Donation Appeal
Choose Mantra
Samveda/130

इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे। युजं वृत्रेषु वज्रिणम्॥१३०

Veda : Samveda | Mantra No : 130

In English:

Seer : madhuchChandaa vaishvaamitraH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indra.m vaya.m mahaadhana indramarbhe havaamahe . yuja.m vRRitreShu vajriNam.130

Component Words :
indram . vayam. mahaadhane .mahaa. dhane. indram arbhe .havaamahe. yujam . vRRitreShu .vajriNam . .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : संग्रामों में रक्षा के लिए हम क्या करें, यह कहते हैं।

पदपाठ : इन्द्रम् । वयम्। महाधने ।महा। धने। इन्द्रम् अर्भे ।हवामहे। युजम् । वृत्रेषु ।वज्रिणम् ।६ ।

पदार्थ : (वयम्) परमेश्वर के उपासक और राजभक्त हम लोग (वृत्रेषु) धर्म के आच्छादक दुष्टजनों व दुर्गुणों पर (वज्रिणम्) वज्रदण्ड उठानेवाले, (युजम्) सहयोगी सखा (इन्द्रम्) वीर परमेश्वर और राजा को (महाधने) योग-सिद्धिरूप बड़े धन जिससे प्राप्त होते हैं, उस आन्तरिक महासंघर्ष में और सोना, चाँदी आदि महार्घ धन जिससे प्राप्त होते हैं, उस बाह्य विकराल संग्राम में (हवामहे) पुकारें, (इन्द्रम्) उसी परमेश्वर और राजा को (अर्भे) छोटे आध्यात्मिक और वाह्य संघर्ष में भी पुकारें।विद्युत्-पक्ष में भी अर्थयोजना करनी चाहिए। (इन्द्रम्) विद्युत् का हम बड़े-बड़े संग्रामों और छोटे संग्रामो में भी (हवामहे) उपयोग करें। कैसी विद्युत् का? (युजम्) विमानादियानों में और शस्त्रास्त्रों में जिसे प्रयुक्त किया जाता है, और जो (वृत्रेषु) शत्रुओं पर (वज्रिणम्) बिजली के गोले आदि रूप वज्रों को फेंकने का साधन है ॥६॥इस मन्त्र में श्लेषालङ्कार है ॥६॥

भावार्थ : मनुष्यों को चाहिए कि साधारण या विकट, बाह्य और आन्तरिक देवासुर-संग्रामों में विजय के लिए अत्यन्त वीर परमेश्वर तथा राजा का आह्वान करें। साथ ही बिजली से चलनेवाले अस्त्रों का निर्माण करके शत्रुओं का समूल उच्छेद करें ॥६॥


In Sanskrit:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ संग्रामेषु रक्षार्थं वयं किं कुर्यामेत्याह।

पदपाठ : इन्द्रम् । वयम्। महाधने ।महा। धने। इन्द्रम् अर्भे ।हवामहे। युजम् । वृत्रेषु ।वज्रिणम् ।६ ।

पदार्थ : (वयम्) परमेश्वरोपासका (राजभक्ताः) प्रजाजना वा (वृत्रेषु२) धर्माच्छादकेषु दुष्टजनेषु दुर्गुणेषु वा (वज्रिणम्) दण्डधारिणम् (युजम्) सहयोगिनं सखायम्। युज्यते इति युक् तम्। युजिर् योगे, क्विप्। (इन्द्रम्) वीरं परमेश्वरं राजानं वा (महाधने) महान्ति धनानि। योगसिद्धिरूपाणि यस्मात् तस्मिन् आन्तरिके महति देवासुरसंग्रामे, महान्ति महार्घाणि धनानि स्वर्णरजतादीनि यस्मात् तस्मिन् बाह्ये च विकरालसंग्रामे । महाधन इति संग्रामनाम। निघं० २।१७। (हवामहे) आह्वयेम। ह्वेञ् स्पर्धायां शब्दे च इति धातोर्लेटो रूपमिदम्। 'बहुलं छन्दसि' अ० ६।१।३४ इति सम्प्रसारणम्। तमेव (इन्द्रम्) परमेश्वरं राजानं च (अर्भे) अल्पेऽपि आध्यात्मिके बाह्ये च युद्धे हवामहे आह्वयेम३।विद्युत्पक्षेऽप्यर्थो योजनीयः। (इन्द्रम्) विद्युतं वयं महासंग्रामेऽल्पे वा संग्रामे (हवामहे) उपयुञ्जीमहि। कीदृशं विद्युदिन्द्रम् ? (युजम्) विमानादियानेषु शस्त्रास्त्रेषु वा योगवन्तम्, (वृत्रेषु) शत्रुषु (वज्रिणम्) विद्युद्गोलकादिरूपस्य वज्रस्य प्रक्षेपणसाधनम् ॥६॥अत्र श्लेषालङ्कारः ॥६॥

भावार्थ : साधारणेषु विकटेषु वा बाह्याभ्यन्तरेषु देवासुरसंग्रामेषु मनुष्यैर्विजयार्थं सुवीरः परमेश्वरो नृपतिश्चाह्वातव्यः, विद्युदस्त्राणि च निर्माय शत्रवः समूलमुच्छेत्तव्याः ॥६॥

टिप्पणी:१. ऋ० १।७।५, अथ० २०।७०।११।२. वृत्रेषु उपद्रवेषु सत्सु—इति भ०।३. ऋग्भाष्ये दयानन्दर्षिणा प्रथमेन इन्द्रशब्देन परमेश्वरः, द्वितीयेन च इन्द्रशब्देन सूर्यो वायुश्च गृहीतः।