Donation Appeal
Choose Mantra
Samveda/276

बण्महा असि सूर्य बडादित्य महा असि। महस्ते सतो महिमा पनिष्टम मह्ना देव महा असि॥२७६

Veda : Samveda | Mantra No : 276

In English:

Seer : jamadagnirbhaargavaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : baNmahaa.m asi suurya baDaaditya mahaa.m asi . mahaste sato mahimaa paniShTama mahnaa deva mahaa.m asi.276

Component Words :
baT.mahaan. asi .suurya . baT. aaditya .aa.ditya.mahaan. asi. mahaH. te .sataH. mahimaa. paniShTama. mahnaa. deva. mahaan. asi..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : जमदग्निर्भार्गवः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र का सूर्य देवता है। सूर्य नाम से परमेश्वर, राजा, आचार्य आदि की स्तुति की गयी है।

पदपाठ : बट्।महान्। असि ।सूर्य । बट्। आदित्य ।आ।दित्य।महान्। असि। महः। ते ।सतः। महिमा। पनिष्टम। मह्ना। देव। महान्। असि।४।

पदार्थ : प्रथम—परमेश्वर के पक्ष में। (बट्) सचमुच हे (सूर्य) सर्वव्यापक, सर्वजगत् को उत्पन्न करनेवाले, दुष्टों को प्रकंपित करनेवाले, सूर्यसदृश प्रकाशमान एवं सर्वप्रकाशक जगदीश्वर ! आप (महान्) अतिशय महान् (असि) हो। (बट्) सचमुच, हे (आदित्य) अविनाशी-स्वरूप परमात्मन् ! आप (महान्) परम महिमावाले (असि) हो। हे (पनिष्टम) अतिशय स्तुति के पात्र परब्रह्म परमेश्वर ! (महः) महान् (सतः) होते हुए (ते) आपकी (महिमा) महिमा (महान्) अपार है। (मह्ना) महिमा से, आप (महान्) सबसे बड़े (असि) हो ॥द्वितीय—राजा के पक्ष में। (बट्) सचमुच, हे (सूर्य) अपने राष्ट्र में सूर्य के समान विद्या का प्रकाश फैलानेवाले राजन् ! आप (महान्) बड़े दिग्विजेता (असि) हो। (बट्) सचमुच, हे (आदित्य) राष्ट्रभूमि के पुत्र अर्थात् राष्ट्रवासियों द्वारा मत देकर राज्य के अन्दर से ही चुने हुए राजन् ! आप (महान्) प्रजापालनरूप महान् कर्मवाले (असि) हो। हे (पनिष्टम) व्यवहार के श्रेष्ठ ज्ञाता ! (महः सतः) प्रजा के पूज्य होते हुए (ते) आपकी (महिमा) गरिमा (महान्) बहुत बड़ी है, क्योंकि आपमें मनुस्मृति (७।४) के अनुसार इन्द्र, वायु, यम, सूर्य आदि सब देवों के गुण विद्यमान हैं। हे (देव) प्रजाओं को सुख देनेवाले राजन् ! आप (मह्ना) गुणों के गौरव के कारण (महान्) बड़े कीर्तिशाली (असि) हो ॥तृतीय—आचार्य के पक्ष में। (बट्) सचमुच, हे (सूर्य) प्रकाशमय सूर्य के समान विद्या के प्रकाश से परिपूर्ण आचार्यवर ! आप (महान्) महान् पाण्डित्य से युक्त (असि) हो। (बट्) सचमुच, हे (आदित्य) आदित्य ब्रह्मचारी ! आप (महान्) महान् व्रतों का अनुष्ठान करनेवाले (असि) हो। हे (पनिष्टम) अत्यधिक विद्याव्यवहार के ज्ञाता ! (महः सतः) शिष्यों के पूज्य (ते) आपकी (महिमा) महिमा (महान्) अपार है। हे (देव) दिव्यगुणोंवाले आचार्यप्रवर ! आप (मह्ना) विद्या, शिक्षणकला आदि की महिमा से (महान्) गौरवशाली (असि) हो ॥४॥इस मन्त्र में श्लेषालङ्कार है ॥४॥

भावार्थ : ब्रह्माण्ड में परमेश्वर, राष्ट्र में राजा और गुरुकुल में तीनों ही महान्, परोपकारी और कीर्तिमान् हैं। उनसे यथायोग्य उपकार सबको ग्रहण करना चाहिए ॥४॥


In Sanskrit:

ऋषि : जमदग्निर्भार्गवः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ सूर्यो देवता। सूर्यनाम्ना परमेश्वरनृपत्याचार्यादयः स्तूयन्ते।

पदपाठ : बट्।महान्। असि ।सूर्य । बट्। आदित्य ।आ।दित्य।महान्। असि। महः। ते ।सतः। महिमा। पनिष्टम। मह्ना। देव। महान्। असि।४।

