Donation Appeal
Choose Mantra
Samveda/376

अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम्। यस्य द्यावो न विचरन्ति मानुषं भुजे महिष्ठमभि विप्रमर्चत॥३७६

Veda : Samveda | Mantra No : 376

In English:

Seer : savyaH aa~NgirasaH | Devta : indraH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : abhi tya.m meSha.m puruhuutamRRigmiyamindra.m giirbhirmadataa vasvo arNavam . yasya dyaavo na vicharanti maanuSha.m bhuje ma.m hiShThamabhi vipramarchata.376

Component Words :
abhi. tyam. meSham. puruhuutam.puru.huutam. RRigmiyam. indram. giirbhiH. madata. vasvaH. arNavam. yasya. dyaavaH. na. vicharanti .vi.charanti.maanuSham . bhuje. m.NhiShTham. abhi. vipram.vi. pram. archata..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सव्यः आङ्गिरसः | देवता : इन्द्रः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में यह विषय है कि वाणियों द्वारा जगदीश्वर और राजा की सबको अर्चना करनी चाहिए।

पदपाठ : अभि। त्यम्। मेषम्। पुरुहूतम्।पुरु।हूतम्। ऋग्मियम्। इन्द्रम्। गीर्भिः। मदत। वस्वः। अर्णवम्। यस्य। द्यावः। न। विचरन्ति ।वि।चरन्ति।मानुषम् । भुजे। मँहिष्ठम्। अभि। विप्रम्।वि। प्रम्। अर्चत।७।

पदार्थ : (त्यम्) उस प्रसिद्ध, (मेषम्) सुखों से सींचनेवाले, (पुरुहूतम्) बहुतों से पुकारे गये, (ऋग्मियम्) अर्चना के योग्य, (वस्वः अर्णवम्) धन के समुद्र (इन्द्रम्) परमेश्वर वा राजा को (गीर्भिः) वाणियों से (मदत) हर्षयुक्त करो। (यस्य) जिस परमेश्वर वा राजा की (द्यावः) दीप्तियाँ, तेजस्विताएँ (मानुषम्) मनुष्य का (न विचरन्ति) अपकार नहीं करतीं, उस (मंहिष्ठम्) अतिशय महान् व दाता (विप्रम्) मेधावी विद्वान् परमेश्वर व राजा को (भुजे) अपने पालन के लिए (अर्चत) पूजित वा सत्कृत करो ॥७॥‘वस्वः अर्णवम्’ में समुद्रवाची अर्णव पद का लक्षणावृत्ति से निधि लक्ष्यार्थ होता है, निधि न कह-कर अर्णव कहने में अतिशय धनवत्त्व व्यङ्ग्य है। इन्द्र में अर्णव का आरोप होने से रूपक अलङ्कार है ॥७॥

भावार्थ : जैसे सुखवर्षक, ऐश्वर्य का पारावार, सबसे अधिक महान्, सबसे बड़ा दानी, मेधावी परमेश्वर सबसे पूजा करने योग्य है, वैसे ही इन गुणों से युक्त राजा प्रजाजनों से सत्कृत और प्रोत्साहित किये जाने योग्य है ॥७॥विवरणकार माधव ने इस मन्त्र पर यह इतिहास लिखा है—“अङ्गिरा नामक ऋषि था। उसने इन्द्र को पुत्र रूप में पाने की याचना करते हुए आत्म-ध्यान किया। उसके योगैश्वर्य के बल से उसी ध्यान के फलस्वरूप उसे सव्य नाम से इन्द्र पुत्र रूप में प्राप्त हुआ। उसे इन्द्र मेष का रूप धारण करके हर ले गया। यह कथा देकर वे कहते हैं कि इसी इतिहास को बतानेवाली प्रस्तुत ऋचा है, जिसमें मेषरूपधारी इन्द्र की स्तुति की गयी है।” किन्तु यह घटना वास्तविक नहीं है। मन्त्र का ऋषि आङ्गिरस सव्य है, और मन्त्र में इन्द्र को मेष कहा गया है, यही देखकर उक्त कथा रच ली गयी है ॥सायण ने पहले मेष शब्द को तुदादिगण की स्पर्धार्थक मिष धातु से निष्पन्न मानकर ‘मेष’ का यौगिक अर्थ ‘शत्रुओं से स्पर्धा करनेवाला’ करके भी फिर वैकल्पिक रूप से यह इतिहास भी दे दिया है कि—कण्व का पुत्र मेधातिथि यज्ञ कर रहा था, तब इन्द्र मेष का रूप धरकर आया और उसने उसका सोमरस पी लिया। तब ऋषि ने उसे मेष कहा था, इसलिए अब भी इन्द्र को मेष कहते हैं। यह कथा भी काल्पनिक है, वास्तव में घटित किसी इतिहास का वर्णन इस मन्त्र में नहीं है, यह सुधीजन समझ लें ॥


In Sanskrit:

ऋषि : सव्यः आङ्गिरसः | देवता : इन्द्रः | छन्द : जगती | स्वर : निषादः

विषय : अथ जगदीश्वरो नृपतिश्च गीर्भिरर्चनीय इत्याह।

पदपाठ : अभि। त्यम्। मेषम्। पुरुहूतम्।पुरु।हूतम्। ऋग्मियम्। इन्द्रम्। गीर्भिः। मदत। वस्वः। अर्णवम्। यस्य। द्यावः। न। विचरन्ति ।वि।चरन्ति।मानुषम् । भुजे। मँहिष्ठम्। अभि। विप्रम्।वि। प्रम्। अर्चत।७।

