Donation Appeal
Choose Mantra
Samveda/219

दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत्। वि भानुं विश्वथातनत्॥२१९

Veda : Samveda | Mantra No : 219

In English:

Seer : brahmaatithi kaaNvaH | Devta : ashvinau mitraavaruNau | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : duuraadiheva yatsato.aruNapsurashishvitat . vi bhaanu.m vishvathaatanat.219

Component Words :
duuraat.duH.aat . iha . iva . yat. sataH.aruNapsuH . ashishvitat. vi. bhaanum. vishvathaa. atanat .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ब्रह्मातिथि काण्वः | देवता : अश्विनौ मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह वर्णन है कि सूर्य के प्रकाश से और अध्यात्म-प्रकाश से दूरस्थ पदार्थ भी समीपस्थ के समान दीखते हैं।

पदपाठ : दूरात्।दुः।आत् । इह । इव । यत्। सतः।अरुणप्सुः । अशिश्वितत्। वि। भानुम्। विश्वथा। अतनत् ६।

पदार्थ : प्रथम—खगोल पक्ष में। (अरुणप्सुः) चमकीले रूपवाला सूर्यरूपी इन्द्र (यत्) जब (दूरात्) खगोल में स्थित दूरवर्ती प्रदेश से, मङ्गल-बुध-चन्द्रमा आदि ग्रहोपग्रहों को (इह इव सतः) मानो यहीं समीप में ही स्थित करता हुआ (अशिश्वितत्) चमकाता है, तब (भानुम्) अपने प्रकाश को (विश्वथा) बहुत प्रकार से (वि अतनत्) विस्तीर्ण करता है ॥द्वितीय—अध्यात्म के पक्ष में। (अरुणप्सुः) तेजस्वी रूपवाला इन्द्र परमेश्वर (यत्) जब, (दूरात्) दूर से अर्थात् व्यवधानयुक्त अथवा दूरस्थ प्रदेश से, पदार्थों को (इह इव सतः) यहाँ समीपस्थ के समान करता हुआ (अशिश्वितत्) योगी के मानस को प्रकाशित करता है, तब (भानुम्) भासमान जीवात्मा को (विश्वथा) सर्व प्रकार से (वि अतनत्) योगैश्वर्य प्राप्त कराकर विस्तीर्ण अर्थात् व्यापक ज्ञानवाला कर देता है ॥६॥योगाभ्यासी मनुष्य को परमात्मा द्वारा प्रदत्त दिव्य आलोक से सूक्ष्म, ओट में स्थित और दूरस्थ पदार्थों का दूरस्थित ताराव्यूहों का और ध्रुव आदि नक्षत्रों का समीपस्थ वस्तु के समान हस्तामलकवत् साक्षात्कार हो सकता है, यह योगदर्शन में विभूतिपाद में महर्षि पतञ्जलि ने कहा है। योगसिद्धियों के सम्बन्ध में स्वामी दयानन्द के विचार इसी मन्त्र की संस्कृत टिप्पणी में देखें ॥इस मन्त्र में श्लेषालङ्कार है। ‘दूरस्थित को भी मानो समीप-स्थित करता हुआ’ इसमे उत्प्रेक्षालङ्कार है ॥६॥

भावार्थ : चमकीला सूर्य जब अपने प्रकाश को मङ्गल, बुध, बृहस्पति, चन्द्र आदि ग्रहोपग्रहों पर फेंकता है, तब उसके प्रकाश से वे प्रकाशित हो जाते हैं और वह प्रकाश हमारी आँखों पर प्रतिफलित होकर उन दूरस्थित पदार्थों कोभी समीप में स्थित के समान दिखाता है। उसी प्रकार योगाभ्यास से योगियों के मनों में परमात्मा का दिव्य आलोक प्रतिबिम्बित होकर उनके अन्दर वह शक्ति उत्पन्न कर देता है, जिससे वे सूक्ष्म, ओट में स्थित तथा दूरस्थित पदार्थों को भी साक्षात् समीपस्थ के समान देखने लगते हैं ॥६॥


In Sanskrit:

ऋषि : ब्रह्मातिथि काण्वः | देवता : अश्विनौ मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ सूर्यप्रकाशेनाध्यात्मप्रकाशेन च दूरस्था अपि पदार्था अन्तिकस्था इव दृश्यन्त इत्याह।

पदपाठ : दूरात्।दुः।आत् । इह । इव । यत्। सतः।अरुणप्सुः । अशिश्वितत्। वि। भानुम्। विश्वथा। अतनत् ६।

