Donation Appeal
Choose Mantra
Samveda/210

धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्। इन्द्र प्रातर्जुषस्व नः॥२१०

Veda : Samveda | Mantra No : 210

In English:

Seer : vishvaamitro gaathinaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : dhaanaavanta.m karambhiNamapuupavantamukthinam . indra praatarjuShasva naH.210

Component Words :
dhaanaavantam . karambhiNam. apuupavantam. ukthinam. indra. praataH.juShasva.naH ..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में इन्द्र नाम से परमात्मा और विद्वान् अतिथि को बुलाया जा रहा है।

पदपाठ : धानावन्तम् । करम्भिणम्। अपूपवन्तम्। उक्थिनम्। इन्द्र। प्रातः।जुषस्व।नः ।७।

पदार्थ : प्रथम—विद्वान् अतिथि के पक्ष में।हे (इन्द्र) विद्वन् ! आप (प्रातः) इस प्रभातकाल में (नः) हमारे (धानावन्तम्) भुने हुए जवों से युक्त, (करम्भिणम्) घृतमिश्रित सत्तुओं से युक्त, (अपूपवन्तम्) घी मिले जौ या चावल के पूड़ों से युक्त और(उक्थिनम्) वेदमन्त्रों के स्तोत्रों से युक्त यज्ञ में (जुषस्व) प्रीतिपूर्वक आइए ॥द्वितीय—अध्यात्म-पक्ष में।हे (इन्द्र) परमात्मन् ! आप (प्रातः) प्रभात-वेला में (नः) हमारे (धानावन्तम्) धारणा, ध्यान, समाधियों से युक्त अर्थात् उपासनाकाण्ड से युक्त, (करम्भिणम्) कर्मकाण्ड से युक्त, (अपूपवन्तम्) ज्ञानकाण्ड से युक्त और(उक्थिनम्) सामगान से युक्त उपासना-यज्ञ को (जुषस्व) प्रीतिपूर्वक सेवन कीजिए ॥७॥इस मन्त्र में श्लेषालङ्कार है ॥७॥

भावार्थ : सब मनुष्यों को चाहिए कि वे जौ, सत्तू, पूड़े आदि सुगन्धित, मधुर, पुष्टिप्रद तथा आरोग्यदायक द्रव्यों का अग्नि में होम करके वायुमण्डल को स्वच्छ करें। इसी प्रकार ज्ञानकाण्ड, कर्मकाण्ड उपासनाकाण्ड का आश्रय लेकर सामगान करते हुए परमात्मा की पूजा करें। इससे अभ्युदय और मोक्ष को साधें ॥७॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथेन्द्रनाम्ना परमात्मा विद्वानतिथिश्चाहूयते।

पदपाठ : धानावन्तम् । करम्भिणम्। अपूपवन्तम्। उक्थिनम्। इन्द्र। प्रातः।जुषस्व।नः ।७।

पदार्थ : प्रथमः—विद्वत्परः। हे (इन्द्र) विद्वन् ! त्वम् (प्रातः) प्रभातकालेऽस्मिन् (नः) अस्माकम् (धानावन्तम्) धानाः भृष्टयवाः तद्वन्तम्, (करम्भिणम्) करम्भो घृतमिश्रिताः सक्तवः तद्वन्तम्, (अपूपवन्तम्) अपूपः घृतमिश्रो यवमयस्तण्डुलमयो वा पुरोडाशः तद्वन्तम्, (उक्थिनम्) स्तोत्रवन्तम् यज्ञम्। उच्यते इति उक्थः स्तोत्रम्। ततो मत्वर्थे इनिः प्रत्ययः। त्वम् (जुषस्व) प्रीतिपूर्वकं सेवस्व। जुषी प्रीतिसेवनयोः, तुदादिः ॥अथ द्वितीयः—अध्यात्मपरः। हे (इन्द्र) परमात्मन्, त्वम् (प्रातः) प्रभातवेलायाम् (नः) अस्माकम् (धानावन्तम्) धानाः धारणाध्यानसमाधयः तद्वन्तम्, उपासनाकाण्डयुक्तम् इत्यर्थः। (करम्भिणम्) करम्भः कर्मकाण्डं तद्वन्तम्। करोतेर्बाहुलकाद् औणादिकोऽम्भच् प्रत्ययः। (अपूपवन्तम्) अपूपो ज्ञानकाण्डं, तद्वन्तम्। आप्नोति व्याप्नोति जिज्ञासून् इत्यपूपो ज्ञानम्। (उक्थिनम्) सामगानयुक्तम् उपासनायज्ञम् (जुषस्व) प्रीतिपूर्वकं (सेवस्व) ॥७॥२अत्र श्लेषालङ्कारः ॥७॥

भावार्थ : सर्वैर्मनुष्यैर्यवसक्त्वपूपादीनि सुगन्धिमिष्टपुष्ट्यारोग्यकराणि द्रव्याण्यग्नौ हुत्वा वायुमण्डलं स्वच्छं विधेयम्। तथैव ज्ञानकर्मोपासनाकाण्डमाश्रित्य सामगानं कुर्वद्भिः परमात्मा पूजनीयः। एतेन चाभ्युदयनिः श्रेयसयोः सिद्धिः साधनीया ॥७॥

टिप्पणी:१. ऋ० ३।५२।१, य० २०।२९।२. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजविषये, यजुर्भाष्ये च विद्वद्विषये व्याख्यातः।