Donation Appeal
Choose Mantra
Samveda/100

अग्ने यजिष्ठो अध्वरे देवां देवयते यज । होता मन्द्रो वि राजस्यति स्रिधः॥१००

Veda : Samveda | Mantra No : 100

In English:

Seer : vishvaamitro gaathinaH | Devta : agniH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : agne yajiShTho adhvare devaa.m devayate yaja . hotaa mandro vi raajasyati sridhaH.100

Component Words :
agne . yajiShThaH. adhvare. davaan. devayate. yaja . hotaa. mandraH . vi . raajasi. ati. sridhaH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में परमेश्वर और आचार्य से प्रार्थना की गई है।

पदपाठ : अग्ने । यजिष्ठः। अध्वरे। दवान्। देवयते। यज । होता। मन्द्रः । वि । राजसि। अति। स्रिधः।४।

पदार्थ : पदार्थः हे अग्ने! ज्ञानप्रकाशयुक्त परमेश्वर अथवा आचार्य! (यजिष्ठ) अतिशय रूप से जीवन यज्ञ वा अध्ययन-अध्यापन रूप यज्ञ के साधक आप अध्वरे हिंसादिदोष से रहित जीवन-यज्ञ वा अध्ययन-अध्यापन-रूप यज्ञ में (देवयते) दिव्य गुण-कर्म-स्वभावों के अभिलाषी मुझे (देवान्) दिव्य गुण-कर्म-स्वभाव (यज्ञ) प्राप्त कराइए। (होता) विद्या, सदाचार आदि के दाता, (मन्द्रः) आह्लादकारी आप (विराजसि) विशेष रूप से शोभित हो। आप (स्रिधः) हिंसको को अर्थात विद्या के विघातक आलस्य, मद मोह आदि को तथा ब्रह्मचर्य के विघातक काम-क्रोध आदि को (अति) हमसे दूर कर दीजिए।

भावार्थ : भावार्थः जैसे परमेश्वर उपासकों को दिव्य गुण-कर्म-स्वभाव प्रदान करता है और पापों से उन्हें बचाता है, वैसे ही आचार्य शिष्यों को विद्या, सच्चरित्रता और दिव्य गुण-कर्म-स्वभावों की शिक्षा देकर ब्रह्मचर्चय-विघातक तथा विद्या-विघातक दुर्व्यसनों से दूर रक्खे।


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : अग्निः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ परमेश्वर आचार्यश्च प्रार्थ्यते

पदपाठ : अग्ने । यजिष्ठः। अध्वरे। दवान्। देवयते। यज । होता। मन्द्रः । वि । राजसि। अति। स्रिधः।४।

पदार्थ : हे अग्ने ज्ञानप्रकाश परमेश्वर आचार्य वा! यजिष्ठः अतिशयेन यष्टा जीवनयज्ञस्य अध्ययनाध्यापनयज्ञस्य वा साधकः त्वम्। यजधातोसतृजन्तात् यष्टृशब्दाद अतिशायने इष्ठानि तुरिष्ठेमेयस्सु। अ ६।४।१५४ सति तृलोपः। अध्वरे हिंसादिदोषरहिते जीवनयज्ञे अध्ययनाध्यापनयज्ञे वा देवयते देवान् दिव्यान गुणकर्मस्वभावान् यज प्रापय। यजतिरत्र दानार्थः। होता विद्यासदाचारादीनां दाता मन्द्रः आह्लादकः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु सति धातोः। स्फायितञ्चिवञ्चि उ. २।१३ इत्यनेन औणादिकः रक् प्रत्ययः। त्वम् विराजसि विशेषण शोभसे। राजृ दीप्तौ, भ्वादिः परस्मैपदं छान्दसम्। त्वम् स्रिधः हिंसकान्, विद्याविघातकान् आलस्यमदमोहादीन्, ब्रह्मचर्यविघातकान् कामक्रोधादींश्च। स्रेधतिः हिंसाकर्मा छान्दसः। अस्मत्तः अतिगमय। उपस्रगश्रुतेर्योग्यक्रियाध्याहारः॥ अत्र श्लेषालङ्कारः यजि, यज, देवा, देव इत्यत्र च छेकानुप्रासः।

भावार्थ : यथा परमेश्वर उपासकेभ्यों दिव्यगुणकर्मस्वभावान् प्रयच्छति पापेभ्यश्च तान् निवारयति, तथैवाचार्यः शिष्यान् विद्यां, सच्चारित्र्यं, दिव्यगुणकर्मस्वभावंश्च शिक्षयन् ब्रह्मचर्यविघात केभ्यो विद्याविघातकेभ्यश्च दुर्व्यसनेभ्यस्तान् दूरं रक्षेत॥

टिप्पणी:ऋग्वेद ३।१०।७, ऋग्वेदभाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।