पदार्थ : प्रथमः—खगोलपरः। (अरुणप्सुः) अरुणः आरोचमानः प्सुः रूपं यस्य सोऽरुणप्सुः इन्द्रः सूर्यः। अरुणः आरोचनः। निरु० ५।२१। प्सुः इति रूपनाम। निघं० ३।७। (यत्) यदा (दूरात्) खगोलस्थाद् दूरवर्तिप्रदेशात्, मङ्गलबुधचन्द्रादीन् ग्रहोपग्रहान् (इह इव सतः) इह समीपे इव विद्यमानान् कुर्वन् (अशिश्वितत्) आरोचयति। श्विता वर्णे धातोर्ण्यन्तात् लुङि चङि रूपम्। यच्छब्दयोगात् ‘तिङ्ङतिङः’ अ० ८।१।२८ इति प्राप्तस्य निघातस्य ‘यद्वृत्तान्नित्यम्। अ० ८।१।६६’ इति प्रतिषेधः। तदा (भानुम्) निजं प्रकाशम् (विश्वथा) बहुप्रकारेण। अत्र ‘प्रकारवचने थाल्। अ० ५।३।२३’ इति थाल् प्रत्ययः, न तु ‘प्रत्नपूर्वविश्वेमात्थाल् छन्दसि। अ० ५।३।१११’ इत्यस्य प्रवृत्तिः, इवार्थाभावात्। (वि-अतनत्) वितनोति विस्तृणाति। तनु विस्तारे स्वादिः, वेदे भ्वादिरपि दृश्यते ॥अथ द्वितीयः—अध्यात्मपरः। (अरुणप्सुः) आरोचमानरूपः इन्द्रः परमेश्वरः (यत्) यदा (दूरात्) व्यवहिताद् विप्रकृष्टाद् वा प्रदेशात्, पदार्थान् (इह इव सतः) अत्र समीप इव विद्यमानान् कुर्वन् (अशिश्वितत्) आरोचयति, योगिनो मानसं प्रकाशयति, तदा (भानुम्) भासमानं जीवात्मानम् (विश्वथा) सर्वथा (वि-अतनत्) योगैश्वर्यप्रापणेन विस्तारयति व्यापकज्ञानयुक्तं करोतीत्यर्थः ॥६॥योगाभ्यासिनो जनस्य परमात्मप्रदत्तेन दिव्यालोकेन सूक्ष्मव्यवहितविप्रकृष्टानां पदार्थानां, दूरस्थानां ताराव्यूहानां, ध्रुवादिनक्षत्राणां च समीपस्थवस्तुवद् हस्तामलसाक्षात्कारो भवितुमर्हतीति योगदर्शने विभूतिपादे महर्षिः पतञ्जलिराह३ ॥अत्र श्लेषालङ्कारः। ‘दूरादिहेव यत् सतः’ इत्यत्र चोत्प्रेक्षा ॥६॥

भावार्थ : आरोचमानरूपः सूर्यो यदा स्वप्रकाशं मङ्गलबुधबृहस्पतिचन्द्रादिषु ग्रहोपग्रहेषु प्रक्षिपति तदा तत्प्रकाशेन ते प्रकाशिता जायन्ते, प्रकाशश्चास्मच्चक्षुषोः प्रतिफलितः सन् दूरस्थानपि तान्, समीपवर्तिन इव दर्शयति। तथैव योगाभ्यासेन योगिनां मनःसु परमात्मनो दिव्यालोकः प्रतिफलितः सन् तेषु तां शक्तिं जनयति यया ते सूक्ष्मव्यवहितविप्रकृष्टानपि पदार्थान् साक्षादन्तिकस्थानिव पश्यन्ति ॥६॥

टिप्पणी:१. ऋ० ८।५।१ अश्विनौ देवते। ‘सतोऽरुणप्सु’ ‘विश्वथा’ इत्यत्र ‘सत्यरुणप्सु’ ‘विश्वधा’ इति पाठः।२. माधवभरतस्वामिसायणैः सर्वैरेवास्या ऋचो व्याख्याने उषसः प्रक्रम्य अश्विनोरपसंहृतम्। ऋग्वेदेऽस्या अश्विनौ देवते निर्दिष्टे, ‘सतः’ इत्यस्य स्थाने च ‘सती’ इति स्त्रीलिङ्गः पाठः। तत्र तु ‘दूरादपि इहेव सती अरुणप्सुः उषाः अशिश्विवत्’ इति व्याख्यानमुचितम्। अत्र तु इन्द्रदेवताकत्वाद् ऋचः तद्व्याख्यानं न समञ्जसमिति दिक्।३. द्रष्टव्यम्—योगदर्शनम् ३।१६, १९, २५-२८, ३३, ४१। योगसिद्धीनां विषये महर्षिदयानन्दस्य विचाराः य० १७।६७, ७१ भाष्ये, पूनाप्रवचनस्य ११शप्रवचने च द्रष्टव्याः। तथा हि—‘यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदा अणिमादयः सिद्धयः प्रादुर्भवन्ति। ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा’ इति य० १७।६७ भाष्ये भावार्थः। “योगी विभूति सिद्ध करता है, यह योगशास्त्र में लिखा है। अणिमा आदि विभूतियाँ हैं। ये योगी के चित्त में पैदा होती हैं। सांसारिक लोग जो यह मानते हैं कि योगी के शरीर में पैदा होती हैं, वह ठीक नहीं है।” इति च पूनाप्रवचनम्।