Donation Appeal
Choose Mantra
Samveda/108

प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः। यस्य त्व सख्यमाविथ॥१०८

Veda : Samveda | Mantra No : 108

In English:

Seer : saubhariH kaaNvaH | Devta : agniH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : pra so agne tavotibhiH suviiraabhistarati vaajakarmabhiH . yasya tva.m sakhyamaavitha.108

Component Words :
pra.saH. agne .tava.uutibhiH. suviiraabhiH .su.viiraabhiH. tarati. vaajakarmabhiH.vaaja.karmabhiH. yasya .tvam. sakhyam.sa.khyam. aavitha..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में इसका वर्णन है कि परमात्मा की मैत्री से क्या लाभ होता है।

पदपाठ : प्र।सः। अग्ने ।तव।ऊतिभिः। सुवीराभिः ।सु।वीराभिः। तरति। वाजकर्मभिः।वाज।कर्मभिः। यस्य ।त्वम्। सख्यम्।स।ख्यम्। आविथ।२।

पदार्थ : हे (अग्ने) प्रकाशमय, प्रकाशदाता परमात्मन् ! (सः) वह मनुष्य (सुवीराभिः) उत्कृष्ट वीर भावों वा वीर पुत्रों को प्राप्त करानेवाली, (वाजकर्मभिः) बल एवं उत्साह को उत्पन्न करनेवाली (तव) आपकी (ऊतिभिः) रक्षाओं के द्वारा (प्र तरति) भली-भाँति विघ्नों को या भवसागर को पार कर जाता है, (यस्य) जिस मनुष्य की (त्वम्) आप (सख्यम्) मैत्री को (आविथ) प्राप्त हो जाते हो ॥२॥

भावार्थ : परमात्मा जिसका सखा हो जाता है उस पुरुषार्थी को काम, क्रोध आदि वा ठग, लुटेरा, चोर आदि कोई भी शत्रु पीड़ित नहीं कर सकता ॥२॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : अग्निः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ परमात्मनः सख्येन को लाभ इति वर्णयति।

पदपाठ : प्र।सः। अग्ने ।तव।ऊतिभिः। सुवीराभिः ।सु।वीराभिः। तरति। वाजकर्मभिः।वाज।कर्मभिः। यस्य ।त्वम्। सख्यम्।स।ख्यम्। आविथ।२।

पदार्थ : हे (अग्ने) ज्योतिर्मय ज्योतिष्प्रद परमात्मन् ! (सः) जनः (सुवीराभिः२) उत्कृष्टानां वीराणां वीरभावानां वीरपुत्राणां वा प्रापयित्रीभिः। शोभना वीरा याभिस्ताः सुवीराः ताभिः। बहुव्रीहौ 'वीरवीर्यौ च।’ अ० ६।२।१२० इति वीरशब्दः आद्युदात्तः। (वाजकर्मभिः) बलोत्साहकारिणीभिः। वाज इति बलनाम। निघं० २।९। वाजः कर्म कार्यं यासां ताभिः, बलकारणभूताभिः। वाजशब्दो घञन्तत्वात् ञित्स्वरेणाद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (तव) त्वदीयाभिः (ऊतिभिः) रक्षाभिः (प्र तरति) प्रकर्षेण विघ्नान् संतरति, भवसागरं संतरति वा, (यस्य) जनस्य (त्वम्) जगदीश्वरः (सख्यम्) मैत्रीम् (आविथ) प्राप्नोषि। अव रक्षणगत्यादिषु। अत्र गत्यर्थः। गतिश्च प्राप्तिरूपा। लडर्थे लिट्। संहितायां 'सो अग्ने' इत्यत्र 'प्रकृत्यान्तः पादमव्यपरे।’ अ० ६।१।११५ इति प्रकृतिभावः ॥२॥

भावार्थ : परमात्मा यस्य सखा जायते तं पुरुषार्थिनं कामक्रोधादिर्वा वञ्चकलुण्ठकचौरादिर्वा कोऽपि शत्रुः पीडयितुं न शक्नोति ॥२॥

टिप्पणी:१. ऋ० ८।१९।३० 'तरति, वाजकर्मभिः, सख्यमाविथ' इत्यत्र क्रमेण 'तिरते, वाजभर्मभिः, सख्यमावरः' इति पाठः। ऋषिः सोभरिः काण्वः।२. सुवीराभिः शोभनपुत्रपौत्रप्रदाभिः—इति भ०।