Donation Appeal
Choose Mantra
Samveda/90

जातः परेण धर्मणा यत्सवृद्धिः सहाभुवः । पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः॥९०

Veda : Samveda | Mantra No : 90

In English:

Seer : vaamadevaH kashyapo vaa maariicho manurvaa vaivasvata abhau vaa | Devta : agniH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : jaataH pareNa dharmaNaa yatsavRRidbhiH sahaabhuvaH . pitaa yatkashyapasyaagniH shraddhaa maataa manuH kaviH.90

Component Words :
jaataH. pareNa. dharmaNaa. yat. savRRidbhiH. sa.vRRidbhiH. saha.abhuvaH . pitaa. yat. kashyapasyaa.agniH. .shraddhaa.shrat.dhaa. maataa. manuH. kaviH.. aaapa.gidashati..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वामदेवः कश्यपो वा मारीचो मनुर्वा वैवस्वत अभौ वा | देवता : अग्निः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में मनुष्य-जन्म ग्रहण किये हुए जीवात्मा को सम्बोधन करके कहा गया है।

पदपाठ : जातः। परेण। धर्मणा। यत्। सवृद्भिः। स।वृद्भिः। सह।अभुवः । पिता। यत्। कश्यपस्या।अग्निः। ।श्रद्धा।श्रत्।धा। माता। मनुः। कविः।१०। आ.४६.अ.१८.प.१७३।गि.दशति।९।

पदार्थ : हे जीवात्मन् ! तू (परेण) उत्कृष्ट (धर्मणा) धर्मनामक संस्कार के कारण (जातः) मानवयोनि में जन्मा है, (यत्) क्योंकि तू (सवृद्भिः सह) साथ रहनेवाले सूक्ष्मशरीरस्थ पाँच प्राण, पाँच ज्ञानेन्द्रिय, पाँच सूक्ष्मभूत और मन तथा बुद्धि, इन सत्रह तत्त्वों के साथ (अभुवः) विद्यमान था। (यत्) क्योंकि (कश्यपस्य) तुझ द्रष्टा का (पिता) पिता अर्थात् मनुष्यशरीरदाता (अग्निः) अग्रणी तेजोमय परमात्मा है, अतः (श्रद्धा) श्रद्धा (माता) तेरी माता के तुल्य हो और तू (स्वयम् मनुः) मननशील, तथा (कविः) मेधावी बन ॥१०॥

भावार्थ : जब जीवात्मा मृत्यु के समय शरीर से निकलता है, तब सूक्ष्म शरीर उसके साथ विद्यमान होता है, और सूक्ष्मशरीरस्थ चित्त में धर्माधर्म नामक शुभाशुभ कर्म-संस्कार आत्मा के साथ जाते हैं। धर्म से वह मनुष्य-जन्म और अधर्म से पशु-पक्षी आदि का जन्म पाता है। जीवात्मा ज्ञानग्रहण के सामर्थ्यवाला होने से कश्यप अर्थात् द्रष्टा है। इसलिए उसे सकल ज्ञान-विज्ञान का संचय करना चाहिए। क्योंकि परमेश्वर उसका शरीर में जन्म-दाता होता है, अतः पिता की महत्ता का विचार करके उसे जीवन में श्रद्धा को माता के समान स्वीकार करना चाहिए और स्वयं मननशील तथा मेधावी बनना चाहिए ॥१०॥जो लोग यह कहते हैं कि कश्यप ऋषि का नाम है, श्रद्धा देवी का नाम है और मनु से वैवस्वत मनु का ग्रहण है, उनका मत वेदों में लौकिक इतिहास न होने से संगत नहीं है ॥इस दशति में परमात्मा से यश, तेज, धन, बल आदि की प्रार्थना, परमात्मा के प्रभाव का वर्णन, अतिथि परमात्मा के प्रति हव्य-समर्पण और उसके पूजन की प्रेरणा होने से तथा परमात्मा को पिता और श्रद्धा को माता के रूप में वर्णित करने से इसके विषय की पूर्वदशति के विषय के साथ संगति है, ऐसा जानो।प्रथम प्रपाठक में द्वितीय अर्ध की चतुर्थ दशति समाप्त।प्रथम अध्याय में नवम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : वामदेवः कश्यपो वा मारीचो मनुर्वा वैवस्वत अभौ वा | देवता : अग्निः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ गृहीतमानवजन्मानं जीवात्मानं सम्बोधयन्नाह।