पदार्थ : प्रथमः—परमात्मपरः। (बट्) सत्यम्। बट् इति सत्यनाम। निघं० ३।१०। हे (सूर्य२) यः सरति व्याप्नोति जानाति वा, सुवति उत्पादयति वा सर्वं जगत्, यद्वा सुष्ठु ईरयति कम्पयति दुष्टजनान् स सूर्यः तादृश, यद् वा सूर्य इव प्रकाशमान सर्वप्रकाशक जगदीश्वर ! सूर्यः सर्त्तेर्वा सुवतेर्वा स्वीर्यतेर्वा। निरु० १२।१४। त्वम् (महान्) सकल-ब्रह्माण्डव्यापित्वाद् सुमहान् (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य३) अदितेः पुत्र ! अविनाशिस्वरूप परमात्मन् ! दितिर्विनष्टिः, दो अवखण्डने, अदितिः अविनष्टिः, तस्याः पुत्रः, अतिशयेन अविनश्वरः इत्यर्थः। त्वम् (महान्) परममहिमोपेतः (असि) वर्तसे। हे (पनिष्टम४) अतिशयस्तुतिपात्र परब्रह्म परमेश्वर ! पन्यते स्तूयते इति पनिः, पण व्यवहारे स्तुतौ च बाहुलकादौणादिक इसिन् प्रत्ययः, अतिशयेन पनिः पनिष्टमः। (महः) महतः (सतः) सत्यस्वरूपस्य (ते) तव (महिमा) महत्त्वगुणः (महान्) अपारः अस्ति। हे (देव) दानादिगुणयुक्त ! (मह्ना) महिम्ना, त्वम् (महान्) सर्वातिशायी (असि) विद्यसे ॥५अथ द्वितीयः—नृपतिपरः। (बट्) सत्यम्, हे (सूर्य) स्वराष्ट्रे सूर्यवद् विद्याप्रकाशप्रसारक राजन् ! त्वम् (महान्) दिग्विजेता (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य) अदितिः पृथिवी राष्ट्रभूमिः, तस्याः पुत्र ! राष्ट्रवासिभिर्मतप्रदानद्वारा राष्ट्रभूमेर्गर्भादेव निर्वाचितत्वात् तस्य राष्ट्रभूमेः पुत्रत्वम्। त्वम् (महान्) प्रजापालनरूपमहाकर्मवान् (असि) वर्तसे। हे (पनिष्टम) अतिशयव्यवहारवित् ! (महः सतः) प्रजायाः पूज्यस्य सतः। मह पूजायाम् धातोः क्विबन्तस्य मह् शब्दस्य षष्ठ्येकवचने रूपम्। (ते) तव (महिमा) गरिमा (महान्) अभ्यधिकः अस्ति, सकलदेवानां गुणांशभूतत्वात्। यथाह मनुः—इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च। चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ (मनु० ७।४) इत्यादि। हे (देव) प्रजानां सुखदातः ! त्वम् (मह्ना) गुणगौरवेण (महान्) मंहनीयकीर्तिः (असि) भवसि ॥अथ तृतीयः—आचार्यपरः। (बट्) सत्यम्, हे (सूर्य) प्रकाशमयः सूर्यः इव विद्याप्रकाशपूर्ण आचार्यप्रवर ! त्वम् (महान्) महापाण्डित्ययुक्तः (असि) विद्यसे। (बट्) सत्यम्, हे (आदित्य) आदित्यब्रह्मचारिन् ! त्वम् (महान्) महाव्रतः (असि) वर्तसे। हे (पनिष्टम) अतिशयेन विद्याव्यवहारज्ञातः ! (महः सतः) शिष्याणां पूज्यस्य (ते) तव (महिमा) माहात्म्यम् (महान्) अपारः अस्ति। हे (देव) दिव्यगुण आचार्यप्रवर ! त्वम् (मह्ना) विद्याशिक्षणकलादिमहिम्ना (महान्) गौरवोपेतः (असि) विद्यसे ॥४॥६अत्र श्लेषालङ्कारः ॥४॥

भावार्थ : ब्रह्माण्डे परमेश्वरः, राष्ट्रे राजा, गुरुकुले च गुरुः त्रयोऽपि महान्तः परोपकारिणः कीर्तिमन्तश्च सन्ति। तेभ्यो यथायोग्यमुपकारः सर्वैर्ग्राह्यः ॥४॥

टिप्पणी:१. ऋ० ८।१०१।११, य० ३३।३९, अथ० २०।५८।३ सर्वत्र ‘पनिष्टम मह्ना’ इत्यत्र ‘पनस्यतेऽद्धा’ इति पाठः। अथ० १३।२।२९ ऋषिः ब्रह्मा, ‘महाँस्ते महतो महिमा त्वामादित्य महाँ असि’ इत्युत्तरार्द्धः। साम० १७८८।२. ‘राजसूयसूर्य’ अ० ३।१।११४ इत्यनेन क्यपि निपात्यते। सूसर्तिभ्यां क्यप्, सर्त्तेरुत्वं सुवतेर्वा रुडागमः। सरति सुवति वा सूर्यः इति काशिका। सुष्ठु ईरयिता नाशयिता शत्रूणां सूर्यः—इति वि०। सूर्यः सरणात् आदानात् रसानाम्—इति भ०।३. आदित्य अविनाशिस्वरूप इति य० ३३।३९ भाष्ये द०।४. ‘पनिष्टम स्तुत्यतमः, सोरकारादेशः’ इति भरतस्वामिव्याख्यानं तु चिन्त्यं, स्वरविरोधात्।५. अत्र पुनरुक्तयोऽर्थभूयस्त्वद्योतकाः—इति भ०। ६. दयानन्दर्षिर्यजुर्भाष्ये मन्त्रमेनमीश्वरपक्षे व्याख्यातवान्।