Donation Appeal
Choose Mantra
Samveda/49

अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम्। अग्नि राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः॥४९

Veda : Samveda | Mantra No : 49

In English:

Seer : sudiitipurumiiDhaavaa~Ngirasau tayorvaanyataraH | Devta : agniH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : agnimiiDiShvaavase gaathaabhiH shiirashochiSham . agni.m raaye purumiiDha shruta.m naro.agniH sudiitaye ChardiH.49

Component Words :
agnim. iiDiShvaa. avase. gaathaabhiH . shiirashochiSham.shiira.shochisham. agnim. raaye. purumiiDha.puru.miiDha. shrutam. naraH. agniH. sudiitaye.su.diitaye. ChardiH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : किसलिए मनुष्यों को परमात्मा की स्तुति करनी चाहिए, यह कहते हैं।

पदपाठ : अग्निम्। ईडिष्वा। अवसे। गाथाभिः । शीरशोचिषम्।शीर।शोचिशम्। अग्निम्। राये। पुरुमीढ।पुरु।मीढ। श्रुतम्। नरः। अग्निः। सुदीतये।सु।दीतये। छर्दिः।५।

पदार्थ : हे (पुरुमीढ) अनेक गुणों से सिक्त स्तोता ! तू (अवसे) रक्षा, प्रगति, सर्वजनप्रीति और तृप्तिलाभ के लिए (शीरशोचिषम्) सर्वत्र व्यापक ज्योतिवाले (अग्निम्) तेजस्वी परमात्मा की (गाथाभिः) मन्त्रवाणियों से (ईडिष्व) स्तुति और आराधना कर। (श्रुतम्) महिमा वर्णन करनेवाले वेदादि शास्त्रों से सुने हुए (अग्निम्) उस परमात्मा की, तू (राये) भौतिक एवं आध्यात्मिक सब प्रकार के धनों की प्राप्ति के लिए (ईडिष्व) स्तुति और आराधना कर। हे (नरः) पौरुषवान् मनुष्यो ! (अग्निः) जगत् का नायक परमात्मा (सुदीतये) उत्तम कर्मवाले पुरुषार्थी जन के लिए (छर्दिः) शरण होता है ॥५॥

भावार्थ : धन आदि समस्त कल्याणों के अभिलाषी मनुष्यों को चाहिए कि वे पुरुषार्थी होकर सर्वत्र व्याप्त तेजोंवाले परमगुरु परमात्मा का भजन करें ॥५॥


In Sanskrit:

ऋषि : सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ किमर्थं जनैः परमात्मा स्तोतव्य इत्युच्यते।

पदपाठ : अग्निम्। ईडिष्वा। अवसे। गाथाभिः । शीरशोचिषम्।शीर।शोचिशम्। अग्निम्। राये। पुरुमीढ।पुरु।मीढ। श्रुतम्। नरः। अग्निः। सुदीतये।सु।दीतये। छर्दिः।५।

पदार्थ : हे (पुरुमीढ) पुरुभिः बहुभिः गुणैः सिक्त स्तोतः२। पुरु बहुनाम। निघं० ३।१। मिह सेचने क्तः। त्वम् (अवसे) रक्षणाय, प्रगतये, सर्वजनप्रीतये, परमतृप्तिलाभाय वा। रक्षणगतिकान्तिप्रीतितृप्त्या- द्यर्थाद् अव धातोः तुमर्थे असेन् प्रत्ययः। (शीरशोचिषम्३) शीरं सर्वत्र व्याप्तं शोचिः ज्योतिर्यस्य तम्। (शीरम्) अनुशायिनमिति वाऽऽशिनमिति वा। निरु० ४।१४। शीङ् स्वप्ने, 'स्फायितञ्चिवञ्चि०’ उ० २।१३ इति रक् प्रत्ययः। (अग्निम्) तेजोमयं परमात्मानम् (गाथाभिः) मन्त्रवाग्भिः। गाथा वाङ्नाम। निघं० १।११। (ईडिष्व) स्तुहि, आराध्नुहि (श्रुतम्) तन्महिमवर्णनपरेभ्यो वेदादिशास्त्रेभ्यः कर्णगोचरतां नीतम् (अग्निम्) तं परमात्मानम्, त्वम् (राये) भौतिकाध्यात्मिकसर्वविधधनानां प्राप्तये (ईडिष्व) स्तुहि, आराध्नुहि। हे (नरः) पौरुषसम्पन्नाः जनाः ! (अग्निः) जगन्नायकः परमात्मा (सुदीतये४) शोभना दीप्तिः गतिः क्रिया यस्य तस्मै पुरुषार्थिने जनाय। दीयतिः गतिकर्मा। निघं० २।१४। बहुव्रीहौ 'नञ्सुभ्याम्।’ अ० ६।३।१७२ इत्युत्तरपदस्यान्तोदात्तत्वम्। (छर्दिः) शरणं भवति। छर्दिः गृहनाम। निघं० ३।४ ॥५॥

भावार्थ : धनाद्यशेषकल्याणप्राप्तये जनैः पुरुषार्थिभिर्भूत्वा सर्वत्र व्याप्तकान्तिः परमगुरुः परमात्मा भजनीयः ॥५॥

टिप्पणी:१. ऋ० ८।७१।१४, अ० २०।१०३।१। उभयत्र 'नरोऽग्निं' इति पाठः।२. एष पदार्थः ऋ० १।१५१।२ इत्यस्य दयानन्दभाष्याद् गृहीतः।३. शीरं व्यापि शोचिर्दीप्तिः। व्यापिनी दीप्तिर्यस्यासौ शीरशोचिः, तं शीरशोचिषम्, व्यापिदीप्तिमित्यर्थः। अथवा जठरात्मना आश्रयणीया दीप्तिर्यस्य—इति वि०। श्रयतेः शीरम्, शोचिः दीप्तिः। प्रवृद्ध- शोचिषम्—इति भ०। शयनस्वभावरोचिषम्—इति सा०।४. सुदीतये शोभनस्य दानस्यार्थाय—इति वि०। एतन्मते केवलं पुरुमीढस्यार्षं, न सुदीतेरपि, अतस्तेन यौगिकार्थो निरूपितः 'अन्तरात्मनः प्रैषः, हे मदीय अन्तरात्मन् ! अग्निम् ईडिष्व स्तुहीत्यर्थः' इति पुरुमीढो ब्रूते, इति तदीयः आशयः। अन्येषां मते सुदीतिपुरुमीढयोरुभयोरार्षम्, अतस्तैः सुदीतये एतत्संज्ञाय ऋषये इति व्याख्यातम्। वस्तुतस्तु मन्त्रागतौ सुदीतिपुरुमीढौ यौगिकार्थमेव सूचयतः।