पदार्थ : (त्यम्) तं प्रसिद्धम्, (मेषम्२) सुखैः सेक्तारम्। मिषु सेचने, भ्वादि, कर्तरि अच् प्रत्ययः। चित्त्वादन्तोदात्तः। (पुरुहूतम्) बहुभिर्जनैः आहूतम्, (ऋग्मियम्) अर्चनीयम्। ऋग्मियम् ऋग्मन्तमिति वा अर्चनीयमिति वा पूजनीयमिति वा। निरु० ७।२६। (वस्वः अर्णवम्) धनस्य समुद्रम् (इन्द्रम्) परमेश्वरं राजानं वा (गीर्भिः) वाग्भिः (मदत) मदयत हर्षयत। मदी हर्षग्लेपनयोः भ्वादिः छन्दसि सकर्मकोऽपि, संहितायाम् ‘ऋचि तुनुघमक्षुतङ्०। ६।३।१३३’ इति दीर्घः। (यस्य) इन्द्रस्य परमेश्वरस्य राज्ञो वा (द्यावः) दीप्तयः (मानुषम्) मनुष्यम् (न विचरन्ति३) न अपचरन्ति, न अपकुर्वन्तीत्यर्थः। अत्र यद्वृत्तयोगान्निघातो न। तम् (मंहिष्ठम्) अतिशयेन महान्तं दातृतमं वा। महि वृद्धौ। मंहते दानकर्मा। निघं० ३।२०, अतिशयेन मंहिता मंहिष्ठः। इष्ठनि ‘तुरिष्ठेमेयस्सु। अ० ६।४।१५४’ इति तृचो लोपः। (विप्रम्) विपश्चितम् इन्द्रं परमेश्वरं राजानं वा, (भुजे) पालनाय (अभि अर्चत) पूजयत, सत्कुरुत वा ॥७॥४‘वस्वः अर्णवम्’ इत्यत्र समुद्रवाचिनोऽर्णवपदस्य निधौ लक्षणा, अतिशयधनवत्त्वं च व्यज्यते। इन्द्रे अर्णवत्वारोपाच्च रूपकम् ॥७॥

भावार्थ : यथा सुखवर्षक ऐश्वर्यस्य पारावारो महत्तमो दातृतमो मेधावी परमेश्वरः सर्वैः पूजनीयो हर्षणीयश्च तथा तादृशो नृपतिः प्रजाजनैः सत्करणीयो हर्षयितव्यश्च ॥७॥अत्र विवरणकार इत्थमितिहासं दर्शयति—“अङ्गिरा नाम ऋषिः। स इन्द्रं पुत्रं याचमानः स्वात्मनि अभिध्यानमकरोत्। तस्य योगैश्वर्यबलात् तत एवाभिध्यानात् सव्यनामा इन्द्रः पुत्रोऽजायतेति। तदेतच्छौनकेनोक्तम्—तं मेषः मेधातिथिकाण्वायनम् आजहार इन्द्रो मेषरूपी कस्मिंश्चित् कारणान्तरे। तद् ब्राह्मणेनोक्तम्—मेधातिथिं ह काण्वायनं मेषो भूत्वा जहारेति। तदभिवादिन्येषा भवति—तमिन्द्र मेषं मेषरूपम्।” इत्यादि। परं घटनेयं न वास्तविकी। मन्त्रस्य ऋषिः आङ्गिरसः सव्यः, मन्त्रे च इन्द्रो मेषनाम्ना व्यपदिष्टः इति कृत्वैव कथेयं विरचिता ॥सायणस्तु ‘मेषं शत्रुभिः स्पर्द्धमानम्’ इति स्पर्धार्थात् मिष धातोस्तुदादेर्निष्पन्नं मेषशब्दं यौगिकत्वेन पूर्वं व्याख्यायापि पश्चाद् वैकल्पिकत्वेनेतिहासं प्रदर्शयति—“यद्वा, कण्वपुत्रं मेधातिथिं यजमानमिन्द्रो मेषरूपेणागत्य तदीयं सोमं पपौ। स ऋषिस्तं मेष इत्यवोचत्, अत इदानीमपि मेष इन्द्रोऽभिधीयते” इति। एषा कथापि काल्पनिकी। नास्मिन् मन्त्रे वस्तुतत्त्वेन घटितः कश्चिदितिहासोऽस्तीति सुधियो विभावयन्तु ॥

टिप्पणी:१. ऋ० १।५१।१ ‘मानुषं’ इत्यत्र ‘मानुषा’ इति पाठः।२. (मेषम्) वृष्टिद्वारा सेक्तारम् इति ऋ० १।५१।१ भाष्ये द०।३. यस्य द्यावः द्युलोकाः न विचरन्ति विगच्छन्तीत्यर्थः। किं नातिक्रमन्ति ? उच्यते। मानुषम्, अनन्तं ज्ञानम्—इति वि०। यस्य इन्द्रस्य द्यावः स्तोतारः, दीव्यतेः स्तुतिकर्मणो द्यौः। न विचरन्ति न विचलन्ति स्वस्थानात्। मानुषं मनुष्येभ्यः हितम्—इति भ०। यस्य इन्द्रस्य कर्माणि मानुषं, जातावेकवचनम्, मानुषाणि, मनुष्याणां हितानि विचरन्ति विशेषेण वर्तन्ते। अत्र दृष्टान्तः, द्यावो न यथा सूर्यस्य रश्मयः सर्वेषां हितकराः—इति सा०।४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजपक्षे व्याख्यातवान्।