/42/1
  • ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः . स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः.321 Samveda/321
  • ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः. स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः . 1. आथर्ववेद/4/1/1
  • ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः. स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः . 1. आथर्ववेद/5/6/1
  • ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो vena.aaavaH. स budhnyaa.n.a उपमाऽ अस्य विष्ठाः सतश्च योनिमसतश्च वि वः .3 . Yajurveda/13/3
  • ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः . सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना . ऋग्वेद/8/35/16
  • ब्रह्म क्षत्रं पवते teja.aindriya.n सुरया सोमः suta.aaasuto मदाय. शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि .5 . Yajurveda/19/5
  • ब्रह्म पदवायं ब्राह्मणोऽधिपतिः . 4. आथर्ववेद/12/5/4
  • ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः. तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु. विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु . 12. आथर्ववेद/19/9/12
  • ब्रह्म प्रजावदा भर जातवेदो विचर्षणे . अग्ने यद्दीदयद्दिवि.1398 Samveda/1398
  • ब्रह्म प्रजावदा भर जातवेदो विचर्षणे. अग्ने यद्दीदयद्दिवि .36. ऋग्वेद/6/16/36
  • ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम्. ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे . 21. आथर्ववेद/10/2/21
  • ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता. ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः. शमिताय स्वाहा . 2. आथर्ववेद/19/42/2
  • ब्रह्म सूर्यसमं ज्योतिर्द्यौः समुद्रसमंसरः. इन्द्रः पृथिव्यै वर्षीयान् गोस्तु मात्रा न विद्यते .48 . Yajurveda/23/48
  • ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणाम् . श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्.944 Samveda/944
  • ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् . श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् . ऋग्वेद/9/96/6
  • ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे. व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/15
  • ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः. विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व .1. ऋग्वेद/7/28/1
  • ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता . इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि . ऋग्वेद/8/90/3
  • ब्रह्माभ्यावर्ते. तन्मे द्रविणं यच्छन्तु तन्मे ब्राह्मणवर्चसम् . 40. आथर्ववेद/10/5/40
  • ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा u.439 Samveda/439
  • ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम्. गां न दोहसे हुवे .7. ऋग्वेद/6/45/7
  • ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः . सुतावन्तो हवामहे . ऋग्वेद/8/17/3
  • ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः. सुतावन्तो हवामहे . 3. आथर्ववेद/20/38/3
  • ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः. सुतावन्तो हवामहे . 3. आथर्ववेद/20/3/3
  • ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः. सुतावन्तो हवामहे . 9. आथर्ववेद/20/47/9
  • ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः . सुतावन्तो हवामहे.668 Samveda/668
  • ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः. सुते सोमे सुतपाः शंतमानि रान्द्र्या क्रियास्म वक्षणानि यज्ञैः .6. ऋग्वेद/6/23/6
  • ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः. आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ . ऋग्वेद/1/165/4
  • ब्रह्माणि मे मतयः शंसुतासः shuShma.aiyartti प्रभृतो मेऽअद्रिः. आ शासते प्रति हर्य्यन्त्युक्थेमा हरी वहतस्ता नोऽअच्छ .78 . Yajurveda/33/78
  • ब्रह्मापरंयुज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म sarvataH.anaavyaadhaa.m देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज .64. आथर्ववेद/14/1/64
  • ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य. छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः . 1. आथर्ववेद/4/34/1
  • ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन्देवा अधि विश्वे समोताः. प्राणापानौ जनयन्नाद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् . 24. आथर्ववेद/11/5/24
  • ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् . तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं1 न देवाः . ऋग्वेद/10/109/5
  • ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम्. तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं1 न देवाः . 5. आथर्ववेद/5/17/5
  • ब्रह्मचारी जनयन्ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम्. गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह . 7. आथर्ववेद/11/5/7
  • ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन्देवाः संमनसो भवन्ति. स दाधार पृथिवीं दिवं च स आचार्यं1 तपसा पिपर्ति . 1. आथर्ववेद/11/5/1
  • ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे. गन्धर्वा एनमन्वायन्त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति . 2. आथर्ववेद/11/5/2
  • ब्रह्मचार्ये᳡ति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः. स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत् . 6. आथर्ववेद/11/5/6
  • ब्रह्मचर्येण कन्या युवानं विन्दते पतिम्. अनड्वान्ब्रह्मचर्येणाश्वो घासं जिगीर्षति . 18. आथर्ववेद/11/5/18
  • ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत. इन्द्रो ह ब्रह्मचर्येण देवेभ्यः sva1राभरत् . 19. आथर्ववेद/11/5/19
  • ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति. आचार्यो᳡ ब्रह्मचर्येण ब्रह्मचारिणमिच्छते . 17. आथर्ववेद/11/5/17
  • ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे. तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा . 4. आथर्ववेद/5/19/4
  • ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह . 63. आथर्ववेद/12/5/63
  • ब्रह्मज्येष्ठा संभृता वीर्या᳡णि ब्रह्माग्रे ज्येष्ठं दिवमा ततान. भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः .30. आथर्ववेद/19/23/30
  • ब्रह्मज्येष्ठा सम्भृता वीर्या᳡णि ब्रह्माग्रे ज्येष्ठं दिवमा ततान. भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः .21. आथर्ववेद/19/22/21
  • ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता. ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् . 25. आथर्ववेद/10/2/25
  • ब्रह्मणा परिगृहीता साम्ना पर्यूढा . 15. आथर्ववेद/11/3/15
  • ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम्. इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः . 19. आथर्ववेद/9/3/19
  • ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे. अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् . 18. आथर्ववेद/11/1/18
  • ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू. स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम् .1. आथर्ववेद/20/86/1
  • ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू. स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम्. ऋग्वेद/3/35/4
  • ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम्. असपत्नः सपत्नहा सपत्नान्मेऽधराँ अकः . 30. आथर्ववेद/10/6/30
  • ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः . अमीवा यस्ते गर्भं दुर्णामा योनिमाशये . ऋग्वेद/10/162/1
  • ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः. अमीवा यस्ते गर्भं दुर्णामा योनिमाशये . 11. आथर्ववेद/20/96/11
  • ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ. ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः . 49. आथर्ववेद/13/1/49
  • ब्रह्मणान्नादेनान्नमत्ति य एवं वेद .24. आथर्ववेद/15/14/24
  • ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो3 वयस्वतः. वीरेषु वीराँ उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम्. ऋग्वेद/2/24/15
  • ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व. विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः. ऋग्वेद/2/23/19
  • ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व. विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः. ऋग्वेद/2/24/16
  • ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व. विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः. य इमा विश्वा. विश्वकर्म्मा. यो नः पिता. अन्नपतेऽन्नस्य नो देहि .58 . Yajurveda/34/58
  • ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः. यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक्. ऋग्वेद/2/24/14
  • ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् . देवानां पूर्व्ये युगेऽसतः सदजायत . ऋग्वेद/10/72/2
  • ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यंं मरुद्भ्यो वैश्यं तपसे शूद्रं तमसे तस्करं नारकाय वीरहणं पाप्मने क्लीबमाक्रयायाऽअयोगूं कामाय पुँश्चलूमतिक्रुष्टाय मागधम् .5 . Yajurveda/30/5
  • ब्रह्मणे स्वाहा . 20. आथर्ववेद/19/22/20
  • ब्रह्मणे स्वाहा . 29. आथर्ववेद/19/23/29
  • ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम्. अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः .2. ऋग्वेद/7/29/2
  • ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशीः3 प्रत्यञ्चा3मिति . 26. आथर्ववेद/11/3/26
  • बृबदुक्थं हवामहे सृप्रकरस्नमूतये . साधः कृण्वन्तमवसे.217 Samveda/217
  • बृबदुक्थं हवामहे सृप्रकरस्नमूतये . साधु कृण्वन्तमवसे . ऋग्वेद/8/32/10
  • बृहच्च रथंतरंचानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये᳡ .5. आथर्ववेद/15/3/5
  • बृहच्च रथन्तरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ . 6. आथर्ववेद/8/10/2/6
  • बृहदायवनं रथन्तरं दर्विः . 16. आथर्ववेद/11/3/16
  • बृहदन्यतः पक्ष आसीद्रथन्तरमन्यतः सबले सध्रीची. यद्रोहितमजनयन्त देवाः. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 12. आथर्ववेद/13/3/12
  • बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा . भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि.37 Samveda/37
  • बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा. भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि .7. ऋग्वेद/6/48/7
  • बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः. तेन शत्रूनभि सर्वान्न्यु᳡ब्ज यथा न मुच्यातै कतमश्चनैषाम् . 6. आथर्ववेद/8/8/6
  • बृहदेनमनु वस्ते पुरस्ताद्रथन्तरं प्रति गृह्णाति पश्चात्. ज्योतिर्वसाने सदमप्रमादम्. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 11. आथर्ववेद/13/3/11
  • बृहद्गावासुरेभ्योऽधि देवानुपावर्तत महिमानमिच्छन्. तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्व᳡रानशानाः . 3. आथर्ववेद/19/56/3
  • बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् . येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि . ऋग्वेद/8/89/1
  • बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् . येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि.258 Samveda/258
  • बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम्. येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि .30 . Yajurveda/20/30
  • बृहदु गायिषे वचोऽसुर्या नदीनाम् . सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी . ऋग्वेद/7/96/1
  • बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु . संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः . ऋग्वेद/10/94/4
  • बृहद्वरूथं मरुतां देवं त्रातारमश्विना . मित्रमीमहे वरुणं स्वस्तये . ऋग्वेद/8/18/20
  • बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचन्त. देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् .15. ऋग्वेद/5/43/15
  • बृहद्वयो हि भानवेऽर्चा देवायाग्नये . यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः.88 Samveda/88
  • बृहद्वयो हि भानवेऽर्चा देवायाग्नये. यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः .1. ऋग्वेद/5/16/1
  • बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः. गतो नाध्वा वि तिराति जन्तुं प्र णः स्पार्हाभिरूतिभिस्तिरेत .3. ऋग्वेद/7/58/3
  • बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः . अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः . ऋग्वेद/10/27/14
  • बृहन्नेषामधिष्ठाता अन्तिकादिव पश्यति. यस्तायन्मन्यते चरन्त्सर्वं देवा इदं विदुः . 1. आथर्ववेद/4/16/1
  • बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः . येषामिन्द्रो युवा सखा . ऋग्वेद/8/45/2
  • बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः . येषामिन्द्रो युवा सखा.1339 Samveda/1339
  • bRRihannididhma.aeShaa.m भूरि शस्तं पृथुः स्वरुः. येषामिन्द्रो युवा सखा .24 . Yajurveda/33/24
  • बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः. गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः. ऋग्वेद/3/1/14
  • बृहन्त इन्नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान्. स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिन्द्र वाजमग्मन्. ऋग्वेद/2/11/16
  • बृहन्तेव गम्भरेषु प्रतिष्ठां पादेव गाधं तरते विदाथः . कर्णेव शासुरनु हि smaraatho.m.asheva नो भजतं चित्रमप्नः . ऋग्वेद/10/106/9
  • बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे. एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः . 25. आथर्ववेद/10/7/25
  • बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे. अविष्टं धियो जिगृतं पुरन्धीर्जजस्तमर्यो वनुषामरातीः .11. ऋग्वेद/4/50/11
  • बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु. यद्दीदयच्छवस ॠतप्रजात तदस्मासु द्रविणं धेहि चित्रम्. ऋग्वेद/2/23/15
  • बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य. रास्व रत्नानि दाशुषे. ऋग्वेद/3/62/4
  • बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः . प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम्.1852 Samveda/1852
  • बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः . प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् . ऋग्वेद/10/103/4
  • बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः. प्रभञ्जञ्छत्रून्प्रमृणन्नमित्रानस्माकमेध्यविता तनूनाम् . 8. आथर्ववेद/19/13/8
  • बृहस्पते परि दीया रथेन रक्षोहामित्राँ2.अ अपबाधमानः. प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेद्ध्यविता रथानाम् .36 . Yajurveda/17/36
  • बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः . यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः . ऋग्वेद/10/71/1
  • बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा . आदित्यैर्वा यद्वसुभिर्मरुत्वान्त्स पर्जन्यं शंतनवे वृषाय . ऋग्वेद/10/98/1
  • बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे. रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन . ऋग्वेद/1/106/5
  • बृहस्पते सवितर्बोधयैनंसंशितं चित्सन्तरां संशिशाधि. वर्धयैनं महते सौभगाय vishva.aenamanu मदन्तु देवाः .8 . Yajurveda/27/8
  • बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय. संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः .1. आथर्ववेद/7/16/1
  • बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान्. यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र. ऋग्वेद/2/30/4
  • बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत. इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत .11. Yajurveda/9/11
  • बृहस्पते या परमा परावदत आ त ॠतस्पृशो नि षेदुः. तुभ्यं खाता अवता अद्रिदुग्धा मध्वः श्चोतन्त्यभितो विरप्शम् .3. ऋग्वेद/4/50/3
  • बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः. तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् . 3. आथर्ववेद/20/88/3
  • बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य . धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/97/10
  • बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य . धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/98/7
  • बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य. धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः .12. आथर्ववेद/20/17/12
  • बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य. धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः .7. आथर्ववेद/20/87/7
  • बृहस्पतेऽअति यदर्योऽअर्हाद् द्युमद्विभाति क्रतुमज्जनेषु. yaddiidayachChavasa.a ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्. उपयामगृहीतोऽसि बृहस्पतये त्वैष ते योनिर्बृहस्पतये त्वा .3 . Yajurveda/26/3
  • बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु. ये माऽघायव ऊर्ध्वाया दिशो᳡.अभिदासात् .10. आथर्ववेद/19/18/10
  • बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन्. सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि .4. ऋग्वेद/4/50/4
  • बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्यो᳡मन्. सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि . 4. आथर्ववेद/20/88/4
  • बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमतो देव एषः. अपः सिषासन्त्स्व1रप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः .3. ऋग्वेद/6/73/3
  • बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः. अपः सिषासन्त्स्व1रप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः . 3. आथर्ववेद/20/90/3
  • बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः. अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् . 10. आथर्ववेद/9/4/10
  • बृहस्पतिःप्रथमः सूर्यायाः शीर्षे केशाँ अकल्पयत्. तेनेमामश्विना नारीं पत्येसं शोभयामसि .55. आथर्ववेद/14/1/55
  • बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्. भगो गोषु प्रविष्टोयस्तेनेमां सं सृजामसि .55. आथर्ववेद/14/2/55
  • बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्. पयो गोषु प्रविष्टंयत्तेनेमां सं सृजामसि .57. आथर्ववेद/14/2/57
  • बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्. रसो गोषु प्रविष्टोयस्तेनेमां सं सृजामसि .58. आथर्ववेद/14/2/58
  • बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्. तेजो गोषु प्रविष्टंयत्तेनेमां सं सृजामसि .54. आथर्ववेद/14/2/54
  • बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्. वर्चो गोषु प्रविष्टंयत्तेनेमां सं सृजामसि .53. आथर्ववेद/14/2/53
  • बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्. यशो गोषु प्रविष्टंयत्तेनेमां सं सृजामसि .56. आथर्ववेद/14/2/56
  • बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः. असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् . 10. आथर्ववेद/11/10/10
  • बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम्. तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान्हन्म्योजसा . 13. आथर्ववेद/11/10/13
  • बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् . आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् . ऋग्वेद/10/68/7
  • बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्. आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् . 7. आथर्ववेद/20/16/7
  • बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम्. यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् .4. आथर्ववेद/19/4/4
  • बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि. स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा .10. आथर्ववेद/19/17/10
  • बृहस्पतिर्माअत्मा नृमणा नाम हृद्यः .5. आथर्ववेद/16/3/5
  • बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः . इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु . ऋग्वेद/10/42/11
  • बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः . इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु . ऋग्वेद/10/43/11
  • बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः . इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु . ऋग्वेद/10/44/11
  • बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः. इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु .1. आथर्ववेद/7/51/1
  • बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः. इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु .11. आथर्ववेद/20/89/11
  • बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः. इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु . 11. आथर्ववेद/20/17/11
  • बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः. इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु .11. आथर्ववेद/20/94/11
  • बृहस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसाय मन्म . क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः . ऋग्वेद/10/182/1
  • बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् . 2. आथर्ववेद/9/6/5/2
  • बृहता मन उप ह्वये मातरिश्वना प्राणापानौ. सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम्. सरस्वत्या वाचमुप ह्वयामहे मनोयुजा .8. आथर्ववेद/5/10/8
  • बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता. बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता . 4. आथर्ववेद/8/9/4
  • बृहतश्च वै सरथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति तस्य प्राच्यां दिशि .4. आथर्ववेद/15/2/4
  • बृहते च वै सरथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवंविद्वांसं व्रात्यमुपवदति .3. आथर्ववेद/15/2/3
  • बृहती परि मात्राया मातुर्मात्राधि निर्मिता. माया ह जज्ञे मायाया मायाया मातली परि . 5. आथर्ववेद/8/9/5
  • बृहतीइव सूनवे रोदसी गिरो होता मनुष्यो3 न दक्षः. स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः . ऋग्वेद/1/59/4
  • बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि. मातेव पुत्रेभ्यो मृड केशेभ्यः शमि .3. आथर्ववेद/6/30/3
  • बृहत्सुम्नः प्रसवीता निवेशनो जगतः स्थातुरुभयस्य यो वशी. स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः .6. ऋग्वेद/4/53/6
  • बृहत्स्वश्चन्द्रममवद्यदुक्थ्य1मकृण्वत भियसा रोहणं दिवः. यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु . ऋग्वेद/1/52/9
  • बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य. तेन शतं सहस्रमयुतं न्य᳡र्बुदं जघान शक्रो दस्यूनामभिधाय सेनया . 7. आथर्ववेद/8/8/7
  • बृषा यूथेव वं सगः कृष्टीरियर्त्योजसा . ईशानो अप्रतिष्कुतः.1622 Samveda/1622
  • ब्रूमो देवं सवितारं धातारमुत पूषणम्. त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः . 3. आथर्ववेद/11/6/3
  • ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम्. अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः . 2. आथर्ववेद/11/6/2
  • बुध्येम शरदः शतम् . 3. आथर्ववेद/19/67/3