Donation Appeal
Found 120 Results.
  • चाकॢप्रे तेन ॠषयो मनुष्या यज्ञे जाते पितरो नः पुराणे . पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे . ऋग्वेद/10/130/6
  • चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु. जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः .3. ऋग्वेद/7/26/3
  • चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः. रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः .3. ऋग्वेद/5/36/3
  • चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् . पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु . ऋग्वेद/10/73/9
  • चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् . पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु.331 Samveda/331
  • चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः . न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण . ऋग्वेद/1/33/8
  • चक्राथे हि सध्र्य1ङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः. ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् . ऋग्वेद/1/108/3
  • चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते . असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् . ऋग्वेद/9/77/5
  • चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः. आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम्. ऋग्वेद/3/16/4
  • चकृवांस ॠभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन्. यदावाख्यच्चमसाञ्चतुरः कृतानादित्त्वष्टा ग्नास्वन्तर्न्यानजे . ऋग्वेद/1/161/4
  • चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् . 25. आथर्ववेद/11/5/25
  • चक्षुरसि चक्षुर्मे दाः स्वाहा . 6. आथर्ववेद/2/17/6
  • चक्षुर्मुसलं काम उलूखलम् . 3. आथर्ववेद/11/3/3
  • चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः . चक्षुर्धाता दधातु नः . ऋग्वेद/10/158/3
  • चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः . सं चेदं वि च पश्येम . ऋग्वेद/10/158/4
  • चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम्. अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् . 4. आथर्ववेद/5/13/4
  • चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने . यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् . ऋग्वेद/10/82/1
  • चक्षुषः पिता मनसा हि धीरो घृतमेनेऽअजनन्नम्नमाने. यदेदन्ताऽअददृहन्त puurva.aaadid dyaavaapRRithivii.aaprathetaam .25 . Yajurveda/17/25
  • चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते. मेन्या मेनिरस्यमेनयस्ते सन्तु येस्माँ अभ्यघायन्ति . 9. आथर्ववेद/5/6/9
  • चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् . अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति.1177 Samveda/1177
  • चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् . अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति . ऋग्वेद/9/96/19
  • छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः . 5. आथर्ववेद/5/26/5
  • छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेते. सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा . 12. आथर्ववेद/8/9/12
  • छन्दःस्तुभः कुभन्यव उत्समा कीरिणो नृतुः. ते मे के चिन्न तायव ऊमा आसन्दृशि त्विषे .12. ऋग्वेद/5/52/12
  • चन्द्र यत्ते .अर्चिस्तेन तं प्रत्यर्च yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 3. आथर्ववेद/2/22/3
  • चन्द्र यत्ते हरस्तेन तं प्रति हर yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 2. आथर्ववेद/2/22/2
  • चन्द्र यत्ते शोचिस्तेन तं प्रति शोच yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 4. आथर्ववेद/2/22/4
  • चन्द्र यत्ते तपस्तेन तं प्रति तप yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः . 1. आथर्ववेद/2/22/1
  • चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु yo3 .अस्मान्द्वेष्टि यं वयं द्विष्मः .5. आथर्ववेद/2/22/5
  • चन्द्रमा अप्स्व1न्तरा सुपर्णो धावते दिवि. न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी . ऋग्वेद/1/105/1
  • चन्द्रमा अप्स्वां3न्तरा सुपर्णो धावते दिवि . न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी.417 Samveda/417
  • चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत . मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत . ऋग्वेद/10/90/13
  • चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत. मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत . 7. आथर्ववेद/19/6/7
  • चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायत. श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत .12 . Yajurveda/31/12
  • चन्द्रमा नक्षत्राणामधिपतिः स मावतु. अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा . 10. आथर्ववेद/5/24/10
  • चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः. तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु . 4. आथर्ववेद/19/19/4
  • चन्द्रमाऽअप्स्वंन्तरा सुपर्णो धावते दिवि. रयिं पिशङ्गं बहुलं पुरुस्पृहं हरिरेति कनिक्रदत् .90 . Yajurveda/33/90
  • चन्द्रमाअप्स्व1न्तरा सुपर्णो धावते दिवि. न वो हिरण्यनेमयः पदं विन्दन्तिविद्युतो वित्तं मे अस्य रोदसी .89. आथर्ववेद/18/4/89
  • चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम्. विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः. ऋग्वेद/3/3/5
  • चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ॠषीणाम् . पुरूणि रत्ना दधतौ nya1स्मे अनु पूर्वाणि चख्यथुर्युगानि . ऋग्वेद/7/70/4
  • चरन्वत्सो रुशन्निह निदातारं न विन्दते . वेति स्तोतव अम्ब्यम् . ऋग्वेद/8/72/5
  • छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा . मध्वः सोमस्य पीतये . ऋग्वेद/8/85/5
