Donation Appeal
Choose Mantra
Samveda/7

एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः। एभिर्वर्धास इन्दुभिः॥७

Veda : Samveda | Mantra No : 7

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ehyuu Shu bravaaNi te.agna itthetaraa giraH . ebhirvardhaasa indubhiH.7

Component Words :
aa . ihi . u . su . bravaaNi . te . agre . itthaa . itaraaH . giraH . ebhiH . vardhaase . indubhiH . .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : उस परमात्मा की मैं वेदवाणियों से स्तुति करता हूँ, यह कहते हैं।

पदपाठ : आ । इहि । उ । सु । ब्रवाणि । ते । अग्रे । इत्था । इतराः । गिरः । एभिः । वर्धासे । इन्दुभिः । ७।

पदार्थ : हे (अग्ने) परमात्मन् ! आप (आ इहि उ) मेरे हृदय-प्रदेश में आइये। मैं (ते) आपके लिए (इत्था) सत्य भाव से (इतराः) सामान्य-विलक्षण (गिरः) वेदवाणियों को (सु) सम्यक् प्रकार से, पूर्ण मनोयोग से (ब्रवाणि) बोलूँ, अर्थात् वेदवाणियों से आपकी स्तुति करूँ। आप (एभिः) इन मेरे द्वारा समर्पित किये जाते हुए (इन्दुभिः) भावपूर्ण भक्तिरस-रूप सोमरसों से (बर्धासे) वृद्धि को प्राप्त करें। जैसे चन्द्र-किरणों से समुद्र और वनस्पति बढ़ते हैं, यह ध्वनित होता है, क्योंकि इन्दु चन्द्र-किरणों का भी वाचक होता है ॥७॥

भावार्थ : मनुष्यकृत वाणियाँ सामान्य होती हैं, पर वेदवाणियाँ परमेश्वरकृत होने के कारण उनसे विलक्षण हैं। उनमें प्रत्येक पद साभिप्राय तथा विविध अर्थों का प्रकाशक है। उपासक लोग यदि उन वाणियों से परमात्मा को भजें और उसके प्रति अपने भक्तिरस-रूप सोमरसों को प्रवाहित करें, तो वह चन्द्र-किरणों से जैसे समुद्र, वनस्पति आदि बढ़ते हैं, वैसे उन भक्तिरसों से तृप्त होकर उन उपासकों के हृदय में अत्यन्त वृद्धि को प्राप्त करके उन्हें कृतकृत्य कर दे ॥७॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तं परमात्मानमहं वेदवाग्भिः स्तौमीत्याह।

पदपाठ : आ । इहि । उ । सु । ब्रवाणि । ते । अग्रे । इत्था । इतराः । गिरः । एभिः । वर्धासे । इन्दुभिः । ७।

पदार्थ : हे (अग्ने) परमात्मन् ! (आ इहि उ) आ याहि तावन्मदीये हृत्प्रदेशे। संहितायाम् ऊ इत्यत्र 'इकः सुञि' अ० ६।३।१३४ इति दीर्घः। अहम् (ते) तुभ्यम् (इत्था) सत्यभावेन। इत्थेति सत्यनाम। निघं० ३।१०। (इतराः२) सामान्यविलक्षणाः३ गिरः वेदवाचः सु सम्यक्, पूर्णमनोयोगेनेति भावः। संहितायाम् 'सुञः' अ० ८।३।१०७ इति षत्वम्। (ब्रवाणि) वदानि, वेदवाग्भिस्त्वां स्तवानीत्यर्थः। त्वम् (एभिः) एतैः मया समर्प्यमाणैः (इन्दुभिः) भावभरितैर्भक्तिरसरूपैः सोमैः। इन्दुरिति सोम उच्यते। 'सोमो वा इन्दुः'। श० २।२।३।२३। (बर्धासे) वर्धस्व, आप्यायितो भव। इन्दुशब्दस्य श्लिष्टत्वाद् यथा चन्द्रकिरणैः समुद्रा वनस्पतयश्च वर्धन्ते तथेति ध्वन्यते। वृधु वृद्धौ इति धातोर्लेटि 'लेटोऽडाटौ' अ० ३।४।९४ इत्याडागमः ॥७॥

भावार्थ : मनुष्यकृता वाचः सामान्याः, वेदवाचस्तु परमेश्वरकृतत्वात् तद्विलक्षणाः। तासु प्रत्येकं पदं साभिप्रायं विविधार्थप्रकाशकं च। उपासका जनाश्चेत् ताभिर्गीर्भिः परमात्मानं भजेरन् तं प्रति स्वकीयान् भक्तिरससोमांश्च प्रवाहयेयुस्तदाऽसौ चन्द्रकिरणैः समुद्रवनस्पत्यादिरिव तैः सोमरसैस्तृप्तिं नीतस्तेषां हृदये परमां वृद्धिं गतस्तान् कृतकृत्यान् विदध्यात् ॥७॥

टिप्पणी:१. ऋ० ६।१६।१६। य० २६।१३। साम० ७०५। दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातः।२. 'इत्था सत्या इत्यर्थः। इतरा अन्या असत्याः' इति वि०। 'इत्था इति निपातः अमुत्रेत्यर्थे च वर्तते। अत्र तु दूरस्य लक्षणा। दूरे सन्त्विति शेषः। इतरा गिरः शत्रूणां सम्बन्धिन्यः दुष्कृता इत्यर्थः। 'असूर्या ह वा इतरा गिरः' (ऐ० ब्रा० ३।४९) इति ह्यैतरेयकम्' इति भ०। 'इत्था इत्थम् अनेन प्रकारेण सुष्ठु ब्रवाणि इत्याशास्यते। ताः स्तुतीः शृण्वित्यर्थः। उ इत्येताः इतराः असुरैः कृताः स्तुतीः शृण्विति शेषः' इति सा०।३. Other; different, that is, more excellent—Griffith.