Donation Appeal
Choose Mantra
Samveda/280

कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति। श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाज सिषासति॥२८०

Veda : Samveda | Mantra No : 280

In English:

Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : kastamindra tvaa vasavaa martyaa dadharShati . shraddhaa hi te maghavanpaarye divi vaajii vaaja.m siShaasati.280

Component Words :
kaH. tam.indra.tvaavaso.tvaa.vaso.aa.martyaH. dadharShati. shraddhaa.shrat.dhaa. hi. te. maghavan. paarye. divi. vaaji. vaajam. siShaasati..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अगले मन्त्र में यह वर्णन है कि परमेश्वर में श्रद्धा करने से क्या प्राप्त होता है।

पदपाठ : कः। तम्।इन्द्र।त्वावसो।त्वा।वसो।आ।मर्त्यः। दधर्षति। श्रद्धा।श्रत्।धा। हि। ते। मघवन्। पार्ये। दिवि। वाजि। वाजम्। सिषासति।८।

पदार्थ : हे (त्वावसो) कोई दूसरा निवासक न होने से जो स्वयं ही अपना निवासक है, ऐसे आत्मनिर्भर (इन्द्र) परमात्मन् ! (कः मर्त्यः) भला कौन मनुष्य (तम् आदधर्षति) उसका बाल भी बाँका कर सकता है, जो (मघवन्) हे ऐश्वर्यशालिन् प्रभो ! (पार्ये दिवि) पार करने योग्य सम्पूर्ण दिन में (ते) तेरे प्रति (श्रद्धा) श्रद्धा से (हि) निश्चय ही (वाजी) अन्न, धन, विद्या, आत्मबल आदि से युक्त होकर (वाजम्) अन्न, धन, विद्या आत्मबल आदि को (सिषासति) दूसरों के लिए देना चाहता है ॥८॥

भावार्थ : जो दिन-रात परमेश्वर में श्रद्धा रखकर उसकी कृपा से अन्न, धन, विद्या, बल, वेग आदि प्राप्त करके सत्पात्रों को उसका दान करता है, उस परोपकारी का सब आदर करते हैं ॥८॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः

विषय : अथ परमेश्वरे श्रद्धया किं प्राप्यत इत्याह।

पदपाठ : कः। तम्।इन्द्र।त्वावसो।त्वा।वसो।आ।मर्त्यः। दधर्षति। श्रद्धा।श्रत्।धा। हि। ते। मघवन्। पार्ये। दिवि। वाजि। वाजम्। सिषासति।८।

पदार्थ : हे (त्वावसो२) अपरस्य कस्यचिद् वासकस्याभावात् त्वमेव वसुः वासको यस्य तथाविध, स्वात्मनिर्भर इत्यर्थः। (इन्द्र) परमात्मन् ! (कः मर्त्यः कः) मनुष्यः, न कोऽपीत्यर्थः (तम् आदधर्षति) तम् आधर्षितुम् उत्सहते। आङ्पूर्वस्य धृष प्रसहने इत्यस्य सन्नन्तं रूपमिदम्। यः हे (मघवन्) ऐश्वर्यवन् (पार्ये दिवि) पारयितव्ये सम्पूर्णे दिने। दिवा दिवेदिवे इति दिननामसु पठितत्वात्, निघं० १।९, दिव् शब्दः दिनवाचकः। (ते) त्वां प्रति (श्रद्धा३ हि) श्रद्धया श्रद्धाधारणेन खलु। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति तृतीयाया आकारादेशः। (वाजी) अन्नधनविद्याध्यात्मबलादिमान् सन् (वाजम्) अन्नधनविद्याध्यात्मबलादिकम् (सिषासति) अन्येभ्यः सनितुं दातुमिच्छति। षणु दाने, तनादेः सनि रूपम् ॥८॥४

भावार्थ : यो दिवानिशं परमेश्वरे श्रद्धां विधाय तत्कृपयाऽऽन्नधनविद्याबलवेगादिकं प्राप्य सत्पात्रेभ्यस्तद् ददाति तं परोपकारिणं सर्वे जना आद्रियन्ते ॥८॥

टिप्पणी:१. ऋ० ७।३२।१४ ‘त्वावसवा’ ‘हिते’ इत्यत्र क्रमेण ‘त्वावसुमा’ ‘इत्ते’ इति पाठः। साम० १६८२।२. त्वमेव वसु धनं यस्य स त्वावसुः। हे त्वद्धन। सम्बुद्ध्येकवचनं च द्वितीयैकवचनस्य स्थाने द्रष्टव्यम्। त्वावसुम्। त्वद्धनमित्यर्थः—इति वि०। ‘त्वा त्वाम् आदधर्षति आधर्षति आधर्षयेत् हे वसो व्यापक इन्द्र’—इति भरतस्वामिनः, ‘हे वसो वासक व्यापक वा हे इन्द्र तं प्रसिद्धं त्वा त्वाम्’ इति सायणस्य च व्याख्यानं चिन्त्यं पदकारविरोधात् स्वरविरोधाच्च।३. श्रद्धा सत्यमित्यर्थः—इति वि०। श्रद्धा श्रद्धया—इति भ०। श्रद्धया युक्तः—इति सा०।४. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रो राजप्रजाविषये व्याख्यातः, इन्द्रपदेन च धार्मिको राजा गृहीतः।