Donation Appeal
Choose Mantra
Samveda/144

प्र सम्राजं चर्षणीनामिन्द्र स्तोता नव्यं गीर्भिः। नरं नृषाहं महिष्ठम्॥१४४

Veda : Samveda | Mantra No : 144

In English:

Seer : irimbiThiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pra samraaja.m charShaNiinaamindra.m stotaa navya.m giirbhiH . nara.m nRRiShaaha.m ma.m hiShTham.144

Component Words :
pra. samraajam.sam.raajam. charShaNiinaam . indram. stota. navyam. giirbhiH. naram. nRRiShaaham. nRRi.saaham .m.NhiShTham.. aaapakhidashati..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : इरिम्बिठिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : मनुष्यों को परमात्मा और राजा की स्तुति करने की प्रेरणा करते हैं।

पदपाठ : प्र। सम्राजम्।सम्।राजम्। चर्षणीनाम् । इन्द्रम्। स्तोत। नव्यम्। गीर्भिः। नरम्। नृषाहम्। नृ।साहम् ।मँहिष्ठम्।१०। आ.३१.अ.१७.प.१३३.खि.दशति।५।

पदार्थ : हे भाइयो ! तुम (चर्षणीनाम्) मनुष्यों के (सम्राजम्) सम्राट्, (नव्यम्) नवीन वा स्तवनयोग्य, (नरम्) नेता, पौरुषवान्, (नृषाहम्) दुष्टजनों को पराजित करनेवाले, (मंहिष्ठम्) अतिशय दानी (इन्द्रम्) वीर परमात्मा और राजा का (गीर्भिः) वेद-वाणियों तथा निज वाणियों से (प्र स्तोत) भली-भाँति कीर्तिगान करो ॥१०॥इस मन्त्र में अर्थश्लेष अलङ्कार है ॥१०॥

भावार्थ : मनुष्यों को चाहिए कि परमात्मा और राजा की धवल कीर्ति का गान करें और उनके गुणों को अपने जीवन में धारण करें ॥१०॥इस दशति में इन्द्र के सहायक मरुतों के वर्णनपूर्वक इन्द्र का महत्त्व प्रतिपादित होने से; ब्रह्मणस्पति, वृत्रहा, सविता, शक्र नामों से इन्द्र की स्तुति होने से, इन्द्र से दुःस्वप्न-विनाश की प्रार्थना होने से और इन्द्र की स्तुति के लिए प्रेरणा होने से इस दशति के विषय की पूर्व दशति के साथ सङ्गति है ॥द्वितीय प्रपाठक में प्रथम अर्ध की पञ्चम दशति समाप्त ॥द्वितीय अध्याय में तृतीय खण्ड समाप्त ॥


In Sanskrit:

ऋषि : इरिम्बिठिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ मनुष्यान् परमात्मानं नृपतिं च स्तोतुं प्रेरयति।

पदपाठ : प्र। सम्राजम्।सम्।राजम्। चर्षणीनाम् । इन्द्रम्। स्तोत। नव्यम्। गीर्भिः। नरम्। नृषाहम्। नृ।साहम् ।मँहिष्ठम्।१०। आ.३१.अ.१७.प.१३३.खि.दशति।५।

पदार्थ : हे भ्रातरः ! यूयम् (चर्षणीनाम्) मनुष्याणाम्। चर्षणय इति मनुष्यनामसु पठितम्। निघं० २।३। (सम्राजम्) अधीश्वरम्, (नव्यम्) नूतनम्, स्तोतुमर्हं वा। अत्र 'नवसूरमर्तयविष्ठेभ्यो यत्।’ अ० ५।४।२५ वा० इति नवशब्दाद् स्वार्थे यत्। नव्यम् इति (नवनाम)। निघं० ३।२८। यद्वा, णु स्तुतौ धातोर्यत्। ‘यतोऽनावः।’ अ० ६।१।२१३ इत्याद्युदात्तत्वम्। (नरम्) नेतारम्, पौरुषवन्तम्। नृणाति नयतीति नरः। (नॄ) नये क्र्यादिः। (नृषाहम्)  नॄन् दुष्टजनान् सहते पराभवतीति नृषाट्, तम्। नृ पूर्वात् षह मर्षणे धातोः 'छन्दसि सहः।’ अ० ३।२।६३ इति ण्विः। (मंहिष्ठम्) दातृतमम्। मंहते दानकर्मा। निघं० ३।२०, ततस्तृचि मंहिता। अतिशयेन मंहिता मंहिष्ठः। 'तुश्छन्दसि।' ५।३।५९ इति इष्ठनि 'तुरिष्ठेमेयस्सु।’ अ० ६।४।१५४ इति तृचो लोपः। (इन्द्रम्) वीरं परमात्मानं नृपतिं वा (गीर्भिः) वेदवाग्भिः, स्ववाग्भिर्वा (प्र स्तोत) प्रकृष्टतया स्तुवध्वम् गुणवर्णनेन कीर्तयत। प्र पूर्वात् ष्टुञ् स्तुतौ धातोः लोटि प्रस्तुत इति प्राप्ते 'तप्तनप्तनथनाश्च।' अ० ७।१।४५ इति तस्य तबादेशः, तस्य च पित्त्वेन ङित्वाभावाद् गुणनिषेधो न ॥१०॥अत्र अर्थश्लेषालेङ्कारः ॥१०॥

भावार्थ : मनुष्यैः परमात्मनो नृपतेश्च धवला कीर्तिर्गातव्या तद्गुणाश्च स्वजीवने धारणीयाः। अत्रेन्द्रस्य सहायानां मरुतां वर्णनपूर्वकं तन्महत्त्वप्रतिपादनाद्, ब्रह्मणस्पति-वृत्रह-सवितृ-शक्रनामभि- स्तत्स्तवनात्, ततो दुःष्वप्नविनाशप्रार्थनात्, तत्स्तुत्यर्थं प्रेरणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिर्वेद्या ॥इति द्वितीये प्रपाठके प्रथमार्धे पञ्चमी दशतिः॥इति द्वितीयाध्याये तृतीयः खण्डः ॥

टिप्पणी:१. ऋ० ८।१६।१, अथ० २०।४४।१