Donation Appeal
Choose Mantra
Samveda/101

जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये। अयं ध्रुवो रयीणां चिकेतदा॥१०१

Veda : Samveda | Mantra No : 101

In English:

Seer : trita aaptayaH | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : jaj~naanaH sapta maatRRibhirmedhaamaashaasata shriye . aya.m dhruvo rayiiNaa.m chiketadaa.101

Component Words :
jaj~naanaH .sapta. maatRRibhiH. medhaam. aa.ashaasata. shriye. ayam.dhruvaH. rayiiNaam. chiketat.aa..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : त्रित आप्तयः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र का पवमान देवता है। उसकी कल्याणकारिता का वर्णन करते हैं।

पदपाठ : जज्ञानः ।सप्त। मातृभिः। मेधाम्। आ।अशासत। श्रिये। अयम्।ध्रुवः। रयीणाम्। चिकेतत्।आ।५।

पदार्थ : पवमान सोम अर्थात् चित्तशोधक परमात्मा (सप्त) सात (मातृभिः) माता के तुल्य गायत्री आदि छन्दों से युक्त वेदवाणियों द्वारा (जज्ञानः) उपासक के हृदय में प्रादुर्भूत होकर (श्रिये) सम्पदा की प्राप्ति के लिए (मेधाम्) धारणावती बुद्धि को (आ अशासत) प्रदान करता है, जिससे (ध्रुवः) स्थितप्रज्ञ हुआ (अयम्) यह उपासक (रयीणाम्) श्रेष्ठ अध्यात्म-सम्पत्तियों को (आ चिकेतत्) प्राप्त कर लेता है ॥५॥

भावार्थ : गायत्री आदि सात छन्दों में बद्ध वेदवाणियों के गान से परमात्मा का सान्निध्य प्राप्त किये हुए योगी को ऋतम्भरा प्रज्ञा के उत्पन्न हो जाने से सब अध्यात्मसम्पदाएँ प्राप्त हो जाती हैं ॥५॥


In Sanskrit:

ऋषि : त्रित आप्तयः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ पवमानो देवता। तस्य कल्याणकारित्वं वर्ण्यते।

पदपाठ : जज्ञानः ।सप्त। मातृभिः। मेधाम्। आ।अशासत। श्रिये। अयम्।ध्रुवः। रयीणाम्। चिकेतत्।आ।५।

पदार्थ : पवमानः सोमः चित्तशोधकः परमात्मा (सप्त२) सप्तभिः। अत्र 'सुपां सुलुक्०' अ० ७।२।३९ इति भिसो लुक्। (मातृभिः) मातृभूताभिः गायत्र्यादिच्छन्दोमयीभिः वेदवाग्भिः (जज्ञानः) उपासकस्य हृदये प्रादुर्भूतः सन्। जनी प्रादुर्भावे लिटः कानच्। (श्रिये) सम्पदे सम्पत्प्राप्त्यर्थमिति यावत्। (मेधाम्) धारणावतीं बुद्धिम् (आ अशासत) प्रयच्छति। आङः शासु इच्छायाम्, भ्वादिः, 'बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक् न। येन (ध्रुवः) स्थितप्रज्ञः सन् (अयम्) एष उपासकः (रयीणाम्) श्रेष्ठा अध्यात्मसम्पदः। अत्र द्वितीयार्थे षष्ठी। (आ चिकेतत्) प्राप्नोति। कित ज्ञाने, भ्वादिः। लेटि 'बहुलं छन्दसि।' अ० २।४।७६ इति शपः श्लुः ॥५॥

भावार्थ : गायत्र्यादिसप्तच्छन्दोबद्धानां वेदवाचां गानेन परमात्मसान्निध्यं प्राप्नुवतो योगिन ऋतम्भराप्रज्ञोदयात् सर्वा अपि अध्यात्मसम्पदो हस्तगता भवन्ति ॥५॥

टिप्पणी:१. ऋ० ९।१०२।४, जज्ञानं सप्त मातरो वेधामशासत श्रिये। अयं ध्रुवो रयीणां चिकेत यत् ॥—इति पाठः।२. सप्तसंख्याकाः मातरः निर्मातारः आदित्याद्याः, अथवा सप्त मातरः सप्त छन्दांसि, अथवा सप्त होताः, अथवा सप्त सोमसंस्थाः—इति वि०। सप्त सप्तभिः सर्पणशीलाभिः मातृभिः अद्भिः वसतीवरीभिः संसृष्टा अभिषूयन्ते सोमाः—इति भ०। सप्त सप्तसंख्याकाभिः मातृभिः हविर्मानसमर्थाभिर्जिह्वाभिः, स्वात्मनि हविः प्रक्षेप्त्रीभिर्वा जिह्वाभिः सह जज्ञानः प्रादुर्भूतः सोऽग्निः—इति सा०।