Donation Appeal
Choose Mantra
Samveda/335

सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृष भ सुवज्रम्। हन्ता यो वृत्र सनितोत वाजं दाता मघानि मघवा सुराधाः॥३३५

Veda : Samveda | Mantra No : 335

In English:

Seer : vaamadevo gautamaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : satraahaNa.m daadhRRiShi.m tumramindra.m mahaamapaara.m vRRishabha.m suvajram . hantaa yo vRRitra.m sanitota vaaja.m daataa maghaani maghavaa suraadhaaH.335

Component Words :
satraahaNam.satraa. hanam daadhRRiShim. tumram. indram . mahaam. apaaram .a.paaram. vRRiShabham. suvajram.su.vajram. hantaa. yaH. vRRitram. sanitaa. uta. vaajam. daataa. maghaani. maghavaa. suraadhaaH . su.raadhaaH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : पुनः वह परमेश्वर और राजा कैसा है, यह कहते हैं।

पदपाठ : सत्राहणम्।सत्रा। हनम् दाधृषिम्। तुम्रम्। इन्द्रम् । महाम्। अपारम् ।अ।पारम्। वृषभम्। सुवज्रम्।सु।वज्रम्। हन्ता। यः। वृत्रम्। सनिता। उत। वाजम्। दाता। मघानि। मघवा। सुराधाः । सु।राधाः।४।

पदार्थ : हम (सत्राहणम्) सत्य से असत्य का खण्डन करनेवाले, (दाधृषिम्) पापों व पापियों का अतिशय धर्षण करनेवाले अथवा अत्यन्त प्रगल्भ, (तुम्रम्) शुभ कर्मों में प्रेरित करनेवाले, (महाम्) महान्, (अपारम्) अपार अर्थात् अनन्त विद्या वा पराक्रमवाले, (वृषम्) सुखों की वर्षा करनेवाले, (सुवज्रम्) उत्कृष्ट दण्डशक्तिवाले (इन्द्रम्) अधर्म, अविद्या आदि के विदारक परमात्मा वा राजा का (यजामहे) पूजन वा सत्कार करते हैं, (मघवा) ऐश्वर्यवान् (सुराधाः) उत्कृष्ट न्याय व धर्म रूप धनवाला (यः) जो परमात्मा वा राजा (वृत्रम्) विघ्नभूत शत्रु को (हन्ता) मारता है, (उत) और (वाजम्) अन्न, बल, विज्ञान आदि को (सनिता) बाँटता है तथा (मघानि) धनों को (दाता) देता है ॥४॥इस मन्त्र में ‘यजामहे’ क्रियापद पूर्व मन्त्र से आया है। अर्थश्लेष और परिकर अलङ्कार है। ‘न्ता, निता’ और ‘मघा, मघ’ में छेकानुप्रास, तथा मकार, तकार की अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥४॥

भावार्थ : सब राष्ट्रवासी प्रजाजनों को चाहिए कि मन्त्रोक्त गुणों से विभूषित परमात्मा की पूजा और राजा का सत्कार करें ॥४॥


In Sanskrit:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : पुनः स परमेश्वरो राजा वा कीदृशोऽस्तीत्याह।

पदपाठ : सत्राहणम्।सत्रा। हनम् दाधृषिम्। तुम्रम्। इन्द्रम् । महाम्। अपारम् ।अ।पारम्। वृषभम्। सुवज्रम्।सु।वज्रम्। हन्ता। यः। वृत्रम्। सनिता। उत। वाजम्। दाता। मघानि। मघवा। सुराधाः । सु।राधाः।४।

पदार्थ : वयम् (सत्राहणम्२) सत्येन असत्यस्य हन्तारम्। सत्रा इति सत्यनाम। निघं० ३।१०। (दाधृषिम्) भृशं पापानां पापिनां च धर्षकम्, भृशं प्रगल्भं वा। अत्र धृष प्रसहने, ञिधृषा प्रागल्भ्ये इति वा धातोः ‘किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। अ० ३।२।१७१’ वा० इत्यनेन किन् प्रत्ययो लिड्वच्च। नित्त्वादाद्युदात्तत्वम्। (तुम्रम्३) शुभकर्मसु प्रेरकम्, (महाम्) महान्तम्, (अपारम्) अनन्तविद्यम् अनन्तपराक्रमं वा, (वृषभम्) सुखवर्षकम् (सुवज्रम्४) उत्कृष्टदण्डम् (इन्द्रम्) अधर्माविद्यादिविदारकं परमात्मानं राजानं वा (यजामहे) पूजयामः सत्कुर्मो वा। (मघवा) ऐश्वर्यवान्, (सुराधाः) उत्कृष्टन्यायधर्मधनः (यः) परमात्मा राजा वा (वृत्रम्) विघ्नभूतं शत्रुम् (हन्ता) हिंसिता, (उत) अपि च (वाजम्) अन्नबलविज्ञानादिकम् (सनिता) संविभक्ता, (मघानि) धनानि च, (दाता) दानकर्ता भवति। अत्र हन्ता, सनिता, दाता इत्येतेषां तृन्नन्तत्वात् वृत्रं, वाजं, मघानि इत्यत्र ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्। अ० २।३।६९’ इति षष्ठ्यभावे द्वितीयैव भवति। नित्त्वादेवाद्युदात्तः स्वरः ॥४॥५अत्र ‘यजामहे’ इति पूर्वस्मान्मन्त्रादाकृष्यते। अर्थश्लेषोऽलङ्कारः परिकरश्च। ‘न्ता, नितो’ ‘मघा, मघ’ इत्यत्र छेकानुप्रासः। मकारस्य तकारस्य चासकृदावृत्तौ वृत्त्यनुप्रासः ॥४॥

भावार्थ : सर्वै राष्ट्रवासिभिः प्रजाजनैर्मन्त्रोक्तगुणविभूषितः परमात्मा पूजनीयो राजा च सत्कर्त्तव्यः ॥४॥

टिप्पणी:१. ऋ० ४।१७।८।२. सत्राशब्दः सदाशब्दपर्यायः। सदा हन्तारं शत्रूणाम्। अथवा सत्रेति सत्यनाम। सत्येन असत्यानामसुराणां हन्तारम्—इति वि०। बहूनां हन्तारम्। सत्रेति बहुनाम—इति भ०।३. तुम्रं प्रेरकम्। तुमिः प्रेरणकर्मा—इति भ०। शत्रूणां प्रेरकम्—इति सा०। तुम्रम्, लुप्तोपममिदं द्रष्टव्यम्। तुम्रसदृशम्, स्थूलमित्यर्थः—इति वि०।४. (सुवज्रम्) शोभनशस्त्रास्त्राणां प्रयोक्तारमिति ऋ० ४।१७।८ भाष्ये द०।५. ऋग्भाष्ये दयानन्दर्षिरिमं मन्त्रं राजपक्षे व्याख्यातवान्। एष च तत्र तत्कृतो भावार्थः—‘यः पूर्णविद्यः सत्यवादी प्रगल्भो बलिष्ठः शस्त्रास्त्रप्रयोगविदभयदाता पुरुषो भवेत्तमेव राज्यायाधिकुरुत’ इति।