Donation Appeal
Choose Mantra
Samveda/235

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे। यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति॥२३५

Veda : Samveda | Mantra No : 235

In English:

Seer : praskaNvaH kaaNvaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : abhi pra vaH suraadhasamindramarcha yathaa vide . yo jaritRRibhyo maghavaa puruuvasuH sahasreNeva shikShati.235

Component Words :
abhi. pra. vaH. suraadhasam.su.raadhasam. indram. archa .yathaa. vide. yaH. jaritRRibhyaH. maghavaa. puruuvasuH.puruu.vasuH. sahasreNa. iva. shikShati . .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रस्कण्वः काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में मनुष्यों को परमेश्वर की अर्चना के लिए प्रेरित किया गया है।

पदपाठ : अभि। प्र। वः। सुराधसम्।सु।राधसम्। इन्द्रम्। अर्च ।यथा। विदे। यः। जरितृभ्यः। मघवा। पुरूवसुः।पुरू।वसुः। सहस्रेण। इव। शिक्षति । ३।

पदार्थ : हे साथियो ! (वः) तुम (सुराधसम्) प्रशस्त धनोंवाले और शुभ सफलता को देनेवाले (इन्द्रम्) परमेश्वर को (अभि) लक्ष्य करके (प्र अर्च) भली-भाँति ऐसी अर्चना करो (यथा) जिससे कि वह अर्चना (विदे) जान ली जाए, (यः) जो प्रसिद्ध (मघवा) ऐश्वर्यवान् (पुरूवसुः) बहुत अधिक बसानेवाला अथवा बहुतों को बसानेवाला परमेश्वर (जरितृभ्यः) स्तोताओं के लिए (सहस्रेण इव) मानो हजार हाथों से (शिक्षति) भौतिक और आध्यात्मिक सम्पत्ति प्रदान करता है ॥३॥ इस मन्त्र में ‘सहस्रेणेव शिक्षति’ में उत्प्रेक्षालङ्कार है ॥३॥

भावार्थ : सब मनुष्यों को चाहिए कि बहुत सम्पत्ति के स्वामी, पुरुषार्थीयों को सफलता देनेवाले, निवासक, भूरि-भूरि सुख-सम्पदा को बरसानेवाले परमेश्वर की श्रद्धा के साथ पूजा करें ॥१॥


In Sanskrit:

ऋषि : प्रस्कण्वः काण्वः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ परमेश्वरस्यार्चनाय जनान् प्रेरयति।

पदपाठ : अभि। प्र। वः। सुराधसम्।सु।राधसम्। इन्द्रम्। अर्च ।यथा। विदे। यः। जरितृभ्यः। मघवा। पुरूवसुः।पुरू।वसुः। सहस्रेण। इव। शिक्षति । ३।

पदार्थ : हे सखायः ! (वः२) यूयम् (सुराधसम्) प्रशस्तधनं, शुभसफलतादायकं वा। राधस् इति धननाम। निघं० २।१०। राध संसिद्धौ धातोरौणादिकोऽसुन् प्रत्ययः। संसिद्धिः साफल्यम्। (इन्द्रम्) परमेश्वरम् (अभि) अभिलक्ष्य तथा (प्र अर्च) प्रकर्षेण अर्चत। अत्र बहुलं छन्दसि सर्वे विधयो भवन्तीति अनात्मनेपदेऽपि ‘लोपस्त आत्मनेपदेषु’ इति तकारलोपः। (यथा) येन प्रकारेण तदर्चनम् (विदे३) विविदे ज्ञायते। विद ज्ञाने धातोः कर्मणि लडर्थे लिटि द्वित्वाभावश्छान्दसः। कीदृशमिन्द्रमित्याह। (यः) प्रसिद्धः (मघवा४) ऐश्वर्यवान् दानवान् वा, (पुरूवसुः) पुरु बहु, वसुः वासयिता, पुरूणां बहूनां वा वासयिता इन्द्रः परमेश्वरः (जरितृभ्यः) स्तोतृभ्यः। जरिता इति स्तोतृनाम। निघं० ३।१६। (सहस्रेण इव) हस्तसहस्रेणेव (शिक्षति) ददाति, भौतिकीमाध्यात्मिकीं च संपदं प्रयच्छति। शिक्षतिर्दानकर्मा। निघं० ३।२० ॥३॥‘सहस्रेणेव शिक्षति’ इत्यत्रोत्प्रेक्षालङ्कारः ॥३॥

भावार्थ : प्रचुरसम्पत्तिशाली पुरुषार्थिनां साफल्यप्रदाता निवासप्रदो भूरिशः सुखसम्पद्वर्षकः परमेश्वरः सर्वैर्मनुष्यैः श्रद्धयाऽभ्यर्चनीयः ॥३॥

टिप्पणी:१. ऋ० ८।४९।१, अथ० २०।५१।१, साम० ८११, सर्वत्र प्रस्कण्वः ऋषिः।२. वः त्वम् अर्च—इति भ०। वः यूयम् अर्चत—इति सा०।३. यथा विदे। विद्यते ज्ञायते यथा तथा—इति भ०। यथास्माभिर्ज्ञायते—इति सा०।४. मघवान् धनवान्—इति वि०। मघं दानं मंहतेः। दानवान् नित्यदानः—इति भ०।