  • चरेदेवा त्रैहायणादविज्ञातगदा सती. वशां च विद्यान्नारद ब्राह्मणास्तर्ह्येष्याः᳡ . 16. आथर्ववेद/12/4/16
  • चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम्. सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् . ऋग्वेद/1/116/15
  • चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन. धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः . ऋग्वेद/1/64/14
  • चर्षणीधृतं मघवानमुक्थ्य1मिन्द्रं गिरो बृहतीरभ्यनूषत. वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे. ऋग्वेद/3/51/1
  • चर्षणीधृतं मघवानमुक्थ्या3मिन्द्रं गिरो बृहतीरभ्यनूषत . वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे.374 Samveda/374
  • चरुं पञ्चबिलमुखं घर्मोभीन्धे . 18. आथर्ववेद/11/3/18
  • चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय . वधैर्वधस्नवीङ्खय . ऋग्वेद/9/52/3
  • चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः . ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः . ऋग्वेद/9/89/5
  • चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे. ऋतजात ऋतावरि मधु मे मधुला करः . 4. आथर्ववेद/5/15/4
  • चतस्रश्च मेऽष्टौ च मेऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विंशतिश्च मे विंशतिश्च मे चतुर्विंशतिश्च मे चतुर्विंशतिश्च मेऽष्टाविंशतिश्च मेऽष्टाविंशतिश्च मे द्वात्रिंशच्च मे द्वात्रिंशच्च मे षट्त्रिंशच्च मे षट्त्रिंशच्च मे चत्वारिंशच्च मे चत्वारिंशच्च मे चतुश्चत्वारिंशच्च मे चतुश्चत्वारिंशच्च मेऽष्टाचत्वारिंशच्च मे यज्ञेन कल्पन्ताम् .25 . Yajurveda/18/25
  • चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत. देवा गर्भं समैरयन्तं व्यूर्णुवन्तु सूतवे . 2. आथर्ववेद/1/11/2
  • चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी . अराय्यं ब्रह्मणस्पते तीक्ष्णशृण्गोदृषन्निहि . ऋग्वेद/10/155/2
  • चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने. घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः .15. ऋग्वेद/5/30/15
  • चतुःस्रक्तिर्नाभिरृतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः. अप द्वेषोऽअप ह्वरोऽन्यव्रतस्य सश्चिम .20 . Yajurveda/38/20
  • चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्णाँ उदकेन दध्ना. एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः . 7. आथर्ववेद/4/34/7
  • चतुरश्चिद्ददमानाद्बिभीयादा निधातोः . न दुरुक्ताय स्पृहयेत् . ऋग्वेद/1/41/9
  • चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत्. बृहच्छरीरो विमिमान ॠक्वभिर्युवाकुमारः प्रत्येत्याहवम् . ऋग्वेद/1/155/6
  • चतुर्दंष्ट्राञ्छ्यावदतः कुम्भमुष्काँ असृङ्मुखान्. स्वभ्यसा ये चोद्भ्यसाः . 17. आथर्ववेद/11/9/17
  • चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त . आप्नानं तीर्थं क इह प्र वोचद्येन पथा प्रपिबन्ते सुतस्य . ऋग्वेद/10/114/7
  • चतुर्दशर्चेभ्यः स्वाहा . 11. आथर्ववेद/19/23/11
  • चतुर्धा रेतो अभवद्वशायाः. आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् . 29. आथर्ववेद/10/10/29
  • चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः. उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः . 19. आथर्ववेद/11/7/19
  • चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते. तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः . 9. आथर्ववेद/11/2/9
  • चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु. ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् . 4. आथर्ववेद/19/45/4
  • चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते . तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् . ऋग्वेद/10/114/3
  • चतुष्टयं युज्यते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम्. श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव . 3. आथर्ववेद/10/2/3
  • चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति. अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त . ऋग्वेद/1/162/18
  • चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति. अच्छिद्रा गात्रा वयुना कृणोतु परुष्परुरनुघुष्या वि शस्त .41 . Yajurveda/25/41
  • चतुस्त्रिंशत् तन्तवो ये वितत्निरे य इमं यज्ञं स्वधया ददन्ते. तेषां छिन्नं सम्वेतद्दधामि स्वाहा घर्मोऽअप्येतु देवान् .61. Yajurveda/8/61
  • चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह. षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः . 11. आथर्ववेद/11/7/11
  • चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते. त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान् .4. ऋग्वेद/5/47/4
  • चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य. त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश .3. ऋग्वेद/4/58/3
  • चत्वारि शृङ्गा त्रयोऽअस्य पादा द्वे शीर्षे सप्त हस्तासोऽअस्य. त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ 2.आअविवेश .91 . Yajurveda/17/91
  • चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति . त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ . ऋग्वेद/10/54/4
  • चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः. गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति . ऋग्वेद/1/164/45
  • चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः. गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या᳡ वदन्ति . 27. आथर्ववेद/9/10/27
  • चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति. मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः . ऋग्वेद/1/126/4
  • चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः. रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् . ऋग्वेद/1/122/15
  • चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके. ॠज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति .23. ऋग्वेद/7/18/23
  • चेतो हृदयं यकृन्मेधा व्रतं पुरीतत् . 11. आथर्ववेद/9/7/11
  • चिदसि मनासि धीरसि दक्षिणासि क्षत्रियासि यज्ञियास्यदितिरस्युभयतःशीर्ष्णी. सा नः सुप्राची सुप्रतीच्येधि मित्रस्त्वा पदि बध्नीतां पूषाऽध्वनस्पात्विन्द्रायाध्यक्षाय .19. Yajurveda/4/19
  • चिदसि तया देवतयाङ्गिरस्वद् ध्रुवा सीद. परिचिदसि तया देवतयाङ्गिरस्वद् ध्रुवा सीद .53 . Yajurveda/12/53
  • चिकित्विन्मनसं त्वा देवं मर्तास ऊतये. वरेण्यस्य तेऽवस इयानासो अमन्महि .3. ऋग्वेद/5/22/3
  • छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु . 43. आथर्ववेद/12/5/43
  • छिन्द्धि दर्भ सपत्नान्मे छिन्द्धि मे पृतनायतः. छिन्द्धि मे सर्वान्दुर्हार्दो छिन्द्धि मे द्विषतो मणे . 6. आथर्ववेद/19/28/6
  • छिन्ध्या च्छिन्धि प्र च्छिन्ध्यपि क्षापय क्षापय . 51. आथर्ववेद/12/5/51
  • चिते तद्वां सुराधसा रातिः सुमतिरश्विना . आ यन्नः सदने पृथौ समने पर्षथो नरा . ऋग्वेद/10/143/4
  • चित्पतिर्मा पुनातु वाक्पतिर्मा पुनातु देवो मा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः. तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम् .4. Yajurveda/4/4
  • चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे . अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्यां3चरन्.64 Samveda/64
  • चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे . अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं1 चरन् . ऋग्वेद/10/115/1
  • चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु . पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् . ऋग्वेद/8/21/18
  • चित्रं देवानां केतुरनीकं ज्योतिष्मान्प्रदिशः सूर्य उद्यन्. दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः . 13. आथर्ववेद/20/107/13
  • चित्रं देवानां केतुरनीकं ज्योतिष्मान्प्रदिशः सूर्य उद्यन्. दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः . 34. आथर्ववेद/13/2/34
  • चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः . आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च.629 Samveda/629
  • चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः. आ प्रा dyaavaapRRithivii.a अन्तरिक्षं suuryya.a आत्मा जगतस्तस्थुषश्च .46 . Yajurveda/13/46
  • चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः. आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च . ऋग्वेद/1/115/1
  • चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः. आप्रा dyaavaapRRithivii.aantarikSha.n suurya.aaatmaa जगतस्तस्थुषश्च स्वाहा .42. Yajurveda/7/42
  • चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः. आप्रा dyaavaapRRithivii.aantarikSha.n suurya.aaatmaa जगतस्तस्थुषश्च स्वाहा .42. Yajurveda/8/5
  • चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः. आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च . 14. आथर्ववेद/20/107/14
  • चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः. आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च . 35. आथर्ववेद/13/2/35
  • चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम् . यो वामोमानं दधते प्रियः सन् . ऋग्वेद/7/68/5
  • चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः. यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः. ऋग्वेद/2/34/10
  • चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये. स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि .4. ऋग्वेद/5/18/4
  • चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि. तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम् . 1. आथर्ववेद/19/7/1
  • चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षःसु रुक्माँ अधि येतिरे शुभे. अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः . ऋग्वेद/1/64/4
  • चित्रश्चिकित्वान्महिषः सुपर्ण आरोचयन्रोदसी अन्तरिक्षम्. अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्या᳡णि . 32. आथर्ववेद/13/2/32
  • चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः . रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः . ऋग्वेद/10/100/12
  • चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः. मरुतो अहिभानवः . ऋग्वेद/1/172/1
  • चित्रो यदभ्राट्छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु . ऋग्वेद/1/66/6
  • चित्तिं जुहोमि मनसा घृतेन यथा देवाऽइहागमन् वीतिहोत्राऽऋतावृधः. पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यं हविः .78 . Yajurveda/17/78
  • चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान्. राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य .11. ऋग्वेद/4/2/11
  • चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् . द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् . ऋग्वेद/10/85/7
  • चित्तिराउपबर्हणं चक्षुरा अभ्यञ्जनम्. द्यौर्भूमिः कोश आसीद्यदयात्सूर्यापतिम् .6. आथर्ववेद/14/1/6
  • चित्तिरपां दमे विश्वायुः सद्मेव धीराः संमाय चक्रुः . ऋग्वेद/1/67/10
  • चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि . यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् . ऋग्वेद/10/39/2
  • चोदयित्री सूनृतानां चेतन्ती सुमतीनाम्. यज्ञं दधे सरस्वती .85 . Yajurveda/20/85
  • चोदयित्री सूनृतानां चेतन्ती सुमतीनाम्. यज्ञं दधे सरस्वती. ऋग्वेद/1/3/11
  • च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान्. उद्यन्नादित्यो द्रविणेन तेजसा नीचैः सपत्नान्नुदतां मे सहस्वान् . 15. आथर्ववेद/9/2/15