Donation Appeal
Choose Mantra
Samveda/336

यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा। क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः॥३३६

Veda : Samveda | Mantra No : 336

In English:

Seer : vaamadevo gautamaH | Devta : indraH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : yo no vanuShyannabhidaati marta ugaNaa vaa manyamaanasturo vaa . kShidhii yudhaa shavasaa vaa tamindraabhii Shyaama vRRiShamaNastvotaaH.336

Component Words :
yaH. naH . vanuShyan. abhidaati.abhi.daati. martaH. ugaNaa.u.gaNa. vaa. manyamaanaH. turaH. vaa.. kShidhii. yudhaa. shavasaa. vaa. tam.indra. abhii . syaama . vRRiShamaNaH.vRRiSha.manaH.tvotaaH.tvaa. utaaH..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में यह विषय है कि परमात्मा और राजा की सहायता से हम क्या करें।

पदपाठ : यः। नः । वनुष्यन्। अभिदाति।अभि।दाति। मर्तः। उगणा।उ।गण। वा। मन्यमानः। तुरः। वा।। क्षिधी। युधा। शवसा। वा। तम्।इन्द्र। अभी । स्याम । वृषमणः।वृष।मनः।त्वोताः।त्वा। उताः।५।

पदार्थ : (यः मर्तः) जो मनुष्य (वनुष्यन्) क्रोध करता हुआ (उगणा वा) और सैन्यगणों अथवा आयुध गणों को तैयार किये हुए (मन्यमानः) अभिमान करता हुआ, अथवा (उगणा) अपनी शस्त्रास्त्रों से सज्जित सेनाओं को (मन्यमानः) बहुत मानता हुआ (तुरः) शीघ्रकारी यमराज भी होकर (नः) हमारी (अभिदाति) हिंसा पर उतारू होता है, हे (इन्द्र) शत्रुविदारक परमात्मन् वा राजन् ! (तम्) उस मनुष्य को (त्वम्) आप (युधा) युद्ध से (शवसा वा) और बल से (क्षिधि) विनष्ट कर दो। हे (वृषमणः) बलवान् मनवाले परमात्मन् वा राजन् ! (त्वोताः) आप से रक्षित हम, उसे (अभिस्याम) परास्त कर दें ॥५॥

भावार्थ : जो वैरी शत्रु विशाल सेना लेकर अपने बल का अभिमान करता हुआ सज्जनों को उद्विग्न करे, उसे वे परमात्मा से पुरुषार्थ की प्रेरणा लेकर और राजा की सहायता से युद्ध में पराजित कर दें ॥५॥


In Sanskrit:

ऋषि : वामदेवो गौतमः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ परमात्मनो नृपतेश्च साहाय्येन वयं किं कुर्यामेत्याह।

पदपाठ : यः। नः । वनुष्यन्। अभिदाति।अभि।दाति। मर्तः। उगणा।उ।गण। वा। मन्यमानः। तुरः। वा।। क्षिधी। युधा। शवसा। वा। तम्।इन्द्र। अभी । स्याम । वृषमणः।वृष।मनः।त्वोताः।त्वा। उताः।५।

पदार्थ : (यः मर्तः) यो मनुष्यः (वनुष्यन्) क्रुध्यन्। वनुष्यतिः क्रुध्यतिकर्मा। निघं० २।१२। अपि च (उगणा१ वा) उद्यतसैन्यो वा उद्यतायुधगणो वा। उगणा उद्यतगणः ? उ इति उत् इत्यर्थे वर्तते। पृषोदरादित्वान्मध्यमपदलोपः। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति प्रथमैकवचनस्याकारादेशः। (मन्यमानः) अभिमन्यमानो वा। यद्वा (उगणा) स्वकीया उद्यतायुधगणाः सेनाः (मन्यमानः) बहु मन्यमानः इति व्याख्येयम्। याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त। ये स्ते॒ना ये च॒ तस्क॑रास्ताँस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये॑। य० ११।७७ इति प्रामाण्यात्।(तुरः२) सत्वरो यमोऽपि भूत्वा। तुर त्वरणे। तुर इति यमनाम, तरतेर्वा त्वरतेर्वा, त्वरया तूर्णगतिर्यमः। निरु० १२।१४। (नः) अस्मान् (अभिदाति३) हिनस्ति। दाप् लवने अदादिः। हे (इन्द्र) शत्रुविदारक परमात्मन् राजन् वा ! (तम्) मनुष्यम्, त्वम्, (युधा) युद्धेन (शवसा वा) बलेन वा। शव इति बलनाम। निघं० २।९। (क्षिधि) क्षपय।४ क्षि क्षये इत्यस्य छान्दसं रूपमिदम्। अङितश्च अ० ६।४।१०३ इति हेर्धिः। अन्येषामपि दृश्यते अ० ६।३।१३७ इति दीर्घः। पादादित्वान्निघाताभावः। हे (वृषमणः५) वृषं बलवद् मनो यस्य तादृश परमात्मन् राजन् वा ! (त्वोताः) त्वद्रक्षिताः वयम् तम् (अभिस्याम) अभिभवेम, पराजयेमहि। संहितायाम् अभी इत्यत्र ‘निपातस्य च। अ० ६।३।१३६’ इति दीर्घः। ‘ष्याम’ इत्यत्र ‘उपसर्गप्रादुर्भ्यामस्तिर्यच्परः। अ० ८।३।८७’ इति षत्वम् ॥५॥

भावार्थ : यो रिपुर्महतीं सेनामादाय स्वबलमभिमन्यमानः सन् सज्जनानुद्वेजयेत् तं ते परमात्मनः पुरुषार्थप्रेरणया नृपस्य साहाय्येन च युद्धे पराभवेयुः ॥५॥

टिप्पणी:१-३. उगणाः उरुगणाः। तुरः तुर्वतेर्वधकर्मण एतद् रूपम्, हिनस्ति—इति वि०। उगणा वा उद्गूर्णा वा । तुर इति तुर्वतेः हिंसाकर्मणो रूपम्। वृत्रतुरितिवत्। हन्त्री वा शत्रूणाम् अस्मदीयाः प्रजा अभिदासति—इति भ०। तुरः इति ‘तुर’ शब्दस्य शसि रूपं चेदङ्गीक्रियते तदा स्वरो न सङ्गच्छेत इत्यस्माभिरकारान्तस्य तुर शब्दस्य प्रथमैकवचनत्वेन व्याख्यातम्।४. क्षिधी। क्षि क्षये इत्यस्येदं रूपम्। उपक्षपय इत्यर्थः—इति वि०। क्षिधिः क्षयस्य निधिः। क्षिधि शब्दात् तृतीयैकवचने पूर्वसवर्णदीर्घः। क्षयकरेण युधा संप्रहारेण—इति भ०। क्षिः क्षयो धीयते म्रियते अनेनेति क्षिधिः। तृतीयैकवचनस्य पूर्वसवर्णदीर्घः। क्षयकरेण युधा संप्रहारेण—इति भ०। क्षिः क्षयो धीयते भ्रियते अनेनेति क्षिधिः। तृतीयैकवचनस्य पूर्वसवर्णः। क्षयकरेण युधा आयुधेन—इति सा०।५. सायणस्तु ‘वृषमणः वृषा इवाचरन्तो वयम्’ इत्याह। तत्र स्वरो न सङ्गच्छते।