Donation Appeal
Found 1113 Results.
  • वंसगेव पूषर्या शिम्बाता मित्रेव ॠता शतरा शातपन्ता . वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या3 पुरीषा . ऋग्वेद/10/106/5
  • वंशानां ते नहनानां प्राणाहस्य तृणस्य च. पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि . 4. आथर्ववेद/9/3/4
  • वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नो अद्य .5. ऋग्वेद/7/17/5
  • वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः . सुवीर्यस्य प्रजावतो यशस्वतः . ऋग्वेद/8/23/27
  • वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम्. अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम् .6. ऋग्वेद/5/63/6
  • वाचं ते शुन्धामि प्राणं ते शुन्धामि चक्षुस्ते शुन्धामि श्रोत्रं ते शुन्धामि नाभिं ते शुन्धामि मेढ्रं ते शुन्धामि पायुं ते शुन्धामि चरित्राँस्ते शुन्धामि .14 . Yajurveda/6/14
  • वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् . इन्द्रात्परितन्वं ममे.990 Samveda/990
  • वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् . इन्द्रात्परि तन्वं ममे . ऋग्वेद/8/76/12
  • वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम्. इन्द्रात्परि तन्वं᳡ ममे . 1. आथर्ववेद/20/42/1
  • वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः. इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्परि रोहित आयुषा वर्चसा दधातु . 18. आथर्ववेद/13/1/18
  • वाचस्पतये पवस्व वृष्णोऽअंशुभ्यां गभस्तिपूतः. देवो देवेभ्यः पवस्व येषां भागोऽसि .1. Yajurveda/7/1
  • वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा. इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यग्निरायुषा वर्चसा दधातु . 17. आथर्ववेद/13/1/17
  • वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः. इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यहमायुषा वर्चसा दधामि . 19. आथर्ववेद/13/1/19
  • वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम . स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा . ऋग्वेद/10/81/7
  • वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजेऽअद्या हुवेम. स नो विश्वानि हवनानि जोषद् विश्वशम्भूरवसे साधुकर्मा .23 . Yajurveda/17/23
  • वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजेऽअद्या हुवेम. स नो विश्वानि हवनानि जोषद् विश्वशम्भूरवसे साधुकर्म्मा. उपयामगृहीतोऽसीन्द्राय त्वा vishvakarmaNa.aeSha ते योनिरिन्द्राय त्वा विश्वकर्मणे .45. Yajurveda/8/45
  • वाचे स्वाहा प्राणाय स्वाहा प्राणाय स्वाहा. चक्षुषे स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा श्रोत्राय स्वाहा .3 . Yajurveda/39/3
  • वाचो जन्तुः कवीनां पवस्व सोम धारया . देवेषु रत्नधा असि . ऋग्वेद/9/67/13
  • वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा . युवाभ्यां भूत्वश्विना . ऋग्वेद/8/26/16
  • वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा स्वःं स्वाहा मूर्ध्ने स्वाहा व्यश्नुविने स्वाहान्त्याय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा .32 . Yajurveda/22/32
  • वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहाहर्पतये स्वाहाह्ने मुग्धाय स्वाहा मुग्धाय वैनंशिनाय स्वाहा vina.nshina.aaantyaayanaaya स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा. इयं ते राण्मित्राय यन्तासि yamana.auurje त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्याय .28 . Yajurveda/18/28
  • वाजः पुरस्तादुत मध्यतो नो वाजो देवान् हविषा वर्द्धयाति. वाजो हि मा सर्ववीरं चकार सर्वाऽआशा वाजपतिर्भवेयम् .34 . Yajurveda/18/34
  • वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रवश्च मे श्रुतिश्च मे ज्योतिश्च मे स्वंश्च मे यज्ञेन कल्पन्ताम् .1 . Yajurveda/18/1
  • वाजस्य मा prasava.audgraabheNodagrabhiit. अधा सपत्नानिन्द्रो मे निग्राभेणाधराँ2.आकः .63 . Yajurveda/17/63
  • वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः. सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्धयमानोऽअस्मे स्वाहा .25. Yajurveda/9/25
  • वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे. यस्या उपस्थ उर्व1न्तरिक्षं सा नः शर्म त्रिवरूथं नि यच्छात् . 4. आथर्ववेद/7/6/4
  • वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे. यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः सविता धर्म साविषत् .30 . Yajurveda/18/30
  • वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः. उतादित्सन्तं दापयतु प्रजानन्रयिं च नः सर्ववीरं नि यच्छ . 8. आथर्ववेद/3/20/8
  • वाजस्येमं प्रसवः सुषुवेऽग्रे सोमं राजानमोषधीष्वप्सु. ताऽअस्मभ्यं मधुमतीर्भवन्तु वयं राष्ट्रे जागृयाम पुरोहिताः स्वाहा .23. Yajurveda/9/23
  • वाजस्येमां प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट्. अदित्सन्तं दापयति प्रजानन्त्स नो रयिं सर्ववीरं नियच्छतु स्वाहा .24. Yajurveda/9/24
  • वाजयन्निव नू रथान्योगाँ अग्नेरुप स्तुहि. यशस्तमस्य मीळ्हुषः. ऋग्वेद/2/8/1
  • वाजेभिर्नो वाजसातावविड्ढ्यृभुमाँ इन्द्र चित्रमा दर्षि राधः. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/110/9
  • वाजेषु सासहिर्भव त्वामीमहे शतक्रतो. इन्द्र वृत्राय हन्तवे . 6. आथर्ववेद/20/19/6
  • वाजेषु सासहिर्भव त्वामीमहे शतक्रतो. इन्द्र वृत्राय हन्तवे. ऋग्वेद/3/37/6
  • वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ॠतज्ञाः. अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः .8. ऋग्वेद/7/38/8
  • वाजेवाजेऽवत वाजिनो नो धनेषु विप्राऽअमृताऽऋतज्ञाः. अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः .11 . Yajurveda/21/11
  • वाजेवाजेऽवत वाजिनो नो धनेषु विप्राऽअमृताऽऋतज्ञाः. अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः .18. Yajurveda/9/18
  • वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते . विप्रो यज्ञस्य साधनः.1478 Samveda/1478
  • वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते. विप्रो यज्ञस्य साधनः. ऋग्वेद/3/27/8
  • वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् . ॠषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना . ऋग्वेद/7/75/5
  • वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे . अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते . ऋग्वेद/10/115/6
  • वाजो नः सप्त प्रदिशश्चतस्रो वा परावतः. वाजो नो विश्वैर्देवैर्धनसाताविहावतु .32 . Yajurveda/18/32
  • वाजो नोऽअद्य प्र सुवाति दानं वाजो देवाँ2.अऋतुभिः कल्पयाति. वाजो हि मा सर्ववीरं जजान विश्वाऽआशा वाजपतिर्जयेयम् .33 . Yajurveda/18/33
  • वाजो नु ते शवसस्पात्वन्तमुरुं दोधं धरुणं देव रायः. पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः .5. ऋग्वेद/5/15/5
  • वाज्यसि वाजिनेना सुवेनीः सुवितः स्तोमं सुवितो दिवं गाः . सुवितो धर्म प्रथमानु सत्या सुवितो देवान्त्सुवितोऽनु पत्म . ऋग्वेद/10/56/3
  • वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् . वामं ह्यावृणीमहे . ऋग्वेद/8/83/4
  • वामंवामं त आदुरे देवो ददात्वर्यमा. वामं पूषा वामं भगो वामं देवः करूळती .24. ऋग्वेद/4/30/24
  • वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः. वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम .6. ऋग्वेद/6/71/6
  • वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः. वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम .6. Yajurveda/8/6
  • वामस्य हि प्रचेतस ईशानाशो रिशादसः . नेमादित्या अघस्य यत् . ऋग्वेद/8/83/5
  • वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता. देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः .20. ऋग्वेद/6/48/20
  • वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम्. एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् . 5. आथर्ववेद/3/10/5
  • वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः. प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः . 3. आथर्ववेद/5/21/3
  • वारिदम्वारयातै वरणावत्यामधि. तत्रामृतस्यासिक्तं तेना ते वारये विषम् . 1. आथर्ववेद/4/7/1
  • वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि . वावृध्वां सं चिदद्रिवो दिवेदिवे.711 Samveda/711
  • वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि . वावृध्वांसं चिदद्रिवो दिवेदिवे . ऋग्वेद/8/98/8
  • वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि. वावृध्वांसं चिदद्रिवो दिवेदिवे . 2. आथर्ववेद/20/100/2
  • वार्षिकावेनंमासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवंवेद .9. आथर्ववेद/15/4/9
  • वार्षिकौ मासौगोप्तारावकुर्वन्वैरूपं च वैराजं चानुष्ठातारौ .8. आथर्ववेद/15/4/8
  • वार्त्रहत्याय शवसे पृतनाषाह्याय च. इन्द्र त्वा वर्तयामसि . 1. आथर्ववेद/20/19/1
  • वार्त्रहत्याय शवसे पृतनाषाह्याय च. इन्द्र त्वा वर्तयामसि. ऋग्वेद/3/37/1
  • वार्त्रहत्याय शवसे पृतनाषाह्याय च. इन्द्र त्वावर्तयामसि .68 . Yajurveda/18/68
  • वासन्तावेनंमासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद.3. आथर्ववेद/15/4/3
  • वासन्तौ मासौगोप्तारावकुर्वन्बृहच्च रथन्तरं चानुष्ठातारौ .2. आथर्ववेद/15/4/2
  • वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः. अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी .6. ऋग्वेद/7/37/6
  • वाशीमन्त ॠष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः. स्वश्वाः स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् .2. ऋग्वेद/5/57/2
  • वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः . ऋग्वेद/8/29/3
  • वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः . दधन्विरे गभस्त्योः . ऋग्वेद/9/13/7
  • वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः . दधन्विरे गभस्त्योः.1193 Samveda/1193
  • वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति . यदेषां वृष्टिरसर्जि . ऋग्वेद/1/38/8
  • वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानाम् . द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा.275 Samveda/275
  • वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् . द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा . ऋग्वेद/8/17/14
  • वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो. अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व .2. ऋग्वेद/7/54/2
  • वास्तोष्पते प्रति जानीह्यस्मान्त्स्वावेशो अनमीवो भवा नः. यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे .1. ऋग्वेद/7/54/1
  • वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या. पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः .3. ऋग्वेद/7/54/3
  • वात आ वातु भेषजं शम्भु मयोभु नो हृदे . प्र न आयूं षि तारिषत्.184 Samveda/184
  • वात आ वातु भेषजं शम्भु मयोभु नो हृदे . प्र न आयूं षि तारिषत्.1840 Samveda/1840
  • वात आ वातु भेषजं शम्भु मयोभु नो हृदे . प्र ण आयूंषि तारिषत् . ऋग्वेद/10/186/1
  • वात इव वृक्षान्नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम्. कर्तॄन्निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय . 17. आथर्ववेद/10/1/17
  • वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः. आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः . 6. आथर्ववेद/11/6/6
  • वातं प्राणेनापानेन नासिकेऽउपयाममधरेणौष्ठेन सदुत्तरेण प्रकाशेनान्तरमनूकाशेन बाह्यं निवेष्यं मूर्ध्ना स्तनयित्नुं निर्बाधेनाशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्यां श्रोत्रं श्रोत्राभ्यां कर्णौ तेदनीमधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिरदितिं शीर्ष्णा निरृतिं निर्जर्जल्पेन शीर्ष्णा संक्रोशैः प्राणान् रेष्माणं स्तुपेन .2 . Yajurveda/25/2
  • वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि. स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः . 1. आथर्ववेद/4/10/1
  • वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिणः . वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः . ऋग्वेद/10/78/3
  • वातात्ते प्राणमविदं सूर्याच्चक्षुरहं तव. यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् . 3. आथर्ववेद/8/2/3
  • वाताय स्वाहा धूमाय स्वाहाभ्राय स्वाहा मेघाय स्वाहा विद्योतमानाय स्वाहा स्तनयते स्वाहावस्फूर्जते स्वाहा वर्षते स्वाहाववर्षते स्वाहोग्रं वर्षते स्वाहा शीघ्रं वर्षते स्वाहोद्गृह्णते स्वाहोद्गृहीताय स्वाहा प्रुष्णते स्वाहा शीकायते स्वाहा प्रुष्वाभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा नीहाराय स्वाहा .26 . Yajurveda/22/26
  • वातरंहा भव वाजिन्युज्यमान इन्द्रस्य याहि प्रसवे मनोजवाः. युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वष्टा पत्सु जवं दधातु . 1. आथर्ववेद/6/92/1
  • वातरंहा भव वाजिन् yujyamaana.aindrasyeva दक्षिणः श्रियैधि. युञ्जन्तु त्वा मरुतो vishvavedasa.aaa ते त्वष्टा पत्सु जवं दधातु .8. Yajurveda/9/8
  • वातस्य जूतिं वरुणस्य नाभिमश्वं जज्ञानं सरिरस्य मध्ये. शिशुं नदीनां हरिमद्रिबुध्नमग्ने मा हिंसीः परमे व्योमन् .42 . Yajurveda/13/42
  • वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः . दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् . ऋग्वेद/10/168/1
  • वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः. इमं नो यज्ञमा गतम् .7. ऋग्वेद/5/5/7
  • वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः. विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् .10. ऋग्वेद/5/31/10
  • वातस्याश्वो वायोः सखाथो देवेषितो मुनिः . उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः . ऋग्वेद/10/136/5
  • वातत्विषो मरुतो वर्षनिर्णिजो यमाइव सुसदृशः सुपेशसः. पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवोरवः .4. ऋग्वेद/5/57/4
  • वातेवाजुर्या नद्येव रीतिरक्षीइव चक्षुषा यातमर्वाक्. हस्ताविव तन्वे3 शंभविष्ठा पादेव नो नयतं वस्यो अच्छ. ऋग्वेद/2/39/5
  • वातो वा मनो वा गन्धर्वाः सप्तविंशतिः. तेऽअग्रेऽश्वमयुञ्ज्ँस्तेऽअस्मिन् जवमादधुः .7. Yajurveda/9/7
  • वातोपधूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे . आ ते यतन्ते रथ्यो3 यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः . ऋग्वेद/10/91/7
  • वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे . आ ते यतन्ते रथ्यो3यथा पृथक्षर्धां स्यग्ने अजरस्य धक्षतः.983 Samveda/983
  • वावाता च महिषी स्वस्त्या᳡ च युधिंगमः. श्वाशुरश्चायामी तोता कल्पेषु संमिता . 11. आथर्ववेद/20/128/11
  • वावर्त येषां राया युक्तैषां हिरण्ययी . नेमधिता न पौंस्या वृथेव विष्टान्ता . ऋग्वेद/10/93/13
  • वावसाना विवस्वति सोमस्य पीत्या गिरा . मनुष्वच्छंभू आ गतम् . ऋग्वेद/1/46/13
  • वावृधान उप द्यवि वृषा वज्र्यरोरवीत् . वृत्रहा सोमपातमः . ऋग्वेद/8/6/40
  • वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी . पिबतं सोम्यं मधु . ऋग्वेद/8/5/11
  • वावृधानाय तूर्वये पवन्ते वाजसातये . सोमाः सहस्रपाजसः . ऋग्वेद/9/42/3
  • वावृधानः शवसा भूर्याजाः शत्रुर्दासाय भियसं दधाति . अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु.1484 Samveda/1484
  • वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति . अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु . ऋग्वेद/10/120/2
  • वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति. अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु . 2. आथर्ववेद/5/2/2
  • वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति. अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु . 5. आथर्ववेद/20/107/5
  • वावृधानस्य ते वयं विश्वा धनानि जिग्युषः . ऊतिमिन्द्रा वृणीमहे . ऋग्वेद/8/14/6
  • वावृधानस्य ते वयं विश्वा धनानि जिग्युषः. ऊतिमिन्द्रा वृणीमहे . 6. आथर्ववेद/20/27/6
  • वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् . सृजन्त्समुद्रिया अपः . ऋग्वेद/8/76/3
  • वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः. सुतसोमा अहर्विदः. ऋग्वेद/1/2/2
  • वायवा याहि दर्शतेमे सोमा अरंकृताः. तेषां पाहि श्रुधी हवम्. ऋग्वेद/1/2/1
  • वायवा याहि वीतये जुषाणो हव्यदातये. पिबा सुतस्यान्धसो अभि प्रयः .5. ऋग्वेद/5/51/5
  • वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू. तावा यातमुप द्रवत्. ऋग्वेद/1/2/5
  • वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती . नियुत्वन्ता न ऊतय आ यात सोमपीतये.1630 Samveda/1630
  • वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती. नियुत्वन्ता न ऊतय आ यातं सोमपीतये .3. ऋग्वेद/4/47/3
  • वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम्. मक्ष्वित्था धिया नरा. ऋग्वेद/1/2/6
  • वायव्यैंर्वायव्यांन्याप्नोति सतेन द्रोणकलशम्. कुम्भीभ्यामम्भृणौ सुते स्थालीभि स्थालीराप्नोति .27 . Yajurveda/19/27
  • वायो शतं हरीणां युवस्व पोष्याणाम्. उत वा ते सहस्रिणो रथ आ यातु पाजसा .5. ऋग्वेद/4/48/5
  • वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु . आ याहि सोमपीतये स्पार्हो देव नियुत्वता.1628 Samveda/1628
  • वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु. आ याहि सोमपीतये स्पार्हो देव नियुत्वता .1. ऋग्वेद/4/47/1
  • वायो शुक्रोऽ अयामि ते मध्वोऽअग्रं दिविष्टिषु. आ याहि सोमपीतये स्पार्हो देव नियुत्वता .30 . Yajurveda/27/30
  • वायो तव प्रपृञ्चती धेना जिगाति दाशुषे. उरूची सोमपीतये. ऋग्वेद/1/2/3
  • वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् . वहस्व महः पृथुपक्षसा रथे . ऋग्वेद/8/26/23
  • वायो यत्ते .अर्चिस्तेन तं प्रत्यर्च yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 3. आथर्ववेद/2/20/3
  • वायो यत्ते हरस्तेन तं प्रति हर yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 2. आथर्ववेद/2/20/2
  • वायो यत्ते शोचिस्तेन तं प्रति शोच yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 4. आथर्ववेद/2/20/4
  • वायो यत्ते तपस्तेन तं प्रति तप yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 1. आथर्ववेद/2/20/1
  • वायो यत्ते तेजस्तेन तमतेजसं कृणु yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः .5. आथर्ववेद/2/20/5
  • वायो ये ते सहस्रिणो रथासस्तेभिरा गहि. नियुत्वान्त्सोमपीतये .32 . Yajurveda/27/32
  • वायो ये ते सहस्रिणो रथासस्तेभिरा गहि. नियुत्वान्त्सोमपीतये. ऋग्वेद/2/41/1
  • वायोः पूतः पवित्रेण प्रत्यङ् सोमोऽअतिद्रुतः. इन्द्रस्य युज्यः सखा. वायोः पूतः पवित्रेण प्राङ् सोमोऽअतिद्रुतः. इन्द्रस्य युज्यः सखा .3 . Yajurveda/19/3
  • वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः. इन्द्रस्य युजः सखा . 1. आथर्ववेद/6/51/1
  • वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः. यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः . 1. आथर्ववेद/4/25/1
  • वायुं तेन्तरिक्षवन्तमृच्छन्तु. ये माघायव एतस्या दिशो᳡.अभिदासात् . 2. आथर्ववेद/19/18/2
  • वायुः पुनातु सविता पुनात्वग्नेर्भ्राजसा सूर्यस्य वर्चसा. वि मुच्यन्तामुस्रियाः .3 . Yajurveda/35/3
  • वायुरग्रेगा यज्ञप्रीः साकं गन्मनसा यज्ञम्. शिवो नियुद्भिः शिवाभिः .31 . Yajurveda/27/31
  • वायुरमित्राणामिष्वग्राण्याञ्चतु. इन्द्र एषां बाहून्प्रति भनक्तु मा शकन्प्रतिधामिषुम्. आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् . 16. आथर्ववेद/11/10/16
  • वायुरनिलममृतमथेदं भस्मान्तं शरीरम्. o3m क्रतो स्मर. क्लिबे स्मर. कृतं स्मर .15 . Yajurveda/40/15
  • वायुरन्तरिक्षस्याधिपतिः स मावतु. अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा . 8. आथर्ववेद/5/24/8
  • वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः. तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु . 2. आथर्ववेद/19/19/2
  • वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा . केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह . ऋग्वेद/10/136/7
  • वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम्. इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु . 1. आथर्ववेद/6/141/1
  • वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि. स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा . 2. आथर्ववेद/19/17/2
  • वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः . विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम . ऋग्वेद/9/88/3
  • वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे. प्र बोधया पुरंधिं जार आ ससतीमिव. प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः . ऋग्वेद/1/134/3
  • वायुष्ट्वा पचतैरवत्वसितग्रीवश्छागैर्न्यग्रोधश्चमसैः शल्मलिर्वृद्ध्या. एष स्य राथ्यो वृषा पड्भिश्चतुर्भिरेदगन्ब्रह्मा कृष्णश्च नोऽवतु नमोऽग्नये .13 . Yajurveda/23/13
  • वाञ्छ मे तन्वं1 पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ. अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु . 1. आथर्ववेद/6/9/1
  • वाङ्म आसन्नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः. अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् . 1. आथर्ववेद/19/60/1
  • वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः . ईशे हि पित्वोऽविषस्य दावने . ऋग्वेद/8/25/20
  • वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम् . देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः . ऋग्वेद/8/101/16
  • वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि . यद्वां रथो विभिष्पतात्.1730 Samveda/1730
  • वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि . यद्वां रथो विभिष्पतात् . ऋग्वेद/1/46/3
  • वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः. नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव . 4. आथर्ववेद/20/127/4
  • वधैर्दुःशंसाँ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः. अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव . ऋग्वेद/1/94/9
  • वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे3 स्वायै. पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् .6. ऋग्वेद/5/4/6
  • वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान्. अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः . ऋग्वेद/1/165/8
  • वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन्. वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त् .5. ऋग्वेद/6/27/5
  • वधीर्हि दस्युं धनिनं घनेन्ँ एकश्चरन्नुपशाकेभिरिन्द्र . धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः . ऋग्वेद/1/33/4
  • वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे. वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् . 8. आथर्ववेद/4/6/8
  • वधूरियं पतिमिच्छन्त्येति य ईं वहाते महिषीमिषिराम्. आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहस्रा परि वर्तयाते .3. ऋग्वेद/5/37/3
  • वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम्. स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः .4. ऋग्वेद/6/4/4
  • वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजिनो दाः. विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः .6. ऋग्वेद/6/13/6
  • वह कुत्समिन्द्र यस्मिञ्चाकन्त्स्यूमन्यू ॠज्रा वातस्याश्वा. प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः . ऋग्वेद/1/174/5
  • वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराके. मेदसः कुल्याऽ उप तान्त्स्रवन्तु सत्याऽ एषामाशिषः सं नमन्तां स्वाहा .20 . Yajurveda/35/20
  • वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम्. अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा .3. ऋग्वेद/6/64/3
  • वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव. वायवा चन्द्रेण रथेन याहि सुतस्य पीतये .4. ऋग्वेद/4/48/4
  • वहन्तु त्वा रथेष्ठामा हरयो रथयुजः . तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो . ऋग्वेद/8/33/14
  • वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म. दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्व1न्तः .4. ऋग्वेद/4/13/4
  • वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम्. द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा . ऋग्वेद/1/60/1
  • वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह. अग्ने ताँ इह मादय सर्व आ यन्तु मे हवम् . 1. आथर्ववेद/5/8/1
  • वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना . 28. आथर्ववेद/12/5/28
  • वैरूपाय च वैस वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसंव्रात्यमुपवदति .17. आथर्ववेद/15/2/17
  • वैरूपस्य चवै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति तस्यप्रतीच्यां दिशि.18. आथर्ववेद/15/2/18
  • वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण. जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना. ऋग्वेद/3/3/10
  • वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष. यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम् .5. ऋग्वेद/6/7/5
  • वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम्. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/98/3
  • वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम् . नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् . ऋग्वेद/10/88/13
  • वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम्. सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे. ऋग्वेद/3/26/1
  • वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः . यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् . ऋग्वेद/10/88/14
  • वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि. द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति. ऋग्वेद/3/2/1
  • वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः. अनूनेन बृहता वक्षथेनोप स्तभायदुपमिन्न रोधः .1. ऋग्वेद/4/5/1
  • वैश्वानराय प्रति वेदयामि यद्यृणं संगरो देवतासु. स एतान्पाशान्विचृतं वेद सर्वानथ पक्वेन सह सं भवेम . 2. आथर्ववेद/6/119/2
  • वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे. अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत्. ऋग्वेद/3/3/1
  • वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम्. अनाजानन्मनसा याचमानो यत्तत्रैनो अप तत्सुवामि . 3. आथर्ववेद/6/119/3
  • वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः. स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः. ऋग्वेद/3/2/12
  • वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः. उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा. ऋग्वेद/3/3/11
  • वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि. इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी . 43. आथर्ववेद/10/5/43
  • वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः. ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः . 6. आथर्ववेद/8/9/6
  • वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः. इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण . ऋग्वेद/1/98/1
  • वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः. इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण. उपयामगृहीतोऽसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा .7 . Yajurveda/26/7
  • वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना. तस्येदु विश्वा भुवनाधि मूर्धनि वयाइव रुरुहुः सप्त विस्रुहः .6. ऋग्वेद/6/7/6
  • वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि .3. आथर्ववेद/16/7/3
  • वैश्वानरेहविरिदं जुहोमि साहस्रं शतधारमुत्सम्. स बिभर्ति पितरंपितामहान्प्रपितामहान्बिभर्ति पिन्वमानः .35. आथर्ववेद/18/4/35
  • वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो᳡ वीतपृष्ठाः. तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीणाम् . 2. आथर्ववेद/6/62/2
  • वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः. इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् . 3. आथर्ववेद/6/62/3
  • वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा. शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् . ऋग्वेद/1/59/7
  • वैश्वानरो न आगमदिमं यज्ञं सजूरुप. अग्निरुक्थेष्वंहसु . 2. आथर्ववेद/6/35/2
  • वैश्वानरो न ऊतय आ प्र यातु परावतः. अग्निर्नः सुष्टुतीरुप . 1. आथर्ववेद/6/35/1
  • वैश्वानरो न uutaya.aaa प्र यातु परावतः. अग्निरुक्थेन वाहसा. उपयामगृहीतोऽसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा .8 . Yajurveda/26/8
  • वैश्वानरो na.auutaya.aaa प्र यातु परावतः. अग्निर्नः सुष्टुतीरुप .72 . Yajurveda/18/72
  • वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः. द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये नः पुनीताम् . 1. आथर्ववेद/6/62/1
  • वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाक्लृपत्. एषु द्युम्नं स्व᳡र्यमत् .3. आथर्ववेद/6/35/3
  • वैश्वदेवी hyu1च्यसे कृत्या कूल्बजमावृता . 53. आथर्ववेद/12/5/53
  • वैश्वदेवी पुनती देव्यागाद् यस्यामिमा बह्व्यंस्तन्वों वीतपृष्ठाः. तया मदन्तः सधमादेषु वयं स्याम पतयो रयीणाम् .44 . Yajurveda/19/44
  • वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः. अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम . 28. आथर्ववेद/12/2/28
  • वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति. मातुर्यदेन इषितं न आगन्यद्वा पिताऽपराद्धो जिहीडे . 2. आथर्ववेद/6/116/2
  • वैयाघ्रो मणिर्वीरुधां त्रायमाणोऽभिशस्तिपाः. अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत् . 14. आथर्ववेद/8/7/14
  • वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः . सजोषसा वरुणो मित्रो अर्यमा . ऋग्वेद/8/26/11
  • वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् . अरुतहनुरद्भुतं न रजः . ऋग्वेद/10/105/7
  • वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन्. मह्यमायुर्घृतं पयः . 3. आथर्ववेद/20/48/3
  • वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते . ऋग्वेद/8/29/4
  • वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्य मायाः . वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्बाह्वोजाः . ऋग्वेद/10/111/6
  • वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना . 66. आथर्ववेद/12/5/66
  • vajro dhaavantii vaishvaanara udviitaa . 18. Atharvaveda/12/5/18
  • वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना. योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती .3. ऋग्वेद/6/75/3
  • वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना. योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती .40 . Yajurveda/29/40
  • वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ. vya1न्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व .9. ऋग्वेद/4/19/9
  • वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् . स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे . ऋग्वेद/10/70/10
  • वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम. यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय. ऋग्वेद/3/8/11
  • वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोमैः संमितो देवताभिः. त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् . 33. आथर्ववेद/12/3/33
  • वनस्पते वीड्वंङ्गो हि भूयाऽअस्मत्सखा प्रतरणः सुवीरः. गोभिः सन्नद्धोऽअसि वीडयस्वास्थाता ते जयतु जेत्वानि .52 . Yajurveda/29/52
  • वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः. गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि .26. ऋग्वेद/6/47/26
  • वनस्पते वीड्व᳡ङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः. गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि . 1. आथर्ववेद/6/125/1
  • वनस्पतेऽव सृजा रराणः. त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु . 11. आथर्ववेद/5/27/11
  • वनस्पतेऽव सृजा रराणस्त्मना देवेषु. अग्निर्हव्यं शमिता सूदयाति .21 . Yajurveda/27/21
  • वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति. सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद .10. ऋग्वेद/7/2/10
  • वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति. सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद. ऋग्वेद/3/4/10
  • वनस्पतिं पवमान मध्वा समङ्ग्धि धारया . सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् . ऋग्वेद/9/5/10
  • वनस्पतिः सह देवैर्न आगन्रक्षः पिशाचाँ अपबाधमानः. स उच्छ्रयातै प्र वदाति वाचं तेन लोकाँ अभि सर्वाञ्जयेम . 15. आथर्ववेद/12/3/15
  • वनस्पतीन्वानस्पत्यानोषधीरुत वीरुधः. द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् . 14. आथर्ववेद/8/8/14
  • वनस्पतीन्वानस्पत्यानोषधीरुत वीरुधः. गन्धर्वाप्सरसः सर्पान्देवान्पुण्यजनान्पितॄन्. सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय . 24. आथर्ववेद/11/9/24
  • वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः. त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम्. ऋग्वेद/2/3/10
  • वनस्पतिरवसृष्टो न पाशैस्त्मन्या समञ्जञ्छमिता न देवः. इन्द्रस्य हव्यैर्जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन .45 . Yajurveda/20/45
  • वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् . अस्मे वृद्धा असन्निह . ऋग्वेद/1/38/15
  • वने न वा यो न्यधायि चाकं छुचिर्वां स्तोमो भुरणावजीगः. यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् . 1. आथर्ववेद/20/76/1
  • वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः . यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् . ऋग्वेद/10/29/1
  • वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः . ऋग्वेद/1/70/1
  • वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम्. दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि. आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः . ऋग्वेद/1/129/7
  • वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् . ऋग्वेद/1/67/1
  • वनेषु व्यंन्तरिक्षं ततान वाजमर्वत्सु paya.ausriyaasu. हृत्सु क्रतुं वरुणो विक्ष्वंग्निं दिवि सूर्यमदधात् सोममद्रौ .31. Yajurveda/4/31
  • वनेषु vya1न्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु. हृत्सु क्रतुं वरुणो अप्स्व1ग्निं दिवि सूर्यमदधात्सोममद्रौ .2. ऋग्वेद/5/85/2
  • वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः . हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः . ऋग्वेद/10/47/7
  • वनिष्ठा नाव गृह्यन्ति . 9. आथर्ववेद/20/131/9
  • वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः. सुन्वान इत्सिषासति सहस्रा वाज्यवृतः. सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् . ऋग्वेद/1/133/7
  • वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः. सुन्वान इत्सिषासति सहस्रा वाज्यवृतः. सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् . 1. आथर्ववेद/20/67/1
  • वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व . शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम . ऋग्वेद/9/89/7
  • वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् . यद्यामं यान्ति वायुभिः . ऋग्वेद/8/7/4
  • वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम्. मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः .1. ऋग्वेद/6/66/1
  • वराहो वेद वीरुधं नकुलो वेद भेषजीम्. सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे . 23. आथर्ववेद/8/7/23
  • वराइवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे. श्रिये श्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु .4. ऋग्वेद/5/60/4
  • वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः. असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः . 9. आथर्ववेद/10/3/9
  • वरणो वारयाता अयं देवो वनस्पतिः. यक्ष्मो यो अस्मिन्नाविष्टस्तमु देवा अवीवरन् . 1. आथर्ववेद/6/85/1
  • वरणो वारयाता अयं देवो वनस्पतिः. यक्ष्मो यो अस्मिन्नाविष्टस्तमु देवा अवीवरन् . 5. आथर्ववेद/10/3/5
  • वर्च आ धेहि मे तन्वां सह ओजो वयो बलम्. इन्द्रियाय त्वा कर्मणे वीर्या᳡य प्रति गृह्णामि शतशारदाय . 2. आथर्ववेद/19/37/2
  • वर्चसा मांपितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन. चक्षुषे मा प्रतरंतारयन्तो जरसे मा जरदष्टिं वर्धन्तु .10. आथर्ववेद/18/3/10
  • वर्चसा मांसमनक्त्वग्निर्मेधां मे विष्णुर्न्य᳡नक्त्वासन्. रयिं मे विश्वे नियच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु .11. आथर्ववेद/18/3/11
  • वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम. यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम . 3. आथर्ववेद/19/58/3
  • वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म. वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् .4. ऋग्वेद/6/38/4
  • वर्धान्यं पूर्वीः क्षपो विरूपाः स्थातुश्च रथमृतप्रवीतम् . ऋग्वेद/1/70/7
  • वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम्. पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै .11. ऋग्वेद/6/17/11
  • वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् . ऋग्वेद/1/65/4
  • वर्धस्वा सु पुरुष्टुत ॠषिष्टुताभिरूतिभिः . धुक्षस्व पिप्युषीमिषमवा च नः . ऋग्वेद/8/13/25
  • वरेथे अग्निमातपो वदते वल्ग्वत्रये . अन्ति षद्भूतु वामवः . ऋग्वेद/8/73/8
  • वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा. इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः .9. ऋग्वेद/6/47/9
  • वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः. यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन् .4. ऋग्वेद/6/37/4
  • वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः . पर्षि राधो मघोनाम् . ऋग्वेद/9/1/3
  • वरिवोधातमो भुवो मं हिष्ठो वृत्रहन्तमः . पर्षि राधो मघोनाम्.691 Samveda/691
  • वर्म मह्यमयं मणिः फालाज्जातः करिष्यति. पूर्णो मन्थेन मागमद्रसेन सह वर्चसा . 2. आथर्ववेद/10/6/2
  • वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः. वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे . 18. आथर्ववेद/8/5/18
  • वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः. वर्म मे विश्वे देवाः क्रन्मा मा प्रापत्प्रतीचिका .4. आथर्ववेद/19/20/4
  • वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि. विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् . 53. आथर्ववेद/12/3/53
  • वर्षाभिरृतुनादित्या स्तोमे सप्तदशे स्तुताः. वैरूपेण विशौजसा हविरिन्द्रे वयो दधुः .25 . Yajurveda/21/25
  • वर्षाहूरृतूनामाखुः कशो मान्थालस्ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः kapota.auluukaH शशस्ते निरृत्यै वरुणायारण्यो मेषः .38 . Yajurveda/24/38
  • वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत. तत्रैतान्पर्वतानग्निर्गीर्भिरूर्ध्वाँ अकल्पयत् . 53. आथर्ववेद/13/1/53
  • वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा . ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः . ऋग्वेद/8/101/2
  • वरुणं त आदित्यवन्तमृच्छन्तु. ये माऽघायव एतस्या दिशो᳡.अभिदासात् . 4. आथर्ववेद/19/18/4
  • वरुणं वो रिशादसमृचा मित्रं हवामहे. परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरम् .1. ऋग्वेद/5/64/1
  • वरुणः क्षत्रमिन्द्रियं भगेन सविता श्रियम्. सुत्रामा यशसा बलं दधाना यज्ञमाशत .72 . Yajurveda/20/72
  • वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः . करतां नः सुराधसः.795 Samveda/795
  • वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः. करतां नः सुराधसः .46 . Yajurveda/33/46
  • वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः. करतां नः सुराधसः. ऋग्वेद/1/23/6
