Donation Appeal
Choose Mantra
Samveda/243

न किष्टं कर्मणा नशद्यश्चकार सदावृधम्। इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा॥२४३

Veda : Samveda | Mantra No : 243

In English:

Seer : puruhanmaa aa~NgirasaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : na kiShTa.m karmaNaa nashadyashchakaara sadaavRRidham . indra.m na yaj~nairvishvaguurtamRRibhvasamadhRRiShTa.m dhRRiShNumojasaa.243

Component Words :
naH. kiH.tam. karmaNaa . nashat. yaH. chakaara. sadaavRRidham .sadaa.vRRidham. indram. na. yaj~naiH. rvishvaguurtam.vishva.guurtam. RRibhvasam. adhRRiShTam.a.dhRRiShTam. dhRRiShNum. ojasaa..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पुरुहन्मा आङ्गिरसः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में परमात्मा की महिमा का वर्णन है।

पदपाठ : नः। किः।तम्। कर्मणा । नशत्। यः। चकार। सदावृधम् ।सदा।वृधम्। इन्द्रम्। न। यज्ञैः। र्विश्वगूर्तम्।विश्व।गूर्तम्। ऋभ्वसम्। अधृष्टम्।अ।धृष्टम्। धृष्णुम्। ओजसा।१।

पदार्थ : (यः) जो मनुष्य (चकार) महत्त्वपूर्ण कर्मों को करता है, वह भी (तम्) उस प्रसिद्ध (सदावृधम्) सदा बढ़ानेवाले, (विश्वगूर्तम्) सबसे स्तुति किये जानेवाले, (ऋभ्वसम्) बहुत विशाल अर्थात् सर्वव्यापक, सूर्य-किरणों को चन्द्रादिलोकों में भेजनेवाले, (अधृष्टम्) किसी से पराजित न होनेवाले, और (ओजसा) अपने बल से (धृष्णुम्) कामादि शत्रुओं को परास्त करनेवाले, (इन्द्रम्) परमेश्वर की (नकिः) न तो (कर्मणा) वीरतापूर्ण कर्म में, (न) न ही (यज्ञैः) परोपकार आदि यज्ञों में (नशत्) बराबरी कर सकता है ॥१॥

भावार्थ : संसार में परमेश्वर के जो वीरतापूर्ण कार्य और परोपकार के कार्य हैं, उनमें उसकी बराबरी का या उससे अधिक न कोई उत्पन्न हुआ है, न भविष्य में उत्पन्न होगा ॥१॥


In Sanskrit:

ऋषि : पुरुहन्मा आङ्गिरसः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ परमात्मनो महिमानमाह।

पदपाठ : नः। किः।तम्। कर्मणा । नशत्। यः। चकार। सदावृधम् ।सदा।वृधम्। इन्द्रम्। न। यज्ञैः। र्विश्वगूर्तम्।विश्व।गूर्तम्। ऋभ्वसम्। अधृष्टम्।अ।धृष्टम्। धृष्णुम्। ओजसा।१।

पदार्थ : यः मनुष्यः (चकार) महत्त्वपूर्णानि कर्माणि करोति, सोऽपि (तम्) प्रसिद्धम् (सदावृधम्) सदा वर्धयितारम्, (विश्वगूर्तम्२) सर्वैः स्तुतम्। गूर्तम् इति गृणातेः स्तुत्यर्थस्य निष्ठायां रूपम्। ‘बहुलं छन्दसि’ अ० ७।१।१०३ इति धातोः ऋकारस्य उकारादेशः। (ऋभ्वसम्३) उरुभूतम्, सूर्यकिरणानां चन्द्रादिलोकेषु प्रक्षेप्तारं वा। ऋभ्वम् उरुभूतम् इति यास्कः। नि० ११।१९। ऋभ्व एव ऋभ्वसः, स्वार्थे बाहुलकादौणादिकोऽसच् प्रत्ययः। यद्वा ऋभवः सूर्यरश्मयः, तान् पृथिवीचन्द्रमङ्गलादिलोकेषु अस्यति क्षिपतीति तम्। आदित्यरश्मयोऽपि ऋभव उच्यन्ते इति निरुक्तम्। ११।१४। (अधृष्टम्) केनापि अनभिभूतम्, (ओजसा) स्वबलेन (धृष्णुम्) कामादिशत्रूणां धर्षकम् (इन्द्रम्) परमेश्वरम् (नकिः) नैव (कर्मणा) वीरतापूर्णेन कृत्येन, (न) नापि (यज्ञैः) परोपकारादिभिः (नशत्) व्याप्नोति, तत्तुल्यो भवितुर्महति। नशत् इति व्याप्तिकर्मसु पठितम्। निघं० २।१८। ॥१॥

भावार्थ : जगति परमेश्वरस्य यानि वीरकृत्यानि परोपकारकर्माणि च सन्ति तेषु तत्तुल्यस्तदधिको वान्यः कोऽपि न जातो न जनिष्यते ॥१॥

टिप्पणी:१. ऋ० ८।७०।३, अथ० २०।९२।१८। उभयत्र ‘धृष्णुमोजसा’ इत्यत्र ‘धृष्ण्वोजसम्’ इति पाठः। साम० ११५५।२. विश्वैः स्तुतम्, गृणातेर्गूर्तः—इति भ०। सर्वैः स्तुतम्—इति सा०।३. महान्तम्—इति वि०, सा०। महान्तम्, ऋभु भवति इति ऋभ्वसः—इति भ०। (ऋभ्वसम्) उरु भासमानम्। उरुभासम् इत्यस्य पृषोदरादित्वात् ऋभ्वसादेशः—इति ऋ० १।५६।१ भाष्ये सा०।