Donation Appeal
Choose Mantra
Samveda/193

त्वावतः पुरूवसो वयमिन्द्र प्रणेतः। स्मसि स्थातर्हरीणाम्॥१९३

Veda : Samveda | Mantra No : 193

In English:

Seer : vatsaH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : tvaavataH puruuvaso vayamindra praNetaH . smasi sthaatarhariiNaam.193

Component Words :
mahi . triiNaam . avariti . astu . dyukSham.dyu.kSham. mitrasyaa.mi.trasya. aryamNaH. duraadharSham .duH. aadharSham. varuNasya..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वत्सः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में इन्द्र नाम से परमात्मा, जीवात्मा और विद्वान् को सम्बोधन किया गया है।

पदपाठ : महि । त्रीणाम् । अवरिति । अस्तु । द्युक्षम्।द्यु।क्षम्। मित्रस्या।मि।त्रस्य। अर्यम्णः। दुराधर्षम् ।दुः। आधर्षम्। वरुणस्य।८।

पदार्थ : हे (पुरूवसो) बहुत धनी, (प्रणेतः) उत्कृष्ट नेता, (हरीणाम्) आकर्षणगुणयुक्त पृथिवी-सूर्य आदि लोकों के, अथवा विषयों की ओर ले जानेवाली इन्द्रियों के, अथवा सवारी देनेवाले विमान आदि यानों के (स्थातः) अधिष्ठाता (इन्द्र) परमात्मन्, जीवात्मन् व विद्वन् ! (वयम्) हम मनुष्य (त्वावतः) तुझ जैसे किसी अन्य के न होने के कारण जो तू तुझ जैसा ही है, ऐसे तुझ अद्वितीय के (स्मसि) हो गये हैं ॥९॥इस मन्त्र में श्लेष है। ‘त्वावतः’ में ‘कमल कमल के समान है’ इत्यादि के सदृश अनन्वय अलङ्कार है ॥९॥

भावार्थ : संसार में बिखरे हुए सब धनों का स्वामी, सबका नेता, सूर्य-आदि लोकों का अधिष्ठाता, अनुपम परमेश्वर जैसे सबका वन्दनीय है, वैसे ही बहुत से ज्ञान, कर्म आदि धनों का स्वामी, मार्गप्रदर्शक, ज्ञानेन्द्रिय, कर्मेन्द्रिय एवं प्राण, मन, बुद्धि आदि का अधिष्ठाता जीवात्मा भी सबसे सेवनीय है। उसी प्रकार वेग से यात्रा करानेवाले विमान आदियों के निर्माण और चलाने में कुशल, विविध विद्याओं में पारङ्गत, शिल्पशास्त्र के वेत्ता विद्वान् भी मनुष्यों द्वारा सेवनीय है ॥९॥इस दशति में इन्द्र से सम्बद्ध वरुण, मित्र और अर्यमा के रक्षण की प्रार्थना होने से, इन्द्र की गौओं की प्रशंसा होने से, इन्द्र से गाय, अश्व आदि की याचना होने से, इन्द्र की सरस्वती का आह्वान होने से, इन्द्र का स्तुतिगान होने से तथा इन्द्र नाम से राजा, विद्वान्, आचार्य आदि का भी विषय वर्णित होने से इस दशति के विषय की पूर्व दशति के विषय के साथ सङ्गति है ॥द्वितीय प्रपाठक में द्वितीय अर्ध की पाँचवी दशति समाप्त ॥यह द्वितीय प्रपाठक सम्पूर्ण हुआ ॥द्वितीय अध्याय में अष्टम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : वत्सः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथेन्द्रनाम्ना परमात्मा, जीवात्मा, विद्वांश्च सम्बोध्यते।

पदपाठ : महि । त्रीणाम् । अवरिति । अस्तु । द्युक्षम्।द्यु।क्षम्। मित्रस्या।मि।त्रस्य। अर्यम्णः। दुराधर्षम् ।दुः। आधर्षम्। वरुणस्य।८।

पदार्थ : हे (पुरूवसो) पुरु-वसो बहुधन। संहितायाम् 'अन्येषामपि दृश्यते।' अ० ६।३।१३७ इति पूर्वपदान्तस्य दीर्घः। (प्रणेतः) प्रकृष्ट नायक। प्रनेतः, 'उपसर्गादसमासेऽपि णोपदेशस्य।' अ० ८।४।१४ इति नस्य णत्वम्। (हरीणाम्) आकर्षणगुणयुक्तानां पृथिवीसूर्यादिलोकानाम् यद्वा विषयेषु हरणशीलानाम् इन्द्रियाणाम्, यद्वा वहनशीलानां विमानादियानानाम् (स्थातः२) अधिष्ठातः (इन्द्र) परमात्मन्, जीवात्मन्, विद्वन् वा ! (वयम्) मनुष्याः (त्वावतः) त्वत्सदृशस्य तव। त्वत्सदृशस्य कस्यचिद् उपमानस्य जगत्यभावात् त्वं त्वत्सदृश एवासि, तादृशस्य तवेत्यर्थः। त्वमिव इति त्वावान्, तस्य त्वावतः। 'युष्मदस्मदोः सादृश्ये वतुब् वाच्यः।' अ० ५।२।३९ वा० इति युष्मच्छब्दात् सादृश्यार्थे वतुप्। मपर्यन्तस्य त्वादेशे 'आ सर्वनाम्नः।' अ० ६।३।९१ इति दकारस्याऽऽकारः। (स्मसि) स्मः। अत्र 'इदन्तो मसि।' अ० ७।१।४६ इति मसः इकारागमः ॥९॥अत्र श्लेषः। 'त्वावतः तव' इत्यत्र 'राजीवमिव राजीवम्' इत्यादिवद् अनन्वयालङ्कारः३ ॥९॥

भावार्थ : जगति विकीर्णानां सर्वेषां धनानां स्वामी, सर्वेषां नेता, सूर्यादिलोकानामधिष्ठाताऽनुपमः परमेश्वरो यथा सर्वेषां वन्द्यस्तथा बहुज्ञानकर्मादिधनो, मार्गप्रदर्शको, ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां, प्राणमनोबुद्ध्यादीनामधिष्ठाताऽद्वितीयो जीवात्माऽपि सर्वैः सेवनीयः. तथैव वेगेन हरणशीलानां विमानादीनां निर्माणचालनकुशलो विविधविद्यापारंगतः शिल्पशास्त्रविद् विद्वानपि जनैरुपसेव्यः ॥९॥अत्रेन्द्रसम्बद्धानां वरुणमित्रार्यम्णां रक्षणप्रार्थनाद्, इन्द्रस्य गवां प्रशंसनाद्, इन्द्रतो गवाश्वादीनां प्रार्थनाद्, इन्द्रस्य सरस्वत्या आह्वानाद्, इन्द्रस्तुतिगानाद्, इन्द्रनाम्ना नृपविद्वदाचार्यादीनामपि विषयस्य वर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥इति द्वितीये प्रपाठके द्वितीयार्धे पञ्चमी दशतिः।समाप्तश्चार्य द्वितीयः—प्रपाठकः ॥इति द्वितीयाध्यायेऽष्टमः खण्डः ॥

टिप्पणी:१. ऋ० ८।४६।१, ऋषिः वशोऽश्व्यः।२. हे स्थातः अधिष्ठातः—इति वि०, भ०, सा०।३. उपमानोपमेयत्वमेकस्यैव त्वनन्वयः। सा० द० १०।२६ इति तल्लक्षणात्।