  • वरुणस्य भाग स्थ. अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त. प्रजापतेर्वो धाम्नास्मै लोकाय सादये . 10. आथर्ववेद/10/5/10
  • वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो varuNasya.aRRitasadanyasi varuNasya.aRRitasadanamasi varuNasya.aRRitasadanamaasiida .36. Yajurveda/4/36
  • वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि. स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा . 4. आथर्ववेद/19/17/4
  • वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः . पत्नीवन्तो वषट्कृताः . ऋग्वेद/8/28/2
  • वरुणो याति वस्वभिः . 3. आथर्ववेद/20/131/3
  • वरुणोऽपामधिपतिः स मावतु. अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा . 4. आथर्ववेद/5/24/4
  • वरूत्रीं त्वष्टुर्वरुणस्य नाभिमविं जज्ञानां रजसः परस्मात्. महीं साहस्रीमसुरस्य मायामग्ने मा हिंसीः परमे व्योमन् .44 . Yajurveda/13/44
  • वर्ये वन्दे सुभगे सुजात आजगन्रात्रि सुमना इह स्याम्. अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ठ्या . 3. आथर्ववेद/19/49/3
  • वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु. ब्रह्माण्यत्रेरव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु .6. ऋग्वेद/5/2/6
  • वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः . वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः.616 Samveda/616
  • वसन्ताय कपिञ्जलानालभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस्तित्तिरीञ्छरदे वर्त्तिका हेमन्ताय ककराञ्छिशिराय विककरान् .20 . Yajurveda/24/20
  • vasantena.aRRitunaa देवा वसवस्त्रिवृता स्तुताः. रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः .23 . Yajurveda/21/23
  • वसवस्त्रयोदशाक्षरेण त्रयोदशं स्तोममुदजय्ँस्तमुज्जेषं रुद्राश्चतुर्दशाक्षरेण चतुर्दशं स्तोममुदजय्ँस्तमुज्जेषमादित्याः पञ्चदशाक्षरेण पञ्चदशं स्तोममुदजय्ँस्तामुज्जेषमदितिः षोडशाक्षरेण षोडशंस्तोममुदजयत् तमुज्जेषं प्रजापतिः सप्तदशाक्षरेण सप्तदशं स्तोममुदजयत् तमुज्जेषम् .34. Yajurveda/9/34
  • वसवस्त्वा दक्षिणत उत्तरान्मरुतस्त्वा. आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव . 8. आथर्ववेद/10/9/8
  • वसवस्त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वद् रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयतु .60 . Yajurveda/11/60
  • वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यंसि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् यजमानाय रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्यन्तरिक्षमसि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् यजमानायाऽऽदित्यास्त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौरसि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् यजमानाय विश्वे त्वा देवाः वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवासि दिशोऽसि धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान् यजमानाय .58 . Yajurveda/11/58
  • वसवस्त्वाऽऽछृन्दन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास्त्वाऽऽछृन्दन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वदादित्यास्त्वाऽऽछृन्दन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानराऽऽआछृन्दन्त्वानुष्टुभेन छन्दसाऽङ्गिरस्वत् .65 . Yajurveda/11/65
  • वसवस्त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसादित्यास्त्वाञ्जन्तु जागतेन छन्दसा. भूर्भुवः स्वंर्लाजी3ञ्छाची3न्यव्ये gavya.aetadannamatta देवाऽएतदन्नमद्धि प्रजापते .8 . Yajurveda/23/8
  • वशा चरन्ती बहुधा देवानां निहितो निधिः. आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति . 29. आथर्ववेद/12/4/29
  • वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे. महान्वै भद्रो यभ मामद्ध्यौदनम् . 13. आथर्ववेद/20/136/13
  • वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः. वशाया दुग्धमपिबन्त्साध्या वसवश्च ये . 30. आथर्ववेद/10/10/30
  • वशा माता राजन्य᳡स्य तथा संभूतमग्रशः. तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते . 33. आथर्ववेद/12/4/33
  • वशा माता राजन्य᳡स्य वशा माता स्वधे तव. वशाया यज्ञ आयुधं ततश्चित्तमजायत . 18. आथर्ववेद/10/10/18
  • वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्. वशायामन्तरविशदोदनो ब्रह्मणा सह . 25. आथर्ववेद/10/10/25
  • वशां देवा उप जीवन्ति वशां मनुष्या᳡ उत. वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति . 34. आथर्ववेद/10/10/34
  • वशामेवामृतमाहुर्वशां मृत्युमुपासते. वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः . 26. आथर्ववेद/10/10/26
  • वशाया दुग्धं पीत्वा साध्या वसवश्च ये. ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते . 31. आथर्ववेद/10/10/31
  • वशायाः पुत्रमा यन्ति . 15. आथर्ववेद/20/130/15
  • वषड्ढुतेभ्यो वषडहुतेभ्यः. देवा गातुविदो गातुं वित्त्वा गातुमित . 7. आथर्ववेद/7/97/7
  • वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् . वर्धन्तु त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः.1627 Samveda/1627
  • वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् . वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/99/7
  • वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् . वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः . ऋग्वेद/7/100/7
  • वषट्कारेणान्नादेनान्नमत्ति य एवं वेद .18. आथर्ववेद/15/14/18
  • वषट्ते पूषन्नस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः. सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ . 1. आथर्ववेद/1/11/1
  • वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः . स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः . ऋग्वेद/7/88/4
  • वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ॠषिवत्स्वस्तये . प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु . ऋग्वेद/10/66/14
  • वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते. सेमं नो अध्वरं यज. ऋग्वेद/1/26/1
  • वसोः पवित्रमसि द्यौरसि पृथिव्यंसि मातरिश्वनो घर्मोऽसि विश्वधाऽअसि. परमेण धाम्ना दृंहस्व मा ह्वार्मा ते यज्ञपतिर्ह्वार्षीत् .2. Yajurveda/1/2
  • वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम्. देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वां कामधुक्षः .3. Yajurveda/1/3
  • वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम्. होम गन्तारमूतये . 15. आथर्ववेद/20/71/15
  • वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ॠग्मियम्. होम गन्तारमूतये. ऋग्वेद/1/9/9
  • वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः. सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभी᳡च्छात् . 41. आथर्ववेद/12/3/41
  • वसु चे मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च ma.aemashcha ma.aityaa च मे गतिश्च मे यज्ञेन कल्पन्ताम् .15 . Yajurveda/18/15
  • वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् . स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् . ऋग्वेद/10/122/1
  • vasubhya.aRRishyaanaalabhate रुद्रेभ्यो रुरूनादित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त्साध्येभ्यः कुलुङ्गान् .27 . Yajurveda/24/27
  • वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वा संजानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्यावताम्. व्यन्तु वयोक्तं रिहाणा मरुतां पृषतीर्गच्छ वशा पृश्निर्भूत्वा दिवं गच्छ ततो नो वृष्टिमावह. चक्षुष्पाऽअग्नेऽसि चक्षुर्मे पाहि .16. Yajurveda/2/16
  • वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः.1108 Samveda/1108
  • वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः . स्याम ते सुमतावपि . ऋग्वेद/8/44/24
  • वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ. दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती . ऋग्वेद/1/158/1
  • वसूनां bhaago.n.asi रुद्राणामाधिपत्यं चतुष्पात् स्पृतं चतुर्विंश stoma.a आदित्यानां bhaago.n.asi मरुतामाधिपत्यं गर्भा स्पृताः पंचविंश स्तोमोऽदित्यै bhaago.n.asi puuShNa.a आधिपत्यमोज स्पृतं त्रिणव स्तोमो देवस्य saviturbhaago.n.asi बृहस्पतेराधिपत्यं समीचीर्दिश स्पृताश्चतुष्टोम स्तोमः .25 . Yajurveda/14/25
  • वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः . अर्वन्तो वा ये रयिमन्तः सातौ वनंअ वा ये सुश्रुणं सुश्रुतो धुः . ऋग्वेद/10/74/1
  • वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय. ऊर्जो नपादमृतस्य .25. ऋग्वेद/6/16/25
  • वस्व्यस्यदितिरस्यादित्यासि रुद्रासि चन्द्रासि. बृहस्पतिष्ट्वा सुम्ने रम्णातु रुद्रो वसुभिराचके .21. Yajurveda/4/21
  • वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः . माता च मे छदयथः समा वसो वसुत्वनाय राधसे.292 Samveda/292
  • वस्याँ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः . माता च मे छदयथः समा वसो वसुत्वनाय राधसे . ऋग्वेद/8/1/6
  • वस्योभूयायवसुमान्यज्ञो वसु वंसिषीय वसुमान्भूयासं वसु मयि धेहि .4. आथर्ववेद/16/9/4
  • वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम्. घृतेनार्कमभ्य᳡र्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति . 33. आथर्ववेद/13/1/33
  • ववक्ष इन्द्रो अमितमृजीष्यु1भे आ पप्रौ रोदसी महित्वा. अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव .5. ऋग्वेद/4/16/5
  • ववक्ष इन्द्रो अमितमृजिष्यु1भे आ पप्रौ रोदसी महित्वा. अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव . 5. आथर्ववेद/20/77/5
  • ववक्षुरस्य केतवो उत वज्रो गभस्त्योः . यत्सूर्यो न रोदसी अवर्धयत् . ऋग्वेद/8/12/7
  • वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः. सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः. ऋग्वेद/3/1/6
  • वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः. सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः . ऋग्वेद/1/168/2
  • वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान्. अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् . ऋग्वेद/1/180/7
  • वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः . पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते . ऋग्वेद/8/33/1
  • वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः . पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते.261 Samveda/261
  • वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः . पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते.864 Samveda/864
  • वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः. पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते . 1. आथर्ववेद/20/52/1
  • वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः. पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते . 14. आथर्ववेद/20/57/14
  • वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः . त्वं नो जिन्व सोमपाः . ऋग्वेद/8/32/7
  • वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः . त्वं नो जिन्व सोमपाः.230 Samveda/230
  • वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् . पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि . ऋग्वेद/8/66/11
  • वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि . नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता . ऋग्वेद/8/66/13
  • वयं हि ते अमन्मह्यान्तादा पराकात्. अश्वे न चित्रे अरुषि. ऋग्वेद/1/30/21
  • वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम . या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये . ऋग्वेद/8/21/4
  • वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् . सुमतिभिरुप विप्राविहा गतम् . ऋग्वेद/8/26/9
  • वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये . ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् . ऋग्वेद/8/87/6
  • वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे. अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज . 4. आथर्ववेद/7/50/4
  • वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे. अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज . ऋग्वेद/1/102/4
  • वयं मित्रस्यावसि स्याम सप्रथस्तमे. अनेहसस्त्वोतयः सत्रा वरुणशेषसः .5. ऋग्वेद/5/65/5
  • वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः. उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् .2. ऋग्वेद/4/58/2
  • वयं नाम प्रं ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः. उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद् gaura.aetat .90 . Yajurveda/17/90
  • वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम्. सासह्याम पृतन्यतः .20. आथर्ववेद/20/70/20
  • वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम्. सासह्याम पृतन्यतः. ऋग्वेद/1/8/4
  • वयं सोम व्रते तव मनस्तनूषु बिभ्रतः . प्रजावन्तः सचेमहि . ऋग्वेद/10/57/6
  • वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम. घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः .13. ऋग्वेद/6/19/13
  • वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो . महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय . ऋग्वेद/8/54/8
  • वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजामहै. म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते . 2. आथर्ववेद/7/90/2
  • वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् . अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै . ऋग्वेद/8/27/22
  • वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य. यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने. ऋग्वेद/3/14/5
  • वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे. अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि .7. ऋग्वेद/5/4/7
  • वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र. वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे .2. ऋग्वेद/7/14/2
  • वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः . नि नेदिष्ठतमा इषः स्याम सुम्ने ते अध्रिगो.1239 Samveda/1239
  • वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः . नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो . ऋग्वेद/9/98/5
  • वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः . वसोः स्पार्हस्य पुरुहूत राधसः . ऋग्वेद/8/24/8
  • वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः. प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् .8. ऋग्वेद/6/26/8
  • वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि. यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणामश्नवन्त .4. ऋग्वेद/7/30/4
  • वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश्च रथाः. आस्माञ्जगम्यादहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः .5. ऋग्वेद/5/33/5
  • वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम्. विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन्. ऋग्वेद/2/20/1
  • वयं तेऽअद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य. यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रोऽअग्ने .75 . Yajurveda/18/75
  • वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् . सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः . ऋग्वेद/8/27/7
  • वयं हि त्वा प्रयति यज्ञेऽअस्मिन्नग्ने होतारमवृणीमहीह. ऋधगयाऽऋधगुताशमिष्ठाः प्रजानन् यज्ञमुपयाहि विद्वान्त्स्वाहा .20. Yajurveda/8/20
  • वयं सोम व्रते तव मनस्तनूषु बिभ्रतः. प्रजावन्तः सचेमहि .56. Yajurveda/3/56
  • वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते. वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ . ऋग्वेद/1/59/1
  • वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ॠषयो नाधमानाः . अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्य1स्मान्निधयेव बद्धान् . ऋग्वेद/10/73/11
  • वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः . अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्या3स्मान्निधयेव बद्धान्.319 Samveda/319
  • वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये. वयं पुरा महि च नो अनु द्यून्तन्न ॠभुक्षा नरामनु ष्यात् . ऋग्वेद/1/167/10
  • वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनाँ अति. अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा sva1र्ण शुशुचीत दुष्टरम्. ऋग्वेद/2/2/10
  • वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः. वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् .6. ऋग्वेद/5/3/6
  • वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् . तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते . ऋग्वेद/8/66/7
  • वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् . तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते.1691 Samveda/1691
  • वयमेनमिदा ह्योऽपीपेमेह वज्रिणम्. तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते . 1. आथर्ववेद/20/97/1
  • वयमेनमिदा ह्योपीपेमेह वज्रिणम् . तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते.272 Samveda/272
  • वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना . देवा वृधाय हूमहे . ऋग्वेद/8/83/6
  • वयमिन्द्र त्वायवः सखित्वमा रभामहे . ॠतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु . ऋग्वेद/10/133/6
  • वयमिन्द्र त्वायवो हविष्मन्तो जरामहे. उत त्वमस्मयुर्वसो . 7. आथर्ववेद/20/23/7
  • वयमिन्द्र त्वायवो हविष्मन्तो जरामहे. उत त्वमस्मयुर्वसो. ऋग्वेद/3/41/7
  • वयमिन्द्र त्वायवोऽभि प्र नोनुमो वृषन् . विद्धी त्वा3स्य नो वसो.132 Samveda/132
  • वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन्. विद्धि tva1स्य नो वसो . 4. आथर्ववेद/20/18/4
  • वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन्. विद्धि tva1स्य नो वसो .4. ऋग्वेद/7/31/4
  • वयमिन्द्र त्वे सचा वयं त्वाभि नोनुमः. अस्माँअस्माँ इदुदव .4. ऋग्वेद/4/32/4
  • वयमु त्वा दिवा सुते वयं नक्तं हवामहे . अस्माकं काममा पृण . ऋग्वेद/8/64/6
  • वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम्. अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि .19. ऋग्वेद/6/15/19
  • वयमु त्वा पथस्पते रथं न वाजसातये. धिये पूषन्नयुज्महि .1. ऋग्वेद/6/53/1
  • वयमु त्वा शतक्रतो गावो न यवसेष्वा . उक्थेषु रणयामसि . ऋग्वेद/8/92/12
  • वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः . कण्वा उक्थेभिर्जरन्ते . ऋग्वेद/8/2/16
  • वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः . कण्वा उक्थेभिर्जरन्ते.157 Samveda/157
  • वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः . कण्वा उक्थेभिर्जरन्ते.719 Samveda/719
  • वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः. कण्वा उक्थेभिर्जरन्ते . 1. आथर्ववेद/20/18/1
  • वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः . वाजे चित्रं हवामहे . ऋग्वेद/8/21/1
  • वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः . वज्रिञ्चित्रं हवामहे.408 Samveda/408
  • वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः . वज्रिञ्चित्रं हवामहे.708 Samveda/708
  • वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः. वाजे चित्रं हवामहे . 1. आथर्ववेद/20/62/1
  • वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः. वाजे चित्रं हवामहे . 1. आथर्ववेद/20/14/1
  • वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि . उषः प्रारन्नृतूं रनु दिवो अन्तेभ्यस्परि.367 Samveda/367
  • वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि . उषः प्रारन्नृतूँरनु दिवो अन्तेभ्यस्परि . ऋग्वेद/1/49/3
  • वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः . प्रैषामनीकं शवसा दविद्युतद्विदत्स्व1र्मनवे ज्योतिरार्यम् . ऋग्वेद/10/43/4
  • वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः. प्रैषामनीकं शवसा दविद्युतद्विदत्स्व1र्मनवे ज्योतिरार्यम् . 4. आथर्ववेद/20/17/4
  • वयो न ये श्रेणीः पप्तुरोजसान्तान्दिवो बृहतः सानुनस्परि. अश्वास एषामुभये यथा विदुः प्र पर्वतस्य नभनूँरचुच्यवुः .7. ऋग्वेद/5/59/7
  • वेद आस्तरणंब्रह्मोपबर्हणम् .7. आथर्ववेद/15/3/7
  • वेद मासो धृतव्रतो द्वादश प्रजावतः. वेदा य उपजायते. ऋग्वेद/1/25/8
  • वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि. यत्ते सधस्थं परमे व्यो᳡मन् . 44. आथर्ववेद/13/1/44
  • वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः. वेदा ये अध्यासते. ऋग्वेद/1/25/9
  • वेद वै रात्रि ते नाम घृताची नाम वा असि. तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति . 6. आथर्ववेद/19/48/6
  • वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः. ॠजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् .2. ऋग्वेद/6/51/2
  • वेदा यो वीनां पदमन्तरिक्षेण पतताम्. वेद नावः समुद्रियः. ऋग्वेद/1/25/7
  • वेदाहं पयस्वन्तं चकार धान्यं बहु. संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे . 2. आथर्ववेद/3/24/2
  • वेदाहं सप्त प्रवतः सप्त वेद परावतः. शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् . 3. आथर्ववेद/10/10/3
  • वेदाहं सूत्रं विततं यस्मिन्नोताः प्रजा इमाः. सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद् . 38. आथर्ववेद/10/8/38
  • वेदाहमस्य भुवनस्य नाभिं वेद dyaavaapRRithivii.aantarikSham. वेद सूर्यस्य बृहतो जनित्रमथो वेद चन्द्रमसं यतोजाः .60 . Yajurveda/23/60
  • वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्. तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय .18 . Yajurveda/31/18
  • वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति. हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् .1. आथर्ववेद/7/28/1
  • वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः. ऋतेन सत्यमिन्द्रियं विपानं shukramandhasa.aindrasyendriyamida.m पयोऽमृतं मधु .78 . Yajurveda/19/78
  • वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् . ऋग्वेद/1/69/3
  • वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम्. घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः . 52. आथर्ववेद/13/1/52
  • वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये. वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् . ऋग्वेद/1/140/1
  • वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते. एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु . 2. आथर्ववेद/10/9/2
  • vedo.n.asi येन त्वं देव वेद देवेभ्यो वेदोऽभवस्तेन मह्यं वेदो भूयाः. देवा गातुविदो गातुं वित्त्वा गातुमित. manasaspata.aima.m देव यज्ञं स्वाहा वाते धाः .21. Yajurveda/2/21
  • वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम्. यूपेन yuupa.aaapyate प्रणीतोऽअग्निरग्निना .17 . Yajurveda/19/17
  • वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे . न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने . ऋग्वेद/8/4/17
  • वेनस्तत्पश्यन्निहितं गुहा सद्यत्र विश्वं भवत्येकनीडम्. तस्मिन्निदं सं च वि चैति सर्वं sa.a ओतः प्रोतश्च विभूः प्रजासु .8 . Yajurveda/32/8
  • वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम्. इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः . 1. आथर्ववेद/2/1/1
  • वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान्. दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि .8. ऋग्वेद/4/7/8
  • वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ॠतावा . स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् . ऋग्वेद/10/2/2
  • वेषि ह्यध्वरीयतामग्ने होता दमे विशाम्. समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः .10. ऋग्वेद/6/2/10
  • वेषि ह्यध्वरीयतामुपवक्ता जनानाम्. हव्या च मानुषाणाम् .5. ऋग्वेद/4/9/5
  • वेषीद्वस्य दूत्यं1 यस्य जुजोषो अध्वरम्. हव्यं मर्तस्य वोळ्हवे .6. ऋग्वेद/4/9/6
  • वेत्था हि निॠतीनां वज्रहस्त परिवृजम् . अहरहः शुन्ध्युः परिपदामिव . ऋग्वेद/8/24/24
  • वेत्था हि निरृतीनां वज्रहस्त परिवृजम् . अहरहः शुन्ध्युः परिपदामिव.396 Samveda/396
  • वेत्था हि निरृतीनां वज्रहस्त परिवृजम्. अहरहः शुन्ध्युः परिपदामिव .3. आथर्ववेद/20/66/3
  • वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा . अग्ने यज्ञेषु सुक्रतो.1476 Samveda/1476
  • वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा. अग्ने यज्ञेषु सुक्रतो .3. ऋग्वेद/6/16/3
  • वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये . अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् . ऋग्वेद/8/101/10
  • वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः. घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः .7. ऋग्वेद/5/44/7
  • वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् . ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार . ऋग्वेद/7/100/4
  • वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते . ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते . ऋग्वेद/7/72/4
  • वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना . वज्रेण शतपर्वणा.1652 Samveda/1652
  • वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा . शिरो बिभेद वृष्णिना . ऋग्वेद/8/6/6
  • वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा. शिरो बिभेद वृष्णिना . 3. आथर्ववेद/20/107/3
  • वि देवा जरसावृतन्वि त्वमग्ने अरात्या. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा . 1. आथर्ववेद/3/31/1
  • वि दृळ्हानि चिदद्रिवो जनानां शचीपते. वृह माया अनानत .9. ऋग्वेद/6/45/9
  • वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् . नयन्ति दुरिता तिरः . ऋग्वेद/1/41/3
  • वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः .7. ऋग्वेद/6/10/7
  • वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी . प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः . ऋग्वेद/8/20/4
  • वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः . पश्यञ्जन्मानि सूर्य . ऋग्वेद/1/50/7
  • वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः. पश्यं जन्मानि सूर्य . 19. आथर्ववेद/20/47/19
  • वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः. पश्यञ्जन्मानि सूर्य . 22. आथर्ववेद/13/2/22
  • वि घ त्वावाँ ॠतजात यंसद्गृणानो अग्ने तन्वे3 वरूथम्. विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् . ऋग्वेद/1/189/6
  • वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन्. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा . 3. आथर्ववेद/3/31/3
  • वि हि सोतोरसृक्षत नेन्द्रं देवममंसत . यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/1
  • वि हि सोतोरसृक्षत नेन्द्रं देवममंसत. यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः . 1. आथर्ववेद/20/126/1
  • वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते . अस्माकं ते मधुमत्तमानीमा भुवन्त्सवना तेषु हर्य . ऋग्वेद/10/112/7
  • वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान्. नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् . ऋग्वेद/1/109/1
  • वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान्. शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन . ऋग्वेद/1/51/8
  • वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रौगं वहन्तः . शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः . ऋग्वेद/1/35/5
  • वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः. दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू .7. ऋग्वेद/6/62/7
  • वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम्. अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् . 9. आथर्ववेद/5/25/9
  • वि जिहीष्व लोकं कृणु बन्धान्मुञ्चासि बद्धकम्. योन्या इव प्रच्युतो गर्भः पथः सर्वाँ अनु क्षिय . 4. आथर्ववेद/6/121/4
  • वि जिहीष्व वनस्पते योनिः सूष्यन्त्याइव. श्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् .5. ऋग्वेद/5/78/5
  • वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा. प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे .9. ऋग्वेद/5/2/9
  • वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा. प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्ष्वे . 24. आथर्ववेद/8/3/24
  • वि क्रोशनासो विष्वञ्च आयन्पचाति नेमो नहि पक्षदर्धः . अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः . ऋग्वेद/10/27/18
  • वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः. अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् . 3. आथर्ववेद/1/7/3
  • वि मच्छ्रथाय रशनामिवाग ॠध्याम ते वरुण खामृतस्य. मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ॠतोः. ऋग्वेद/2/28/5
  • वि मे कर्णा पतयतो वि चक्षुर्वी3दं ज्योतिर्हृदय आहितं यत्. वि मे मनश्चरति दूराअधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये .6. ऋग्वेद/6/9/6
  • वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि. समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/3
  • वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा. इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व . 27. आथर्ववेद/13/1/27
  • वि मृळीकाय ते मनो रथीरश्वं न संदितम्. गीर्भिर्वरुण सीमहि. ऋग्वेद/1/25/3
  • वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः . यो अस्मां अभिदासत्यधरं गमया तमः.1868 Samveda/1868
  • वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः . यो अस्माँ अभिदासत्यधरं गमया तमः . ऋग्वेद/10/152/4
  • वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः. अधमं गमया तमो यो अस्माँ अभिदासति . 2. आथर्ववेद/1/21/2
  • वि na.aindra मृधो जहि नीचा यच्छ पृतन्यतः. योऽअस्माँ2.आभिदासत्यधरं गमया तमः .70 . Yajurveda/18/70
  • वि na.aindra मृधो जहि नीचा यच्छ पृतन्यतः. योऽअस्माँ2.आभिदासत्यधरं गमया तमः. उपयामगृहीतोऽसीन्द्राय त्वा vimRRidha.aeSha ते योनिरिन्द्राय त्वा विमृधे .44. Yajurveda/8/44
  • वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः. पूषा भगो वन्द्यासः . ऋग्वेद/1/90/4
  • वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः . यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः . ऋग्वेद/7/62/3
  • वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत . न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति . ऋग्वेद/8/27/9
  • वि नो वाजा ॠभुक्षणः पथश्चितन यष्टवे. अस्मभ्यं सूरयः स्तुता विश्वा आशास्तरीषणि .7. ऋग्वेद/4/37/7
  • वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः. सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ. ऋग्वेद/3/15/1
  • वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसोऽअमीवाः. सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ .49 . Yajurveda/11/49
  • वि पथो वाजसातये चिनुहि वि मृधो जहि. साधन्तामुग्र नो धियः .4. ऋग्वेद/6/53/4
  • वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः. सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः .7. ऋग्वेद/6/20/7
  • वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे . अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठाँ उशतो यक्षि देवान् . ऋग्वेद/10/70/4
  • वि पृच्छामि पाक्या3 न देवान्वषट्कृतस्याद्भुतस्य दस्रा. पातं च सह्यसो युवं च रभ्यसो नः . ऋग्वेद/1/120/4
  • वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः. सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः . ऋग्वेद/1/73/5
  • वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम्. अथेमस्मभ्यं रन्धय .6. ऋग्वेद/6/53/6
  • वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः . ऋग्वेद/1/68/10
  • वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज . वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः . ऋग्वेद/10/152/3
  • वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज . वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः.1867 Samveda/1867
  • वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज. वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः . 3. आथर्ववेद/1/21/3
  • वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च. दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन . 8. आथर्ववेद/13/1/8
  • वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः. व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम् .13. ऋग्वेद/7/18/13
  • वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी . ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः . ऋग्वेद/10/64/15
  • वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः. विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म .2. ऋग्वेद/4/11/2
  • वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः. पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः . ऋग्वेद/1/142/6
  • वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः. व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम्. ऋग्वेद/2/3/5
  • वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् . विष्वग्वि वृहता रपः . ऋग्वेद/8/67/21
  • वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह . भवा नः सुश्रवस्तमः . ऋग्वेद/8/45/8
  • वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः . अस्तासि शत्रवे वधं यो न इन्द्र जिघां सति . या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु.1803 Samveda/1803
  • वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः . अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु . ऋग्वेद/10/133/3
  • वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः. अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु. नभन्तामन्यकेषां ज्याका अधि धन्वसु . 4. आथर्ववेद/20/95/4
  • वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः . इन्द्र पिब सुतानाम् . ऋग्वेद/8/32/19
  • वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्त्संचकानः. अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् .7. ऋग्वेद/5/30/7
  • वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः.453 Samveda/453
  • वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः.1770 Samveda/1770
  • वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः . kve3दानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान . ऋग्वेद/1/35/7
  • वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात्. धन्वर्णसो नद्यः1 खादोअर्णाः स्थूणेव सुमिता दृंहत द्यौः .2. ऋग्वेद/5/45/2
  • वि सूर्यो मध्ये अमुचद्रथं दिवो विदद्दासाय प्रतिमानमार्यः . दृळ्हानि पिप्रोरसुरस्य मायिन इन्द्रो व्यास्यच्चकृवाँ ॠजिश्वना . ऋग्वेद/10/138/3
  • वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः. अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः .2. ऋग्वेद/6/65/2
  • वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति. उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ .6. ऋग्वेद/5/47/6
  • वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् . उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये . ऋग्वेद/8/1/4
  • वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम्. उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये . 4. आथर्ववेद/20/85/4
  • वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके. वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् . 5. आथर्ववेद/1/11/5
  • वि ते हनव्यां᳡ शरणिं वि ते मुख्यां नयामसि. यथावशो न वादिषो मम चित्तमुपायसि . 3. आथर्ववेद/6/43/3
  • वि ते मदं मदावति शरमिव पातयामसि. प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि . 4. आथर्ववेद/4/7/4
  • वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम्. इहैव त्वमजस्र एध्यग्ने . 1. आथर्ववेद/7/78/1
  • वि ते वज्रासो अस्थिरन्नवतिं नाव्या3अनु. महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् . ऋग्वेद/1/80/8
  • वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति. तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः .3. ऋग्वेद/6/6/3
  • वि तिष्ठध्वं मरुतो विक्ष्वि1च्छत गृभायत रक्षसः सं पिनष्टन . वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे . ऋग्वेद/7/104/18
  • वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन्. वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे . 18. आथर्ववेद/8/4/18
  • वि तिष्ठन्तांमातुरस्या उपस्थान्नानारूपाः पशवो जायमानाः. सुमङ्गल्युपसीदेममग्निं संपत्नी प्रति भूषेह देवान् .25. आथर्ववेद/14/2/25
  • वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त . ऋग्वेद/1/70/10
  • वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः. यद्गव्यन्त द्वा जना sva1र्यन्ता समूहसि. आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् . 1. आथर्ववेद/20/75/1
  • वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः. यद्गव्यन्ता द्वा जना sva1र्यन्ता समूहसि. आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् . ऋग्वेद/1/131/3
  • वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः. यद्गव्यन्ता द्वा जना sva1र्यन्ता समूहसि. आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् . 2. आथर्ववेद/20/72/2
  • वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः . तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः.68 Samveda/68
  • वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः. तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः .6. ऋग्वेद/6/24/6
  • वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः. तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर . ऋग्वेद/1/58/4
  • वि वृक्षान् हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात्. उतानागा ईषते वृष्ण्यावतो यत्पर्जन्यः स्तनयन् हन्ति दुष्कृतः .2. ऋग्वेद/5/83/2
  • वि वृत्रं पर्वशो ययुर्वि पर्वताँ अराजिनः . चक्राणा वृष्णि पौंस्यम् . ऋग्वेद/8/7/23
  • वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधादन्तरिक्षे. तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति. उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् . 22. आथर्ववेद/13/3/22
  • वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम्. देवत्रा कृणुते मनः .7. ऋग्वेद/5/61/7
  • वि या सृजति समनं व्य 1 र्थिनः पदं न वेत्योदती . वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति . ऋग्वेद/1/48/6
  • वि यदहेरध त्विषो विश्वे देवासो अक्रमुः . विदन्मृगस्य ताँ अमः . ऋग्वेद/8/93/14
  • वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः. तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः . ऋग्वेद/1/141/7
  • वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः. आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा .10. ऋग्वेद/6/67/10
  • वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि. विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो3 वहन्ति .8. ऋग्वेद/4/21/8
  • वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः . आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये . ऋग्वेद/10/115/4
  • वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः. सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि .4. ऋग्वेद/7/3/4
  • वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आतासु बर्हणा. स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामउब्जो अर्णवम् . ऋग्वेद/1/56/5
  • वि ये भ्राजन्ते सुमखास ॠष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा. मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् . ऋग्वेद/1/85/4
  • वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै . ऋग्वेद/1/67/8
  • वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् . अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत . ऋग्वेद/7/66/11
  • वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा. उतो न एभिः सुमना इह स्याः .9. ऋग्वेद/7/1/9
  • वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता . मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे . ऋग्वेद/9/68/3
  • वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः. परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता .7. ऋग्वेद/6/7/7
  • वि यो ररप्श ॠषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता. मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिन्द्रम् .5. ऋग्वेद/4/20/5
  • वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः . ऋग्वेद/1/67/9
  • विंशतिः स्वाहा . 17. आथर्ववेद/19/23/17
  • विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः. तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः. ऋग्वेद/3/3/9
  • विभक्तारं हवामहे वसोश्चित्रस्य राधसः. सवितारं नृचक्षसम्. ऋग्वेद/1/22/7
  • विभक्तारं हवामहे वसोश्चित्रस्य राधसः. सवितारं नृचक्षसम् .4 . Yajurveda/30/4
  • विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ . सद्यो दाशुषे क्षरसि.1498 Samveda/1498
  • विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ. सद्यो दाशुषे क्षरसि. ऋग्वेद/1/27/6
  • विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् . बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः . ऋग्वेद/10/67/5
  • विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्. बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः . 5. आथर्ववेद/20/91/5
  • विभिन्दती शतशाखा विभिन्दन्नाम ते पिता. प्रत्यग्वि भिन्धि त्वं तं यो अस्माँ अभिदासति . 5. आथर्ववेद/4/19/5
  • विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः . ऋग्वेद/8/29/8
  • विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो . अथा नो विश्वचर्षणे द्युम्नं सुदत्र मं हय.366 Samveda/366
  • विभ्राड् बृहत् पिबतु सोम्यं मध्वायुर्दधद् यज्ञपतावविह्रुतम्. वातजूतो योऽअभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति .30 . Yajurveda/33/30
  • विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् . वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति.1453 Samveda/1453
  • विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् . अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा.1454 Samveda/1454
  • विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् . वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति . ऋग्वेद/10/170/1
  • विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् . अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा . ऋग्वेद/10/170/2
  • विभ्राजं ज्योतिषा sva1रगच्छो रोचनं दिवः. देवास्त इन्द्र सख्याय येमिरे . 7. आथर्ववेद/20/62/7
  • विभ्राजं ज्योतिषा tva3रगच्छो रोचनं दिवः . देवास्त इन्द्र सख्याय येमिरे.1027 Samveda/1027
  • विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः . एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम . ऋग्वेद/7/63/3
  • विभ्राजञ्ज्योतिषा sva1रगच्छो रोचनं दिवः . देवास्त इन्द्र सख्याय येमिरे . ऋग्वेद/8/98/3
  • विभ्राजञ्ज्योतिषा sva1रगच्छो रोचनं दिवः . येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता . ऋग्वेद/10/170/4
  • विभ्राङ्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् . वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति.628 Samveda/628
  • विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या. इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः. ऋग्वेद/2/24/10
  • विभूरसि प्रवाहणो वह्निरसि हव्यवाहनः. shvaatro.n.asi prachetaastutho.n.asi विश्ववेदाः .31. Yajurveda/5/31
  • विभूर्मात्रा प्रभूः पित्राश्वोऽसि हयोऽस्यत्योऽसि मयोऽस्यर्वासि सप्तिरसि वाज्यसि वृषासि नृमणाऽअसि. ययुर्नामाऽसि शिशुर्नामास्यादित्यानां पत्वान्विहि देवाऽआशापालाऽएतं देवेभ्योऽश्वं मेधाय प्रोक्षितं रक्षतेह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्वाहा .19 . Yajurveda/22/19
  • विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे . यत्ते धीतिं सुमतिमावृणीमहेऽध स्म नस्त्रिवरूथः शिवो भव.1569 Samveda/1569
  • विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानां रजसी समीयसे. यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव .9. ऋग्वेद/6/15/9
  • विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् . अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम्.1688 Samveda/1688
  • विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् . अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् . ऋग्वेद/8/19/2
  • विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम्. ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे . 2. आथर्ववेद/4/38/2
  • विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः. वयश्चन सुभ्व1 आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः .13. ऋग्वेद/5/41/13
  • विदा देवा अघानामादित्यासो अपाकृतिम् . पक्षा वयो यथोपरि vya1स्मे शर्म यच्छतानेहसो व ऊतयः सुतयो व ऊतयः . ऋग्वेद/8/47/2
  • विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः. अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः .1. ऋग्वेद/5/45/1
  • विदा मघवन् विदा गातुमनुशं सिषो दिशः . शिक्षा शचीनां पते पूर्वीणां पुरूवसो.641 Samveda/641
  • विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु . मं हिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम्.644 Samveda/644
  • विदानासो जन्मनो वाजरत्ना उत ॠतुभिरृभवो मादयध्वम्. सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वम् .2. ऋग्वेद/4/34/2
  • विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः. अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात्. ऋग्वेद/3/31/6
  • विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यंक्कःं. अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् .59 . Yajurveda/33/59
  • विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् . प्रेमायुस्तारीदतीर्णम् . ऋग्वेद/8/79/6
  • विदन्तीमत्र नरो धियंधा हृदा यत्तष्टान्मन्त्राँ अशंसन् . ऋग्वेद/1/67/4
  • विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम्. कुमारीका पिङ्गलिका कार्द भस्मा कु धावति . 14. आथर्ववेद/20/136/14
  • विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे. यस्माद् योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे .75 . Yajurveda/17/75
  • विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे. यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे. ऋग्वेद/2/9/3
  • विधृतिं नाभ्या घृतंरसेनापो यूष्णा मरीचीर्विप्रुड्भिर्नीहारमूष्मणा शीनं वसया प्रुष्वाऽ अश्रुभिर्ह्रादुनीर्दूषीकाभिरस्ना रक्षांसि चित्राण्यङ्गैर्नक्षत्राणि रूपेण पृथिवीं त्वचा जुम्बकाय स्वाहा .9 . Yajurveda/25/9
  • विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार . देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान.325 Samveda/325
  • विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार . देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान.1782 Samveda/1782
  • विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार. देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान . 9. आथर्ववेद/9/10/9
  • विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार . देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान . ऋग्वेद/10/55/5
  • विध्य दर्भ सपत्नान्मे विध्य मे पृतनायतः. विध्य मे सर्वान्दुर्हार्दो विध्य मे द्विषतो मणे .10. आथर्ववेद/19/28/10
  • विध्याम्यासां प्रथमां विध्याम्युत मध्यमाम्. इदं जघन्या᳡मासामा छिनद्मि स्तुकामिव . 2. आथर्ववेद/7/74/2
  • विद्म ते सभे नाम नरिष्टा नाम वा असि. ये ते के च सभासदस्ते मे सन्तु सवाचसः . 2. आथर्ववेद/7/12/2
  • विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्नयो अधिपा इहा ते. यशस्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् .6. आथर्ववेद/19/56/6
  • विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रो᳡.असि यमस्य करणः. अन्तकोऽसि मृत्युरसि. तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुःष्वप्न्यात्पाहि . 2. आथर्ववेद/6/46/2
  • विद्म तेस्वप्न जनित्रं देवजामीनां पुत्रो᳡.असि यमस्य करणः .8. आथर्ववेद/16/5/8
  • विद्म तेस्वप्न जनित्रं ग्राह्याः पुत्रो᳡.असि यमस्य करणः .1. आथर्ववेद/16/5/1
  • विद्म तेस्वप्न जनित्रं निर्भूत्याः पुत्रो᳡.असि यमस्य करणः . अन्तकोऽसिमृत्युरसि . तं त्वा स्वप्न तथा सं विद्म स नः स्वप्नदुःष्वप्न्यात्पाहि .6. आथर्ववेद/16/5/6
  • विद्म तेस्वप्न जनित्रं निरृत्याः पुत्रो᳡.असि यमस्य करणः . अन्तकोऽसिमृत्युरसि . तं त्वा स्वप्न तथा सं विद्म स नः स्वप्नदुःष्वप्न्यात्पाहि .4. आथर्ववेद/16/5/4
  • विद्म तेस्वप्न जनित्रं पराभूत्याः पुत्रो᳡.असि यमस्य करणः . अन्तकोऽसिमृत्युरसि . तं त्वा स्वप्न तथा सं विद्म स नः स्वप्नदुःष्वप्न्यात्पाहि .7. आथर्ववेद/16/5/7
  • विद्म तेस्वप्न जनित्रमभूत्याः पुत्रो᳡.असि यमस्य करणः . अन्तकोऽसिमृत्युरसि . तं त्वा स्वप्न तथा सं विद्म स नः स्वप्नदुःष्वप्न्यात्पाहि .5. आथर्ववेद/16/5/5
  • विद्म वै ते जायान्य जानं यतो जायान्य जायसे. कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे . 5. आथर्ववेद/7/76/5
  • विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् . विष्णोरेषस्य मीळ्हुषाम् . ऋग्वेद/8/20/3
  • विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः . अधा ते सुम्नमीमहे . ऋग्वेद/8/75/16
  • विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे. अधा ते सुम्नमीमहे . 6. आथर्ववेद/20/24/6
  • विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे. अधा ते सुम्नमीमहे. ऋग्वेद/3/42/6
  • विद्मा हि त्वा धनंजयमिन्द्र दृळ्हा चिदारुजम् . आदारिणं यथा गयम् . ऋग्वेद/8/45/13
  • विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् . तुविमात्रमवोभिः . ऋग्वेद/8/81/2
  • विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् . तुविमात्रमवोभिः.729 Samveda/729
  • विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम्. वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम्. ऋग्वेद/1/10/10
  • विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः . विश्वासु दस्म कृष्टिषु . ऋग्वेद/8/92/18
  • विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम् . त्रिषु जातस्य मनांसि . ऋग्वेद/8/2/21
  • vidmaa sakhitvamuta shuura bhojya1maa te taa vajrinniimahe . uto samasminnaa shishiihi no vaso vaaje sushipra gomati . Rigveda/8/21/8
  • विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम्. तेना ते तन्वे3 शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति . 4. आथर्ववेद/1/3/4
  • विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम्. तेना ते तन्वे3 शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति . 2. आथर्ववेद/1/3/2
  • विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम्. विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् . 1. आथर्ववेद/1/2/1
  • विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम्. तेना ते तन्वे3 शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति . 1. आथर्ववेद/1/3/1
  • विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम्. तेना ते तन्वे3 शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति . 5. आथर्ववेद/1/3/5
  • विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम्. तेना ते तन्वे3 शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति . 3. आथर्ववेद/1/3/3
  • विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा . विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ . ऋग्वेद/10/45/2
  • विद्मा तेऽअग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा. विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं yata.aaajagantha .19 . Yajurveda/12/19
  • विद्रधस्य बलासस्य लोहितस्य वनस्पते. विसल्पकस्योषधे मोच्छिषः पिशितं चन . 1. आथर्ववेद/6/127/1
  • विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः .2. ऋग्वेद/7/34/2
  • विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः. शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते. महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः . ऋग्वेद/1/131/4
  • विदुष्टे अस्य वीर्य᳡स्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः. शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते. महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः . 2. आथर्ववेद/20/75/2
  • विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः. त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृताँ अरिणा इन्द्र सिन्धून् .7. ऋग्वेद/4/42/7
  • विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः. नू चिन्नु मर्ते अक्रौ . ऋग्वेद/1/120/2
  • विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः. अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् . ऋग्वेद/1/72/7
  • विद्यां चाविद्यां च यस्तद्वेदोभयं सह. अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते .14 . Yajurveda/40/14
  • विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु. युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम्. ऋग्वेद/2/27/5
  • विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्य᳡m. शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः . 23. आथर्ववेद/11/8/23
  • विद्योतमानः प्रति हरति वर्षन्नुद्गायत्युद्गृह्णन्निधनम्. निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद . 7. आथर्ववेद/9/6/5/7
  • विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः . शुभ्रा व्यञ्जत श्रिये . ऋग्वेद/8/7/25
  • विद्युद्रथा मरुत ॠष्टिमन्तो दिवो मर्या ॠतजाता अयासः. सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं तुरासः. ऋग्वेद/3/54/13
  • विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः . 3. आथर्ववेद/9/7/3
  • विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः. अब्दया चिन्मुहुरा ह्रादुनीवृतः स्तनयदमा रभसा उदोजसः .3. ऋग्वेद/5/54/3
  • विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि . जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः . ऋग्वेद/10/95/10
  • विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा. तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार .10. ऋग्वेद/7/33/10
  • विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषंरात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः .25. आथर्ववेद/15/2/25
  • विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः . तना कृण्वन्तो अर्वते . ऋग्वेद/9/62/2
  • विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः . त्मना कृण्वन्तो अर्वतः.831 Samveda/831
  • विहह्लो नाम ते पिता मदावती नाम ते माता. स हिन त्वमसि यस्त्वमात्मानमावयः . 2. आथर्ववेद/6/16/2
  • विहि होत्रा अवीता विपो न रायो अर्यः. वायवा चन्द्रेण रथेन याहि सुतस्य पीतये .1. ऋग्वेद/4/48/1
  • विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे. विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान्दुन्दुभे जहि . 1. आथर्ववेद/5/21/1
  • वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः . अविन्द उस्रिया अनु.852 Samveda/852
  • वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः. अविन्द उस्रिया अनु . 1. आथर्ववेद/20/70/1
  • वीहि स्वामाहुतिं जुषाणो मनसा स्वाहा मनसा यदिदं जुहोमि . 4. आथर्ववेद/6/83/4
  • वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः. विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश. ऋग्वेद/3/31/5
  • वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः. अविन्द उस्रिया अनु. ऋग्वेद/1/6/5
  • वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण. चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः . ऋग्वेद/1/71/2
  • वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना. तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय . ऋग्वेद/1/116/2
  • वीळुपविभिर्मरुत ॠभुक्षण आ रुद्रासः सुदीतिभिः . इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः . ऋग्वेद/8/20/2
  • वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत . ये त्वा वहन्ति मुहुरध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधसः . ऋग्वेद/10/32/2
  • वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः. षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/18
  • वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना. तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः. ऋग्वेद/2/25/2
  • वीरेण्यः क्रतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे . आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः . ऋग्वेद/10/104/10
  • वीतं हविः शमितं शमिता यजध्यै तुरीयो यज्ञो यत्र हव्यमेति. ततो वाकाऽआशिषो नो जुषन्ताम् .57 . Yajurveda/17/57
  • वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि . अग्ने बृहन्तमध्वरे.1523 Samveda/1523
  • वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि. अग्ने बृहन्तमध्वरे .3. ऋग्वेद/5/26/3
  • वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि. अग्ने बृहन्तमध्वरे .4. Yajurveda/2/4
  • वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् . समूधो रोमशं हतो देवेषु कृणुतो दुवः . ऋग्वेद/8/31/9
  • वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः . प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः . ऋग्वेद/9/91/2
  • वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान्. होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत् .46. ऋग्वेद/6/16/46
  • vii᳡मे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर. सुसत्यमिद्गवामस्यसि प्रखुदसि . 4. आथर्ववेद/20/135/4
  • vii मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम्. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा . 4. आथर्ववेद/3/31/4
  • viiदं मध्यमवासृपद्रक्षोहामीवचातनः. अमीवाः सर्वाश्चातयन्नाशयदभिभा इतः . 7. आथर्ववेद/19/44/7
  • viiमां मात्रां मिमीमहे यथापरं न मासातै. शते शरत्सु नो पुरा .41. आथर्ववेद/18/2/41
  • विजेषकृदिन्द्र इवानवब्रवो3.अस्माकं मन्यो अधिपा भवेह . प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ . ऋग्वेद/10/84/5
  • विजेषकृदिन्द्र इवानवब्रवोस्माकं मन्यो अधिपा भवेह. प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ . 5. आथर्ववेद/4/31/5
  • विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ2.औत. अनेशन्नस्य yaa.aiShava.aaabhurasya निषङ्गधिः .10 . Yajurveda/16/10
  • विकिरिद्र विलोहित नमस्तेऽअस्तु भगवः. यास्ते सहस्रं हेतयोऽन्यमस्मन्नि वपन्तु ताः .52 . Yajurveda/16/52
  • विलिप्ती या बृहस्पतेऽथो सूतवशा वशा. तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् . 46. आथर्ववेद/12/4/46
  • विलिप्त्या बृहस्पते या च सूतवशा वशा. तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् . 44. आथर्ववेद/12/4/44
  • विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम्. तथा वशायाः संविद्यं दुरदभ्ना hyu1च्यसे . 4. आथर्ववेद/12/4/4
  • vimaana.aeSha दिवो madhya.aaasta.aaapaprivaan rodasii.aantarikSham. स विश्वाचीरभिचष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् .59 . Yajurveda/17/59
  • विमोकश्चमार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च माहासिष्टाम् .4. आथर्ववेद/16/3/4
  • विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम्. ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे . 29. आथर्ववेद/12/1/29
  • विमुच्यध्वमघ्न्या देवयानाऽअगन्म तमसस्पारमस्य. ज्योतिरापाम .73 . Yajurveda/12/73
  • विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः. स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् . 4. आथर्ववेद/13/2/4
  • विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति . अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः.1615 Samveda/1615
  • विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति . अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः . ऋग्वेद/9/86/44
  • विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् . यज्ञानां केतुमीमहे . ऋग्वेद/8/44/10
  • विप्रं विप्रासोऽवसे देवं मर्तास ऊतये . अग्निं गीर्भिर्हवामहे . ऋग्वेद/8/11/6
  • विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै. ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि .7. ऋग्वेद/7/2/7
  • विप्रासो न मन्मभिः स्वाध्यो देवाव्यो3 न यज्ञैः स्वप्नसः . राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः . ऋग्वेद/10/78/1
  • विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु . अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः . ऋग्वेद/8/19/12
  • विप्रेभिर्विप्र सन्त्य प्रातर्यावभिरा गहि. देवेभिः सोमपीतये .3. ऋग्वेद/5/51/3
  • विराड् ज्योतिरधारयत् स्वराड् ज्योतिरधारयत्. प्रजापतिष्ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम्. विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर्यच्छ. अग्निष्टेऽधिपतिस्तया देवतयाङ्गिरस्वद् ध्रुवा सीद .24 . Yajurveda/13/24
  • विराडग्रे समभवद्विराजो अधि पूरुषः. स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः . 9. आथर्ववेद/19/6/9
  • विराडसि दक्षिणा दिग्रुद्रास्ते devaa.aadhipataya.aindro हेतीनां प्रतिधर्त्ता पञ्चदशस्त्वा स्तोमः पृथिव्यां श्रयतु pra.augamukthamavyathaayai स्तभ्नातु बृहत्साम pratiShThityaa.aantarikSha.aRRiShayastvaa प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्त्ता चायमधिपतिश्च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु .11 . Yajurveda/15/11
  • विराड्वा इदमग्र आसीत्तस्या जातायाः. सर्वमबिभेदियमेवेदं भविष्यतीति .1. आथर्ववेद/8/10/1
  • विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः. विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु . 24. आथर्ववेद/9/10/24
  • विराजान्नाद्यान्नमत्ति य एवं वेद .10. आथर्ववेद/15/14/10
  • विराजश्च वै ससर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद.23. आथर्ववेद/15/6/23
  • विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः . विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ॠषयो मनुष्याः . ऋग्वेद/10/130/5
  • विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः. दुरो घृतान्यक्षरन् . ऋग्वेद/1/188/5
  • विरूपास इदृषयस्त इद्गम्भीरवेपसः . ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे . ऋग्वेद/10/62/5
  • विसल्पस्य विद्रधस्य वातीकारस्य वालजेः. यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् . 20. आथर्ववेद/9/8/20
  • विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः. अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व .9. ऋग्वेद/5/42/9
  • विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः. परैणान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् . 16. आथर्ववेद/8/3/16
  • विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः . परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् . ऋग्वेद/10/87/18
  • विषं प्रयस्यन्ती तक्मा प्रयस्ता . 31. आथर्ववेद/12/5/31
  • विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा . यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः . ऋग्वेद/10/43/6
  • विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा. यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः . 6. आथर्ववेद/20/17/6
  • विशां च वै ससबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद .3. आथर्ववेद/15/8/3
  • विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः. चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिषामा वयं तव . ऋग्वेद/1/94/5
  • विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम्. नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि .3. ऋग्वेद/5/4/3
  • विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्त्स्वधितिं न तेजसे. स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत्. ऋग्वेद/3/2/10
  • विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम्. प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् .8. ऋग्वेद/6/1/8
  • विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् . अग्निमीळे स उ श्रवत् . ऋग्वेद/8/43/24
  • विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि . ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् . ऋग्वेद/10/92/14
  • विषाणा पाशान्वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये. दुष्वप्न्यं दुरितं निःष्वास्मदथ गच्छेम सुकृतस्य लोकम् . 1. आथर्ववेद/6/121/1
  • विषासहिंसहमानं सासहानं सहीयांसम्. सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्. ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् .4. आथर्ववेद/17/1/4
  • विषासहिंसहमानं सासहानं सहीयांसम्. सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्. ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम् .3. आथर्ववेद/17/1/3
  • विषासहिंसहमानं सासहानं सहीयांसम्. सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्. ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम् .5. आथर्ववेद/17/1/5
  • विषासहिंसहमानं सासहानं सहीयांसम्. सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्. ईड्यं नाम ह्व इन्द्रं प्रियो देवानां भूयासम् .2. आथर्ववेद/17/1/2
  • विषासहिंसहमानं सासहानं सहीयांसम्. सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्. ईड्यं नाम ह्व इन्द्रमायुष्मान्भूयासम् .1. आथर्ववेद/17/1/1
  • विषासह्यै स्वाहा . 27. आथर्ववेद/19/23/27
  • विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्. न ब्राह्मणस्य गां जग्ध्वा राष्ट्रे जागार कश्चन . 10. आथर्ववेद/5/19/10
  • विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद . 4. आथर्ववेद/8/10/6/4
  • विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह . अग्ने तिग्मेन शोचिषा तपुरग्राभिॠष्टिभिः . ऋग्वेद/10/87/23
  • विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि. अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः . 23. आथर्ववेद/8/3/23
  • विषितं ते वस्तिबिलं समुद्रस्योदधेरिव. एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् . 8. आथर्ववेद/1/3/8
  • विष्णो रराटमसि विष्णोः श्नप्त्रे स्थो विष्णोः स्यूरसि viShNordhruvo.n.asi. वैष्णवमसि विष्णवे त्वा .21. Yajurveda/5/21
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे . इन्द्रस्य युज्यः सखा.1671 Samveda/1671
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे. इन्द्रस्य युज्यः सखा . 6. आथर्ववेद/7/26/6
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे. इन्द्रस्य युज्यः सखा .33 . Yajurveda/13/33
  • विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे. इन्द्रस्य युज्यः सखा. ऋग्वेद/1/22/19
  • विष्णोः कर्म्माणि पश्यत यतो व्रतानि पस्पशे. इन्द्रस्य युज्यः सखा .4. Yajurveda/6/4
  • विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः. दिशोऽनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 28. आथर्ववेद/10/5/28
  • विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः. दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जिवीत्तं प्राणो जहातु . 27. आथर्ववेद/10/5/27
  • विष्णोः क्रमोऽसि सपत्नहा गायत्रं Chanda.aaaroha पृथिवीमनु विक्रमस्व विष्णोः क्रमोऽस्यभिमातिहा त्रैष्टुभं Chanda.aaarohaantarikShamanu विक्रमस्व विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतं Chanda.aaaroha दिवमनु विक्रमस्व विष्णोः क्रमोऽसि शत्रूयतो हन्तानुष्टुभं Chanda.aaaroha दिशोऽनु विक्रमस्व .5 . Yajurveda/12/5
  • विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः. कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 34. आथर्ववेद/10/5/34
  • विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः. प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 35. आथर्ववेद/10/5/35
  • विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः. पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 25. आथर्ववेद/10/5/25
  • विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितः सामतेजाः. ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 30. आथर्ववेद/10/5/30
  • विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः. यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 31. आथर्ववेद/10/5/31
  • विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः. अन्तरिक्षमनु वि क्रमेऽहं अन्तरिक्षात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 26. आथर्ववेद/10/5/26
  • विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः. अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 33. आथर्ववेद/10/5/33
  • विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः. आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 29. आथर्ववेद/10/5/29
  • विष्णोः क्रमोऽसि सपत्नहौषधीसंशितः सोमतेजाः. ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः. स मा जीवीत्तं प्राणो जहातु . 32. आथर्ववेद/10/5/32
  • विष्णोर्नु कं प्रा वोचं वीर्या᳡णि यः पार्थिवानि विममे रजांसि. यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः . 1. आथर्ववेद/7/26/1
  • विष्णोर्नु कं वीर्यांणि प्रवोचं यः पार्थिवानि विममे रजांसि. योऽअस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वा .18. Yajurveda/5/18
  • विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि. यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः . ऋग्वेद/1/154/1
  • विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन्. उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः. ऋग्वेद/3/54/14
  • विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः. अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम्. ऋग्वेद/3/55/10
  • विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् . आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र . ऋग्वेद/10/1/3
  • विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु . आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते . ऋग्वेद/10/184/1
  • विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु. आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते . 5. आथर्ववेद/5/25/5
  • विष्णुर्युनक्तु बहुधा तपांस्यस्मिन्यज्ञे सुयुजः स्वाहा . 7. आथर्ववेद/5/26/7
  • विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः . ऋग्वेद/1/69/6
  • विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः. दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै .2. ऋग्वेद/6/49/2
  • विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् . अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः.1564 Samveda/1564
  • विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् . अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः . ऋग्वेद/8/74/1
  • विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् . अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः.87 Samveda/87
  • विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः. मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः . ऋग्वेद/1/173/10
  • विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम्. अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे. ऋग्वेद/3/3/8
  • विश्रयन्तामृतावृधो द्वारो देवीरसश्चतः. अद्या नूनं च यष्टवे. ऋग्वेद/1/13/6
  • विष्टारिणमोदनं ये पचन्ति नैनानवर्तिः सचते कदा चन. आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः . 3. आथर्ववेद/4/34/3
  • विष्टारिणमोदनं ये पचन्ति नैनान्यमः परि मुष्णाति रेतः. रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति . 4. आथर्ववेद/4/34/4
  • विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य . असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय . ऋग्वेद/9/89/6
  • विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः. सौधन्वना ॠभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः . ऋग्वेद/1/110/4
  • विषूचो अश्वान्युयुजे वनेजा ॠजीतिभी रशनाभिर्गृभीतान् . चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः . ऋग्वेद/10/79/7
  • विषूच्येतु कृन्तती पिनाकमिव बिभ्रती. विष्वक्पुनर्भुवा मनो .असमृद्धा अघायवः . 2. आथर्ववेद/1/27/2
  • विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते . तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः . ऋग्वेद/10/43/3
  • विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते. तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः . 3. आथर्ववेद/20/17/3
  • विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत . क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः . ऋग्वेद/8/20/26
  • विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् . हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि . ऋग्वेद/7/77/2
  • विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम्. अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम्. ऋग्वेद/2/24/12
  • विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः . 4. आथर्ववेद/9/7/4
  • विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी. वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु . 6. आथर्ववेद/12/1/6
  • विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम्. प्र निस्वरं चातयस्वामीवाम् .7. ऋग्वेद/7/1/7
  • विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः . व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि.888 Samveda/888
  • विश्वा धामानि विश्वचक्ष ॠभ्वसः प्रभोस्ते सतः परि यन्ति केतवः . व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि . ऋग्वेद/9/86/5
  • विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु . शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि . ऋग्वेद/8/53/4
  • विश्वा हि मर्त्यत्वनानुकामा शतक्रतो . अगन्म वज्रिन्नाशसः . ऋग्वेद/8/92/13
  • विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः . ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम् . ऋग्वेद/10/63/2
  • विश्वा रोधांसि प्रवतश्च पूर्वीर्द्यौरृष्वाज्जनिमन्नेजत क्षाः. आ मातरा भरति शुष्म्या गोर्नृवत्परिज्मन्नोनुवन्त वाताः .4. ऋग्वेद/4/22/4
  • विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे. वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति .2. ऋग्वेद/5/81/2
  • विश्वा रूपाणि प्रतिमुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे. वि नाकमख्यत् सविता वरेण्योऽनु प्रयाणमुषसो विराजति .3 . Yajurveda/12/3
  • विश्वा रूपाण्याविशन्पुनानो याति हर्यतः . यत्रामृतास आसते . ऋग्वेद/9/25/4
  • विश्वा सोम पवमान द्युम्नानीन्दवा भर . विदाः सहस्रिणीरिषः . ऋग्वेद/9/40/4
  • विश्वा उत त्वया वयं धारा उदन्याइव. अति गाहेमहि द्विषः. ऋग्वेद/2/7/3
  • विश्वा वसूनि संजयन्पवस्व सोम धारया . इनु द्वेषांसि सध्र्यक् . ऋग्वेद/9/29/4
  • विश्वाऽआशा दक्षिणसद् विश्वान् देवानयाडिह. स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना .10 . Yajurveda/38/10
  • विश्वाँ अर्यो विपश्चितोऽति ख्यस्तूयमा गहि . अस्मे धेहि श्रवो बृहत् . ऋग्वेद/8/65/9
  • विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा . सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना . ऋग्वेद/8/35/2
  • विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे . क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् . ऋग्वेद/8/97/10
  • विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे. क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् . 1. आथर्ववेद/20/54/1
  • विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे . क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम्.370 Samveda/370
  • विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे . क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम्.930 Samveda/930
  • विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः. रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम .8. आथर्ववेद/3/15/8
  • विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः . उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य . ऋग्वेद/10/37/7
  • विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम्. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/100/19
  • विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम्. तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः . ऋग्वेद/1/102/11
  • विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे. करदिन्नः सुराधसः. ऋग्वेद/3/53/13
  • विश्वामित्रजमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव. शर्दिर्नोअत्रिरग्रभीन्नमोभिः सुसंशासः पितरो मृडता नः .16. आथर्ववेद/18/3/16
  • विश्वानरस्य वस्पतिमनानतस्य शवसः . एवैश्च चर्षणीनामूती हुवे रथानाम् . ऋग्वेद/8/68/4
  • विश्वानरस्य वस्पतिमनानतस्य शवसः . एवैश्च चर्षणीनामूती हुवे रथानाम्.364 Samveda/364
  • विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् . सास्मासु धा गोमदश्वावदुक्थ्य 1 मुषो वाजं सुवीर्यम् . ऋग्वेद/1/48/12
  • विश्वान्देवान्हवामहे मरुतः सोमपीतये. उग्रा हि पृश्निमातरः. ऋग्वेद/1/23/10
  • विश्वान्देवानिदं ब्रूमः सत्यसंधानृतावृधः. विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः . 19. आथर्ववेद/11/6/19
  • विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता. अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते . ऋग्वेद/1/166/9
  • विश्वानि देव सवितर्दुरितानि परा सुव. यद्भद्रं तन्न आ सुव .5. ऋग्वेद/5/82/5
  • विश्वानि देव सवितर्दुरितानि परा सुव. यद्भद्रं tanna.aaa सुव .3 . Yajurveda/30/3
  • विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति. विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः . ऋग्वेद/1/92/9
  • विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि. अग्ने अत्रिवन्नमसा गृणानो3स्माकं बोध्यविता तनूनाम् .9. ऋग्वेद/5/4/9
  • विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः. अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः . 6. आथर्ववेद/20/77/6
  • विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः. अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः .6. ऋग्वेद/4/16/6
  • विश्वानि विश्वमनसो धिया नो वृत्रहन्तम . उग्र प्रणेतरधि षू वसो गहि . ऋग्वेद/8/24/7
  • विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति. सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम. ऋग्वेद/2/40/5
  • विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद .11. आथर्ववेद/15/3/11
  • विश्वासां भुवां पते विश्वस्य मनसस्पते विश्वस्य वचसस्पते सर्वस्य वचसस्पते. देवश्रुत्त्वं देव घर्म देवो देवान् पाह्यत्र प्रावीरनु वां देववीतये. मधु माध्वीभ्यां मधु माधूचीभ्याम् .18 . Yajurveda/37/18
  • विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम्. शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमाः स्तोतृभ्यो ये च ददति .8. ऋग्वेद/6/48/8
  • विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे. अतिथिं मानुषाणां पितुर्न यस्यासया. अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः . ऋग्वेद/1/127/8
  • विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् . तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत् . ऋग्वेद/10/139/4
  • विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः . यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः . ऋग्वेद/10/139/5
  • विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम्. तथा करद्वसुपतिर्वसूनां देवाँ ओहानोऽवसागमिष्ठः .5. ऋग्वेद/6/52/5
  • विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा . सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना . ऋग्वेद/8/35/3
  • विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते. अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम्. ऋग्वेद/2/21/1
  • विश्वजित्कल्याण्यै᳡ मा परि देहि. कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाद्यच्च नः स्वम् . 3. आथर्ववेद/6/107/3
  • विश्वजित्त्रायमाणायै मा परि देहि. त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाद्यच्च नः स्वम् . 1. आथर्ववेद/6/107/1
  • विश्वकर्मा ह्यजनिष्ट deva.aaadid गन्धर्वोऽअभवद् द्वितीयः. तृतीयः पिता जनितौषधीनामपां गर्भं व्यंदधात् पुरुत्रा .32 . Yajurveda/17/32
  • विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन्क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि. स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा . 7. आथर्ववेद/19/17/7
  • विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम्. विश्वस्मै प्राणायाऽपानाय व्यानाय विश्वं ज्योतिर्यच्छ. वायुष्टेऽधिपतिस्तया देवतयाङ्गिरस्वद् ध्रुवा सीद .14 . Yajurveda/14/14
  • विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीमन्तरिक्षं यच्छान्तरिक्षं दृंहान्तरिक्षं मा हिंसीः. विश्वस्मै प्राणायाऽपानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय. वायुष्ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद .12 . Yajurveda/14/12
  • विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् . तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः . ऋग्वेद/10/82/2
  • विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु. ये माऽघायव उदीच्या दिशो᳡.अभिदासात् . 7. आथर्ववेद/19/18/7
  • विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम्. मुह्यन्त्वन्येऽअभितः सपत्नाऽइहास्माकं मघवा सूरिरस्तु .22 . Yajurveda/17/22
  • विश्वकर्मन् हविषा वर्द्धनेन त्रातारमिन्द्रमकृणोरवध्यम्. तस्मै विशः समनमन्त पूर्वीरयमुग्रो विहव्यो यथासत् .24 . Yajurveda/17/24
  • विश्वकर्मन् हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम्. तस्मै विशः समनमन्त पूर्वीरयमुग्रो विहव्यो यथासत्. उपयामगृहीतोऽसीन्द्राय त्वा vishvakarmaNa.aeSha ते योनिरिन्द्राय त्वा विश्वकर्मणे .46. Yajurveda/8/46
  • विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् . मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु . ऋग्वेद/10/81/6
  • विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्व3.m स्वा हि ते . मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु.1589 Samveda/1589
  • विश्वकर्म्मा विमनाऽआद्विहाया धाता विधाता परमोत सन्दृक्. तेषामिष्टानि समिषा मदन्ति यत्रा sapta.aRRiShiin para.aekamaahuH .26 . Yajurveda/17/26
  • विश्वमन्यामभीवार तदन्यस्यामधि श्रितम्. दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः .4. आथर्ववेद/1/32/4
  • विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी . अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः . ऋग्वेद/1/48/8
  • vishvambhara vishvena maa bharasaa paahi svaahaa . 5. Atharvaveda/2/16/5
  • विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति. वृत्रहा सोमपीतये. ऋग्वेद/1/16/8
  • विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम्. शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः . 2. आथर्ववेद/2/32/2
  • विश्वरूपां सुभगामच्छावदामि जीवलाम्. सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः .3. आथर्ववेद/6/59/3
  • विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् . आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् . ऋग्वेद/10/88/12
  • विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् . गोपामृतस्य विर्भरत्.840 Samveda/840
  • विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् . गोपामृतस्य विर्भरत् . ऋग्वेद/9/48/4
  • विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः . स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे . ऋग्वेद/10/36/3
  • विश्वस्मात्सीमधमाँ इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः. अबाधेथाममृणतं नि शत्रूनविन्देथामपचितिं वधत्रैः .4. ऋग्वेद/4/28/4
  • विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय. अग्निष्ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद .19 . Yajurveda/13/19
  • विश्वस्वं᳡ मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्. शिवां स्योनामनु चरेम विश्वहा . 17. आथर्ववेद/12/1/17
  • विश्वस्य दूतममृतं विश्वस्य दूतममृतम्. स योजतेऽअरुषा विश्वभोजसा स दुद्रवत् स्वांहुतः .33 . Yajurveda/15/33
  • विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि . सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् . ऋग्वेद/1/48/10
  • विश्वस्य हि प्रचेतसा वरुण मित्र राजथः. ईशाना पिप्यतं धियः .2. ऋग्वेद/5/71/2
  • विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु . यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् . ऋग्वेद/10/37/5
  • विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति. आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन्. ऋग्वेद/2/38/2
  • विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः . वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च . ऋग्वेद/10/45/6
  • विश्वस्य केतुर्भुवनस्य garbha.aaa rodasii.aapRRiNaajjaayamaanaH. वीडुं चिदद्रिमभिनत् परायञ्जना यदग्निमयजन्त पञ्च .23 . Yajurveda/12/23
  • विश्वस्य मूर्द्धन्नधि तिष्ठसि श्रितः समुद्रे ते हृदयमप्स्वायुरपो दत्तोदधिं भिन्त. दिवस्पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो नो वृष्ट्याव .55 . Yajurveda/18/55
  • vishvasya pra stobha puro vaa sanyadi veha nuunam.450 Samveda/450
  • विश्वस्य राजा पवते स्वर्दृश ॠतस्य धीतिमृषिषाळवीवशत् . यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः . ऋग्वेद/9/76/4
  • विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् . सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः . ऋग्वेद/10/81/3
  • विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्. सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् deva.aekaH .19 . Yajurveda/17/19
  • विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे.437 Samveda/437
  • विश्ववेदसो रयिभिः समोकसः संमिश्लासस्तविषीभिर्विरप्शिनः. अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः . ऋग्वेद/1/64/10
  • विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम्. वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावानप तद्विनक्तु . 19. आथर्ववेद/12/3/19
  • विश्वव्यचाश्चर्मौषधयो लोमानि नक्षत्राणि रूपम् . 15. आथर्ववेद/9/7/15
  • विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते. यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् . 2. आथर्ववेद/19/38/2
  • विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः. दैवीर्मनुष्येसषवो ममामित्रान्वि विध्यत . 2. आथर्ववेद/1/19/2
  • विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः . विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे . ऋग्वेद/10/35/13
  • विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त. उत्स आसां परमे सधस्थ ॠतस्य पथा सरमा विदद्गाः .8. ऋग्वेद/5/45/8
  • विश्वे चनेदना त्वा देवास इन्द्र युयुधुः. यदहा नक्तमातिरः .3. ऋग्वेद/4/30/3
  • विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः . नासत्यावब्रुवन्देवाः पुनरा वहतादिति . ऋग्वेद/10/24/5
  • विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम्. वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः .7. ऋग्वेद/6/9/7
  • विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म . मा वो वचां सि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम.610 Samveda/610
  • विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म. मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम .14. ऋग्वेद/6/52/14
  • विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः. आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम . 2. आथर्ववेद/6/47/2
  • विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये. देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः .13. ऋग्वेद/5/51/13
  • विश्वे देवा ॠतावृध ॠतुभिर्हवनश्रुतः. जुषन्तां युज्यं पयः .10. ऋग्वेद/6/52/10
  • विश्वे देवा उपरिष्टादुब्जन्तो यन्त्वोजसा. मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् . 13. आथर्ववेद/8/8/13
  • विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन्. मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः . 1. आथर्ववेद/1/30/1
  • विश्वे देवाऽअंशुषु न्युंप्तो विष्णुराप्रीतपाऽआप्याय्यमानो यमः सूयमानो विष्णुः सम्भ्रियमाणो वायुः पूयमानः शुक्रः पूतः. शुक्रः क्षीरश्रीर्मन्थी सक्तुश्रीः .57. Yajurveda/8/57
  • विश्वे देवाः सह धीभिः पुरंध्या मनोर्यजत्रा अमृता ॠतज्ञाः . रातिषाचो अभिषाचः स्वर्विदः sva1र्गिरो ब्रह्म सूक्तं जुषेरत . ऋग्वेद/10/65/14
  • विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य . प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि . ऋग्वेद/10/52/1
  • विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ. ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् .13. ऋग्वेद/6/52/13
  • विश्वे देवाः शृणुतेमं हवं मे येऽअन्तरिक्षे ya.aupa द्यवि ष्ठ. येऽअग्निजिह्वाऽउत वा यजत्राऽआसद्यास्मिन् बर्हिषि मादयध्वम् .53 . Yajurveda/33/53
  • विश्वे देवाः स्वाहाकृतिं पवमानस्या गत . वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः . ऋग्वेद/9/5/11
  • विश्वे देवास आ गत शृणुता म इमं हवम्. एदं बर्हिर्नि षीदत .7. ऋग्वेद/6/52/7
  • विश्वे देवास आ गत शृणुता म इमं हवम्. एदं बर्हिर्नि षीदत. ऋग्वेद/2/41/13
  • विश्वे devaasa.aaagata शृणुता ma.aima.n हवम्. एदं बर्हिर्निषीदत. उपयामगृहीतोऽसि विश्वेभ्यस्त्वा devebhya.aeSha ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः .34. Yajurveda/7/34
  • विश्वे देवाश्चमसेषून्नीतोऽसुर्होमायोद्यतो रुद्रो हूयमानो वातोऽभ्यावृतो नृचक्षाः प्रतिख्यातो भक्षो भक्ष्यमाणः पितरो नाराशंसाः .58. Yajurveda/8/58
  • विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्त्सोमवत्या वचस्यया . रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्न जम्भैस्तृष्वन्नमावयत् . ऋग्वेद/10/113/8
  • विश्वे देवासो अप्तुरः सुतमागन्त तूर्णयः. उस्रा इव स्वसराणि. ऋग्वेद/1/3/8
  • विश्वे देवासो अस्रिध एहिमायासो अद्रुहः. मेधं जुषन्त वह्नयः. ऋग्वेद/1/3/9
  • विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः . अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः . ऋग्वेद/8/27/4
  • विश्वे हि त्वा सजोषसो देवासो दूतमक्रत . श्रुष्टी देव प्रथमो यज्ञियो भुवः . ऋग्वेद/8/23/18
  • विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः. होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु .3. ऋग्वेद/5/23/3
  • विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा. व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः .3. ऋग्वेद/5/67/3
  • विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते. वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना. ऋग्वेद/2/16/4
  • विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः . भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः . ऋग्वेद/8/62/7
  • विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः. परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः .5. ऋग्वेद/6/67/5
  • विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः . सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये . ऋग्वेद/10/63/11
  • विश्वेऽअद्य मरुतो vishva.auutii विश्वे भवन्त्वग्नयः समिद्धाः. विश्वे नो देवाऽअवसा गमन्तु विश्वमस्तु द्रविणं वाजोऽअस्मै .52 . Yajurveda/33/52
  • विश्वेऽअद्य मरुतो vishva.auutii विश्वे भवन्त्वग्नयः समिद्धाः. विश्वे नो देवाऽअवसागमन्तु विश्वमस्तु द्रविणं वाजोऽअस्मे .31 . Yajurveda/18/31
  • विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना. पिबा मित्रस्य धामभिः. ऋग्वेद/1/14/10
  • विश्वेभिः सोम्यं madhvagna.aindreNa वायुना. पिबा मित्रस्य धामभिः .10 . Yajurveda/33/10
  • विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः . चनो घाः सहसा यहो.1617 Samveda/1617
  • विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः. चनो धाः सहसो यहो. ऋग्वेद/1/26/10
  • विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः. स ॠणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ॠतस्य धर्तरि. ऋग्वेद/2/23/17
  • विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम्. षळस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः. ऋग्वेद/2/13/10
  • विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते. एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम्. ऋग्वेद/3/54/8
  • विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान . स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः . ऋग्वेद/10/2/6
  • विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै. सं या रश्मेव यमतुर्यमिष्ठा द्वा जनाँ असमा बाहुभिः स्वैः .1. ऋग्वेद/6/67/1
  • विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम्. अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः .20. ऋग्वेद/4/1/20
  • विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम्. agnirdevaanaamava.aaavRRiNaanaH सुमृडीको भवतु जातवेदाः .16 . Yajurveda/33/16
  • विश्वेषामिह स्तुहि होतॄणां यशस्तमम् . अग्निं यज्ञेषु पूर्व्यम् . ऋग्वेद/8/102/10
  • विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः . कृपयतो नूनमत्यथ . ऋग्वेद/8/46/16
  • विश्वेषामिरज्यवो देवानां वार्महः . विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः . ऋग्वेद/10/93/3
  • विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्. तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि. इन्द्रं न यज्ञैश्चितयन्त आयवः स्तोमेभिरिन्द्रमायवः . ऋग्वेद/1/131/2
  • विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्व᳡H सनिष्यवः पृथक्. तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि. इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः . 1. आथर्ववेद/20/72/1
  • विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते . पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ॠषिबन्धवे . ऋग्वेद/8/100/6
  • विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः . शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् . ऋग्वेद/8/77/10
  • विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम्. विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे .1. ऋग्वेद/5/50/1
  • विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम्. विश्वो raaya.aiShudhyati द्युम्नं वृणीत पुष्यसे स्वाहा .67 . Yajurveda/11/67
  • विश्वो देवस्य नेतुर्मर्त्तो वुरीत सख्यम्. विश्वो raaya.aiShudhyati द्युम्नं वृणीत पुष्यसे स्वाहा .21 . Yajurveda/22/21
  • विश्वो देवस्य नेतुर्मर्त्तो वुरीत सख्यम्. विश्वो raaya.aiShudhyati द्युम्नं वृणीत पुष्यसे स्वाहा .8. Yajurveda/4/8
  • विश्वो hya1न्यो अरिराजगाम ममेदह श्वशुरो ना जगाम . जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात् . ऋग्वेद/10/28/1
  • विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत्. विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे. विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति . ऋग्वेद/1/128/6
  • विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः . पुनानस्य प्रभूवसोः . ऋग्वेद/9/35/6
  • विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः. न वै कुमारि तत्तथा यथा कुमारि मन्यसे . 1. आथर्ववेद/20/133/1
  • वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथ्यंं च ma.aRRiddha.m च ma.aRRiddhishcha म क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे यज्ञेन कल्पन्ताम् .11 . Yajurveda/18/11
  • वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः. इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः .6. ऋग्वेद/5/34/6
  • विवाहां ज्ञातीन्त्सर्वानपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना . 44. आथर्ववेद/12/5/44
  • विवस्वान्नोअभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः. इहेमे वीरा बहवोभवन्तु गोमदश्ववन्मय्यस्तु पुष्टम् .61. आथर्ववेद/18/3/61
  • विवस्वान्नोअमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु. इमान्रक्षतु पुरुषानाजरिम्णो मो ष्वे᳡षामसवो यमं गुः .62. आथर्ववेद/18/3/62
  • विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः. अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते. ऋग्वेद/3/32/14
  • विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे . य इन्द्र जठरेषु ते.1661 Samveda/1661
  • विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे . य इन्द्र जठरेषु ते . ऋग्वेद/8/92/23
  • वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः. यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः .5. ऋग्वेद/7/28/5
  • वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः. यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः .5. ऋग्वेद/7/29/5
  • वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः. यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः .5. ऋग्वेद/7/30/5
  • व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे. पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः. ऋग्वेद/3/26/6
  • व्रात्याअसीदीयमान एव स प्रजापतिं समैरयत् .1. आथर्ववेद/15/1/1
  • व्रात्याभ्यां स्वाहा . 25. आथर्ववेद/19/23/25
  • व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि . पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् . ऋग्वेद/10/101/8
  • व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि. पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् . 4. आथर्ववेद/19/58/4
  • व्रतं च ma.aRRitavashcha मे तपश्च मे संवत्सरश्च मेऽहोरात्रेऽऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् .23 . Yajurveda/18/23