पदपाठ : जातः। परेण। धर्मणा। यत्। सवृद्भिः। स।वृद्भिः। सह।अभुवः । पिता। यत्। कश्यपस्या।अग्निः। ।श्रद्धा।श्रत्।धा। माता। मनुः। कविः।१०। आ.४६.अ.१८.प.१७३।गि.दशति।९।

पदार्थ : हे जीवात्मन् ! त्वम् (परेण) उत्कृष्टेन (धर्मणा) धर्माख्येन संस्कारेण निमित्तेन (जातः) मानवयोनौ गृहीतजन्मा वर्तसे, (यत्) यतः (सवृद्भिः१) सह वर्त्तन्ते इति सवृतः तैः सूक्ष्मशरीरस्थैः पञ्चप्राण- पञ्चज्ञानेन्द्रिय-पञ्चसूक्ष्मभूत-मनोबुद्धिरूपैः सप्तदशतत्त्वैः (सह) सार्द्धम् त्वम् (अभुवः) विद्यमानः आसीः। (यत्) यस्मात् (कश्यपस्य) द्रष्टुस्तव। पश्यतीति पश्यकः, वर्णविपर्ययेण कश्यपः। 'कश्यपः पश्यको भवति, यत् सर्वं परिपश्यतीति' तै० आ० १।८।८। (पिता) जनकः (अग्निः) अग्रणीः तेजोमयः परमात्मा विद्यते, तस्मात् (श्रद्धा) श्रद्धा (माता) तव जननीतुल्या भवेत्, त्वं स्वयं च (मनुः) मननशीलः। मनु अवबोधने धातोः 'स्वृ०' उ० १।१० इति उ प्रत्ययः। (कविः) मेधावी च भवेति शेषः। कविरिति मेधाविनाम। निघं० ३।१५।१० ॥

भावार्थ : यदा जीवात्मा मृत्युकाले शरीरान्निस्सरति तदा सूक्ष्मशरीरं तेन सह विद्यमानं भवति, सूक्ष्मशरीरस्थे चित्ते च प्रोता धर्माधर्माख्याः शुभाशुभकर्मसंस्कारा आत्मना सहैव गच्छन्ति। धर्मेण स मनुष्यजन्म, अधर्मेण च पशुपक्ष्यादिजन्मानि प्राप्नोति। जीवात्मा खलु ज्ञानग्रहणसामर्थ्यवत्त्वात् कश्यपो द्रष्टा वा वर्तते, अतस्तेन सकलस्य ज्ञानविज्ञानस्य संचयः कार्यः। यतः परमेश्वरः शरीरे तस्य जन्मदाता भवति, अतः पितुर्महत्त्वं विचार्य तेन जीवने श्रद्धा मातृवत् स्वीकर्त्तव्या, स्वयमपि च मननशीलेन मेधाविना च भाव्यम् ॥१०॥ये तु ब्रुवन्ति कश्यपः ऋषेर्नाम, श्रद्धा देव्या नाम, मनुश्च वैवस्वत इति तेषां मतं न समञ्जसम्, वेदेषु लौकिकेतिहासाभावात् ॥अत्र परमात्मनः सकाशाद् यशस्तेजोधनबलादिप्रार्थनात्, परमात्मप्रभाववर्णनाद्, अतिथिं तं प्रति हव्यसमर्पणार्थं तत्पूजार्थं च प्रेरणात्, परमात्मनि पितृत्वेन श्रद्धायां मातृत्वेन वर्णनाच्चैतस्य दशतेः पूर्वदशत्या सह सङ्गतिरस्तीति विजानीत।इति प्रथमे प्रपाठके द्वितीयार्धे चतुर्थी दशतिः।इति प्रथमेऽध्याये नवमः खण्डः ॥

टिप्पणी:१. सह ये वर्तन्ते गच्छन्ति ते सवृतः, तैः सवृद्भिः, सहयोगलक्षणैषा तृतीया, सहगामिभिः सह—इति वि०। सवृद्भिः सह वर्तमानैः छन्दोभिः—इति भ०। यज्ञे सह वर्तन्ते इति सवृतः ऋत्विजः तैः सह—इति सा०।