Donation Appeal
Choose Mantra
Samveda/318

इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः। शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः॥३१८

Veda : Samveda | Mantra No : 318

In English:

Seer : vasiShTho maitraavaruNiH | Devta : indraH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : indra.m naro nemadhitaa havante yatpaaryaa yunajate dhiyastaaH . shuuro nRRiShaataa shravasashcha kaama aa gomati vraje bhajaa tva.m naH.318

Component Words :
indra.m. naraH. nemadhitaa nema.dhitaa.havante. yat.paaryaaH. yunajate. dhiyaH.taaH.. shuuraH. nRRiShaataa.nRRi.saataa. shravasaH . cha. kaame. aa. gomati. vraje. bhaja. tva.m. naH. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में परमात्मा और राजा से प्रार्थना की गयी है।

पदपाठ : इन्द्रं। नरः। नेमधिता नेम।धिता।हवन्ते। यत्।पार्याः। युनजते। धियः।ताः।। शूरः। नृषाता।नृ।साता। श्रवसः । च। कामे। आ। गोमति। व्रजे। भज। त्वं। नः। ६।

पदार्थ : (इन्द्रम्) वीर परमात्मा वा राजा को (नरः) प्रजाजन (नेमधिता) आन्तरिक वा बाह्य संग्राम में और यज्ञ में (हवन्ते) सहायतार्थ पुकारते हैं। (पार्याः) पार होने योग्य वे, आन्तरिक और बाह्य विघ्नों को पार करने के लिए (यत्) जिस साधन का (युनजते) उपयोग करते हैं (ताः) वे (धियः) बुद्धियाँ और कर्म हैं, अर्थात् बुद्धि और कर्म का अवलम्बन करके वे सब शत्रुओं और विघ्नों को पार करते हैं। हे परमात्मन् वा राजन् ! (शूरः) शूरवीर (त्वम्) आप (नृषाता) संग्राम में (यशसः च) और यश की (कामे) अभिलाषा-पूर्ति में, और (गोमति व्रजे) प्रशस्त भूमि, वाणी, इन्द्रिय, दुधार गायों आदि के समूह में (नः) हमें (आ भज) भागी बनाइए, अर्थात् आप हमारी यशस्वी होने की कामना को पूर्ण कीजिए तथा हमें पृथिवी का राज्य, वाणी का बल, इन्द्रियों का बल और उत्तम जाति की गायें आदि प्राप्त कराइए ॥६॥इस मन्त्र में अर्थश्लेष अलङ्कार है ॥६॥

भावार्थ : परमात्मा की कृपा, राजा की सहायता एवं अपने बुद्धिकौशल तथा पुरुषार्थ से शत्रु-विजय, परम कीर्ति, भूमण्डल का साम्राज्य आदि सब अभीष्ट वस्तुएँ प्राप्त की जा सकती हैं ॥६॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ परमात्मा राजा च प्रार्थ्यते।

पदपाठ : इन्द्रं। नरः। नेमधिता नेम।धिता।हवन्ते। यत्।पार्याः। युनजते। धियः।ताः।। शूरः। नृषाता।नृ।साता। श्रवसः । च। कामे। आ। गोमति। व्रजे। भज। त्वं। नः। ६।

पदार्थ : (इन्द्रम्) वीरं परमात्मानं राजानं वा (नरः) प्रजाजनाः (नेमधिता२) नेमधितौ आन्तरिके बाह्ये च संग्रामे यज्ञे वा। नेमधितिरिति संग्रामनाम। निघं० २।१७। ततः सप्तम्येकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्डादेशे तस्य डित्वात् टेर्लोपे रूपम्। (हवन्ते) आह्वयन्ति। (पार्याः३) पारयितव्याः ते, आन्तरिकान् बाह्याँश्च विघ्नान् पारयितुं (यत्) यत् साधनम् (युनजते) उपयुञ्जते ‘श्नसोरल्लोपः। अ० ६।४।१११’ इत्यल्लोपो न भवति छान्दसत्वात्। (ताः धियः) तत् प्रज्ञाः क्रियाश्च भवन्ति। ताः प्रज्ञाः क्रियाश्चावलम्ब्य ते समस्तान् शत्रून् विघ्नादींश्च पारयन्तीत्यर्थः। धीरिति प्रज्ञानामसु कर्मनामसु च पठितम्। निघं० ३।९, २।१। साम्प्रतं प्रत्यक्षकृतमाह। हे परमात्मन् राजन् वा ! (शूरः) पराक्रमशीलः (त्वम् नृषाता४) नृणां पौरुषवतां वीराणां सातिः विजयो यस्मिन् तस्मिन् नृषातौ संग्रामे, तत्र सहायतार्थमिति भावः। नृषातिशब्दात् सप्तम्येकवचने विभक्तेर्डाऽऽदेशः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। (श्रवसः च) यशसः च (कामे५) अभिलाषपूर्तौ (गोमति) गावः प्रशस्ताः पृथिवी-वाग्-इन्द्रिय-धेन्वादयः तद्वति तद्युक्ते (व्रजे) समूहे गोष्ठे वा (नः) अस्मान् (आ भज) भागिनः कुरु। अस्माकं यशःकामनां प्रपूरय, अस्मान् पृथिवीराज्यवाग्बलेन्द्रियबलप्रशस्तधेन्वादींश्च प्रापयेत्यर्थः ॥६॥६अत्र अर्थश्लेषालङ्कारः ॥६॥

भावार्थ : परमात्मनः कृपया, नृपतेः साहाय्येन, स्वकीयबुद्धिकौशलेन, पुरुषार्थेन च शत्रुविजयः, परा कीर्तिः, भूमण्डलसाम्राज्यादिकं च सर्वमपि समीहितं वस्तु प्राप्तुं शक्यम् ॥६॥

टिप्पणी:१. ऋ० ७।२७।१ ‘श्रवसश्च काम’ इत्यत्र ‘शवसश्चकान’ इति पाठः।२. नेमधिता नेमधितौ संग्रामे यज्ञे वा—इति भ०।३. पार्याः पालयितव्याः प्राप्तव्याः—इति वि०। पार्याः पारप्राप्तिनिमित्तभूताः—इति भ०। पार्याः युद्धे भरणनिमित्तभूताः—इति सा०। पार्याः पालनीयाः इति ऋ० ७।२७।१ भाष्ये द०। सर्वैरेव पार्याः इति धियः इत्यस्य विशेषणं स्वीकृतम्।४. नृषाता, नरो मनुष्याः ऋत्विग्लक्षणाः ते सन्यन्ते संभज्यन्ते यत्र स नृषातिर्यज्ञः। वन षण सम्भक्तौ इत्यस्येदं रूपम्—इति वि०। नृषाता नृसातौ नृणां सातौ लाभे—इति भ०। नृषाता, नृणां सम्भक्ता—इति सा०। नरः सीदन्ति यस्मिंस्तस्मिन् नृसातौ—इति ऋ० ७।२७।१ भाष्ये द०।५. सायणः ‘च कामे’ इत्यस्य स्थाने ‘चकाने’ इत्येकं पदं मत्वा व्याख्याति—‘चकाने चकामे काम्यमाने सति’ इति।६. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रः ‘कीदृशो राजा कमनीयोऽस्तीति’ विषये व्याख्यातः।