  • व्रतं कृणुताग्निर्ब्रह्माग्निर्यज्ञो वनस्पतिर्यज्ञियः. दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नोऽअसद्वशे. ये देवा मनोजाता मनोयुजो दक्षक्रतवस्ते नोऽवन्तु ते नः पान्तु तेभ्यः स्वाहा .11. Yajurveda/4/11
  • व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ. त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम्. ऋग्वेद/3/6/5
  • व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम्. दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते .30 . Yajurveda/19/30
  • व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना. नि बर्हिषि सदतं सोमपीतये .2. ऋग्वेद/5/72/2
  • व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह. तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे . 4. आथर्ववेद/7/74/4
  • व्रेशीनां त्वा पत्मन्नाधूनोमि. कुकूननानां त्वा पत्मन्नाधूनोमि. भन्दनानां त्वा पत्मन्नाधूनोमि मदिन्तमानां त्वा पत्मन्नाधूनोमि मधुन्तमानां त्वा पत्मन्नाधूनोमि शुक्रं त्वा shukra.aaadhuunomyahno रूपे सूर्यस्य रश्मिषु .48. Yajurveda/8/48
  • व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे प्रियङ्गवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् .12 . Yajurveda/18/12
  • व्रीहिमत्तं यवमत्तमथो माषमथो तिलम्. एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च . 2. आथर्ववेद/6/140/2
  • वृज्याम ते परि द्विषोऽरं ते शक्र दावने . गमेमेदिन्द्र गोमतः . ऋग्वेद/8/45/10
  • वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना . यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः . ऋग्वेद/7/68/8
  • वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति . सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया.1692 Samveda/1692
  • वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति . सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया . ऋग्वेद/8/66/8
  • वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति. सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया . 2. आथर्ववेद/20/97/2
  • वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम्. शरुमस्मद्यावय दिद्युमिन्द्र . 3. आथर्ववेद/1/2/3
  • वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला. जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि . 3. आथर्ववेद/5/5/3
  • वृक्षाश्चिन्मे अभिपित्वे अरारणुः . गां भजन्त मेहनाश्वं भजन्त मेहना . ऋग्वेद/8/4/21
  • वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः . अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत् . ऋग्वेद/10/27/22
  • वृसाकपायि रेवति सुपुत्र आदु सुस्नुषे. घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः . 13. आथर्ववेद/20/126/13
  • वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः . वृषा यज्ञो यमिन्वसि वृषा हवः . ऋग्वेद/8/13/32
  • वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः. वृषन्निन्द्र वृषभिर्वृत्रहन्तम .2. ऋग्वेद/5/40/2
  • वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा. अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि .3. ऋग्वेद/6/48/3
  • वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे . पवमान स्वाध्यः . ऋग्वेद/9/65/4
  • वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे . पवमान स्वर्दृशम्.480 Samveda/480
  • वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे . पवमान स्वर्दृशम्.784 Samveda/784
  • वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः. स्वक्षत्रं ते धृषन्मनः सत्राहमिन्द्र पौंस्यम् .4. ऋग्वेद/5/35/4
  • वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं सुसूव. प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः .5. ऋग्वेद/7/20/5
  • वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ॠजीषी. अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः .1. ऋग्वेद/6/24/1
  • वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः . प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः.559 Samveda/559
  • वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः . प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः.821 Samveda/821
  • वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः . क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः . ऋग्वेद/9/86/19
  • वृषा मतीनांपवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः. प्राणः सिन्धूनांकलशाँ अचिक्रददिन्द्रस्य हार्दिमाविशन्मनीषया .58. आथर्ववेद/18/4/58
  • वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते. अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः . 3. आथर्ववेद/5/13/3
  • वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः. स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते . 8. आथर्ववेद/20/17/8
  • वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः . स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते . ऋग्वेद/10/43/8
  • वृषा पवस्व धारया मरुत्वते च मत्सरः . विश्वा दधान ओजसा . ऋग्वेद/9/65/10
  • वृषा पवस्व धारया मरुत्वते च मत्सरः . विश्वा दधान ओजसा.469 Samveda/469
  • वृषा पवस्व धारया मरुत्वते च मत्सरः . विश्वा दधान ओजसा.803 Samveda/803
  • वृषा पुनान आयुं षि स्तनयन्नधि बर्हिषि . हरिः सन्योनिमासदः.1000 Samveda/1000
  • वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि . हरिः सन्योनिमासदत् . ऋग्वेद/9/19/3
  • वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम् . इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम्.806 Samveda/806
  • वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम् . इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् . ऋग्वेद/9/97/13
  • वृषा सोम द्युमां असि वृषा देव वृषव्रतः . वृषा धर्माणि दध्रिषे.504 Samveda/504
  • वृषा सोम द्युमां असि वृषा देव वृषव्रतः . वृषा धर्माणि दध्रिषे.781 Samveda/781
  • वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः . वृषा धर्माणि दधिषे . ऋग्वेद/9/64/1
  • वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर . वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम् . ऋग्वेद/8/33/12
  • वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा. वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि. ऋग्वेद/2/16/6
  • वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः . वावन्थ हि प्रतिष्टुतिं वृषा हवः . ऋग्वेद/8/13/33
  • वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः. वृषन्निन्द्र वृषभिर्वृत्रहन्तम .3. ऋग्वेद/5/40/3
  • वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम्. स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः .5. ऋग्वेद/5/36/5
  • वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः . स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा . ऋग्वेद/9/108/12
  • वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः . रैवत्येव महसा चारवः स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् . ऋग्वेद/10/94/10
  • वृषा वृषन्धिं चतुरश्रिमस्यन्नुग्रो बाहुभ्यां नृतमः शचीवान्. श्रिये परुष्णीमुषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये .2. ऋग्वेद/4/22/2
  • वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः . विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ॠतून् . ऋग्वेद/10/11/1
  • वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः . सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति . ऋग्वेद/9/91/3
  • वृषा वृष्णेदुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः. विश्वं स वेद वरुणोयथा धिया स यज्ञियो यजति यज्ञियाँ ऋतून् .18. आथर्ववेद/18/1/18
  • वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः . वृषणा द्यावापृथिवी ॠतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः . ऋग्वेद/10/66/6
  • वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा. ईशानो अप्रतिष्कुतः . 14. आथर्ववेद/20/70/14
  • वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा. ईशानो अप्रतिष्कुतः. ऋग्वेद/1/7/8
  • वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे . घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/13
  • वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः . दुहन्ति शक्मना पयः . ऋग्वेद/9/34/3
  • वृषारवाय वदते यदुपावति चिच्चिकः . आघाटिभिरिव धावयन्नरण्यानिर्महीयते . ऋग्वेद/10/146/2
  • वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभः स्तियानाम्. वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय .21. ऋग्वेद/6/44/21
  • वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे. स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा .3. आथर्ववेद/6/48/3
  • वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य. आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् .7. आथर्ववेद/2/5/7
  • वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य . आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजा महीनाम् . ऋग्वेद/1/32/3
  • वृषायमिन्द्र ते रथ उतो ते वृषणा हरी . वृषा त्वं शतक्रतो वृषा हवः . ऋग्वेद/8/13/31
  • वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः. देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि. ऋग्वेद/3/7/9
  • वृषभं चर्षणीनां विश्वरूपमदाभ्यम्. बृहस्पतिं वरेण्यम्. ऋग्वेद/3/62/6
  • वृषभं वाजिनं वयं पौर्णमासं यजामहे. स नो ददात्वक्षितां रयिमनुपदस्वतीम् . 2. आथर्ववेद/7/80/2
  • वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् . मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः . ऋग्वेद/10/86/15
  • वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्. मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः . 15. आथर्ववेद/20/126/15
  • वृषभो᳡सि स्वर्ग ऋषीनार्षेयान्गच्छ. सुकृतां लोके सीद तत्र नौ संस्कृतम् . 35. आथर्ववेद/11/1/35
  • वृषणं धीभिरप्तुरं सोममृतस्य धारया . मती विप्राः समस्वरन् . ऋग्वेद/9/63/21
  • वृषणं त्वा वयं वृषन्वृषणः समिधीमहि . अग्ने दीद्यतं बृहत्.1540 Samveda/1540
  • वृषणं त्वा वयं वृषन्वृषणः समिधीमहि. अग्ने दीद्यतं बृहत् . 3. आथर्ववेद/20/102/3
  • वृषणं त्वा वयं वृषन्वृषणः समिधीमहि. अग्ने दीद्यतं बृहत्. ऋग्वेद/3/27/15
  • वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना . आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत . ऋग्वेद/8/20/10
  • वृषणस्ते अभीशवो वृषा कशा हिरण्ययी . वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो . ऋग्वेद/8/33/11
  • वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः. ते त्वा मदन्तु दावने महे चित्राय राधसे. गीर्भिर्गिर्वाहः स्तवमान आ गहि सुमृळीको न आ गहि . ऋग्वेद/1/139/6
  • वृश्च दर्भ सपत्नान्मे वृश्च मे पृतनायतः. वृश्च मे सर्वान्दुर्हार्दो वृश्च मे द्विषतो मणे . 7. आथर्ववेद/19/28/7
  • वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह . 62. आथर्ववेद/12/5/62
  • वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम्. वृषा विश्वस्य भूतस्य त्वमेकवृषो भव . 1. आथर्ववेद/6/86/1
  • वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् . स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः . ऋग्वेद/9/76/5
  • वृषेव यूथे सहसा विदानो गव्यन्नभि रुव संधनाजित्. शुचा विध्य हृदयं परेषां हित्वा ग्रामान्प्रच्युता यन्तु शत्रवः . 3. आथर्ववेद/5/20/3
  • vRRiShNa.auurmirasi राष्ट्रदा राष्ट्रं मे देहि स्वाहा vRRiShNa.auurmirasi राष्ट्रदा राष्ट्रममुष्मै देहि vRRiShaseno.n.asi राष्ट्रदा राष्ट्रं मे देहि स्वाहा vRRiShaseno.n.asi राष्ट्रदा राष्ट्रममुष्मै देहि .2. Yajurveda/10/2
  • वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे. वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति. ऋग्वेद/2/16/5
  • वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः . स त्वं वृषन्वृषेदसि.782 Samveda/782
  • वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः . सत्यं वृषन्वृषेदसि . ऋग्वेद/9/64/2
  • वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः. अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः . ऋग्वेद/1/64/1
  • वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः. अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् .5. ऋग्वेद/5/31/5
  • वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति. गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना .10. ऋग्वेद/5/41/10
  • वृषो अग्निः समिध्यतेऽश्वो न देववाहनः . तं हविष्मन्त ईडते.1539 Samveda/1539
  • वृषो अग्निः समिध्यतेऽश्वो न देववाहनः. तं हविष्मन्त ईडते . 2. आथर्ववेद/20/102/2
  • वृषो अग्निः समिध्यतेऽश्वो न देववाहनः. तं हविष्मन्त ईळते. ऋग्वेद/3/27/14
  • वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि . सहो नः सोम पृत्सु धाः . ऋग्वेद/9/8/8
  • वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि . सहो नः सोम पृत्सु धाः.1186 Samveda/1186
  • वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ . सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः . ऋग्वेद/9/96/14
  • वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम् . स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून् . ऋग्वेद/9/97/17
  • वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः . बृहन्तं गर्तमाशाते.1467 Samveda/1467
  • वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः. बृहन्तं गर्तमाशाते .5. ऋग्वेद/5/68/5
  • वृतेव यन्तं बहुभिर्वसव्यै3स्त्वे रयिं जागृवांसो अनु ग्मन्. रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् .3. ऋग्वेद/6/1/3
  • वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् . सिन्धोरूर्मा व्यक्षरन् . ऋग्वेद/9/21/3
  • वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा . हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम् . ऋग्वेद/7/83/9
  • वृत्रखादो वलं रुजः पुरां दर्मो अपामजः . स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः.1719 Samveda/1719
  • वृत्रखादो वलंरुजः पुरां दर्मो अपामजः. स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः. ऋग्वेद/3/45/2
  • वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः . मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि . ऋग्वेद/8/96/7
  • वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः . मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वारू पृतना जयासि.324 Samveda/324
  • वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे . विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् . ऋग्वेद/10/113/3
  • वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः. अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः .5. ऋग्वेद/6/11/5
  • vya1क्तून्रुद्रा व्यहानि शिक्वसो vya1न्तरिक्षं वि रजांसि धूतयः. वि यदज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ .4. ऋग्वेद/5/54/4
  • vya1न्तरिक्षमतिरन्मदे सोमस्य रोचना . इन्द्रो यदभिनद्वलम् . ऋग्वेद/8/14/7
  • vya1न्तरिक्षमतिरन्मदे सोमस्य रोचना. इन्द्रो यदभिनद्वलम् . 1. आथर्ववेद/20/28/1
  • vya1न्तरिक्षमतिरन्मदे सोमस्य रोचना. इन्द्रो यदभिनद्वलम् . 2. आथर्ववेद/20/39/2
  • vya1र्य इन्द्र तनुहि श्रवांस्योजः स्थिरेव धन्वनोऽभिमातीः . अस्मद्र्यग्वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व . ऋग्वेद/10/116/6
  • vya1स्मे अधि शर्म तत्पक्षा वयो न यन्तन . विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुतयो व ऊतयः . ऋग्वेद/8/47/3
  • vya1ञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः. प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन . ऋग्वेद/1/113/14
  • व्या3न्तरिक्षमतिरन्मदे सोमस्य रोचना . इन्द्रो यदभिनद्वलम्.1640 Samveda/1640
  • व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि. आदु ष्टेनमथो अहिं यातुधानमथो वृकम् . 4. आथर्ववेद/4/3/4
  • व्याघ्रेऽह्न्यजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः. स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम् .3. आथर्ववेद/6/110/3
  • व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः. विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः . 4. आथर्ववेद/4/8/4
  • व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा vya1हं कल्पयामि. स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि . 32. आथर्ववेद/12/2/32
  • व्याकूतय एषामिताथो चित्तानि मुह्यत. अथो यदद्यैषां हृदि तदेषां परि निर्जहि . 4. आथर्ववेद/3/2/4
  • व्यानडिन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः. आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे . 8. आथर्ववेद/20/76/8
  • व्यानळिन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः . आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे . ऋग्वेद/10/29/8
  • व्याप पूरुषः . 17. आथर्ववेद/20/131/17
  • व्यार्त्या पवमानो वि शक्रः पापकृत्यया. vya1हं सर्वेण पाप्मना वि यक्ष्मेण समायुषा . 2. आथर्ववेद/3/31/2
  • व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः . देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः . ऋग्वेद/10/110/5
  • व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः. देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः . 5. आथर्ववेद/5/12/5
  • व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः. देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः .30 . Yajurveda/29/30
  • व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत. अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः .3. ऋग्वेद/4/35/3
  • व्यनिनस्य धनिनः प्रहोषे चिदररुषः. कदा चन प्रजिगतो अदेवयोः . ऋग्वेद/1/150/2
  • व्यन्त्विन्नु येषु मन्दसानस्तृपत्सोमं पाहि द्रह्यदिन्द्र. अस्मान्त्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः. ऋग्वेद/2/11/15
  • व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः. इन्द्राविष्णू नृवदु षु स्तवाना शर्म नो यन्तममवद्वरूथम् .4. ऋग्वेद/4/55/4
  • व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः . महो राये तमु त्वा समिधीमहि . ऋग्वेद/8/23/16
  • व्यस्तभ्नाद् रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः. वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम् .3. ऋग्वेद/6/8/3
  • व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम्. अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे . 6. आथर्ववेद/3/25/6
  • व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते . सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू . ऋग्वेद/7/79/2
  • व्य᳡वात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्. अप त्वन्मृत्युं निरृतिमप यक्ष्मं नि दध्मसि . 21. आथर्ववेद/8/1/21
  • व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम् .13. ऋग्वेद/7/34/13
  • vyu1षा आवः पथ्या3 जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती . सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः . ऋग्वेद/7/79/1
  • vyu1षा आवो दिविजा ॠतेनाविष्कृण्वाना महिमानमागात् . अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः . ऋग्वेद/7/75/1
  • व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः. नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते .9. ऋग्वेद/5/79/9
  • व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् . तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत . ऋग्वेद/1/49/4
  • व्यूर्ण्वती दिवो अन्ताँ अबोध्यप स्वसारं सनुतर्युयोति. प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति . ऋग्वेद/1/92/11