Donation Appeal
Choose Mantra
Samveda/377

त्य सु मेषं महया स्वर्विदशतं यस्य सुभुवः साकमीरते। अत्यं न वाज हवनस्यद रथमि न्द्रं ववृत्यामवसे सुवृक्तिभिः॥३७७

Veda : Samveda | Mantra No : 377

In English:

Seer : savyaH aa~NgirasaH | Devta : indraH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : tya.m su meSha.m mahayaa svarvida.m shata.m yasya subhuvaH saakamiirate . atya.m na vaaja.m havanasyada.m rathamendra.m vavRRityaamavase suvRRiktibhiH.377

Component Words :
tyam. su. meSham. mahaya. svarvidam.svaH.vidam. shatam. yasya. subhuvaH.su.bhuvaH.saakam iirate. atyam na. vaajam havanasyada. vanam . havana . syadam. ratham. aa. indram. vavRRityaam.avase. suvRRiktibhiH.su.vRRiktibhiH. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सव्यः आङ्गिरसः | देवता : इन्द्रः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में पुनः जगदीश्वर वा राजा की अर्चना का विषय है।

पदपाठ : त्यम्। सु। मेषम्। महय। स्वर्विदम्।स्वः।विदम्। शतम्। यस्य। सुभुवः।सु।भुवः।साकम् ईरते। अत्यम् न। वाजम् हवनस्यद। वनम् । हवन । स्यदम्। रथम्। आ। इन्द्रम्। ववृत्याम्।अवसे। सुवृक्तिभिः।सु।वृक्तिभिः। ८।

पदार्थ : हे सखे ! तू (त्यम्) उस प्रसिद्ध, (मेषम्) सुखों से सींचनेवाले, (स्वर्विदम्) भूमि पर सूर्य के प्रकाश को अथवा राष्ट्र में बिजली के प्रकाश को प्राप्त करानेवाले जगदीश्वर वा राजा की (सु महय) भली-भाँति पूजा वा सत्कार कर, (यस्य) जिस जगदीश्वर वा राजा की (शतम्) सैंकड़ों जन (साकम्) साथ मिलकर (सुभुवः) उत्तम स्तुतियों को (ईरते) उच्चारण करते हैं। मैं भी (वाजम्) बलवान् (हवनस्यदम्) आह्वान के प्रति तुरन्त पहुँचनेवाले, (अत्यम्) निरन्तर कर्मशील (इन्द्रम्) जगदीश्वर वा राजा को (अवसे) रक्षा के लिए (सुवृक्तिभिः) शुभ स्तुतियों से (ववृत्याम्) अपनी ओर प्रवृत्त करूँ, (न) जैसे (वाजम्) वेगवान् (हवनस्यदम्) विजयस्पर्धा में ले जाये जानेवाले (अत्यम्) निरन्तर चलनेवाले (रथम्) विमानादि यान को (अवसे) देशान्तर में ले जाने के लिए (सृवृक्तिभिः) शोभन क्रियाओं अथवा यन्त्र-कलाओं से, चलने के लिए प्रवृत्त करते हैं ॥८॥इस मन्त्र में श्लिष्टोपमा अलङ्कार है ॥८॥

भावार्थ : जैसे देशान्तर में जाने के लिए निरन्तर चल सकनेवाले रथ को प्रवृत्त करते हैं, वैसे ही रक्षा प्राप्त करने के लिए निरन्तर कर्मशील परमेश्वर वा राजा को अपनी ओर प्रवृत्त करना चाहिए ॥८॥


In Sanskrit:

ऋषि : सव्यः आङ्गिरसः | देवता : इन्द्रः | छन्द : जगती | स्वर : निषादः

विषय : अथ पुनर्जगदीश्वरस्य नृपतेश्चार्चनाविषयमाह।

पदपाठ : त्यम्। सु। मेषम्। महय। स्वर्विदम्।स्वः।विदम्। शतम्। यस्य। सुभुवः।सु।भुवः।साकम् ईरते। अत्यम् न। वाजम् हवनस्यद। वनम् । हवन । स्यदम्। रथम्। आ। इन्द्रम्। ववृत्याम्।अवसे। सुवृक्तिभिः।सु।वृक्तिभिः। ८।

पदार्थ : हे सखे ! त्वम् (त्यम्) तं प्रख्यातम् (मेषम्२) सुखैः सेक्तारम्, (स्वर्विदम्३) भुवि सूर्यप्रकाशस्य, राष्ट्रे वा विद्युत्प्रकाशस्य लम्भयितारम् इन्द्रं जगदीश्वरं राजानं वा (सु महय) सुष्ठु पूजय सत्कुरु वा। मह पूजायां चुरादिः। संहितायाम् ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। (यस्य) इन्द्राख्यस्य जगदीश्वरस्य राज्ञो वा (शतम्) बहवो जनाः (साकम्) संभूय (सुभुवः४) सुस्तुतीः (ईरते) प्रेरयन्ति, उदीरयन्ति। अहमपि (वाजम्) बलवन्तम् (हवनस्यदम्) हवनम् आह्वानं प्रति स्यन्दते सद्यो गच्छति तम्, (अत्यम्) सततकर्मशीलम्। अत सातत्यगमने, भ्वादिः, अतति सततं गच्छतीति अत्यः। (इन्द्रम्) जगदीश्वरं राजानं वा (अवसे) रक्षणाय। (सुवृक्तिभिः)५ शोभनाभिः स्तुतिभिः (ववृत्याम्) स्वात्मानं प्रति प्रवर्तयेयम्, (न) यथा (वाजम्) वेगवन्तम् (हवनस्यदम्६) हवने विजयस्पर्धायां स्यन्दयन्ति गमयन्ति यं तम् (अत्यम्) सततगतिशीलम् (रथम्) विमानादियानम् (अवसे) देशान्तरं गन्तुम्। अवतिरत्र गत्यर्थः। (सुवृक्तिभिः) शोभनाभिः क्रियाभिः यन्त्रकलाभिर्वा प्रवर्तयन्ति चालयन्ति तद्वत् ॥८॥७अत्र श्लिष्टोपमालङ्कारः ॥८॥

भावार्थ : यथा देशान्तरं गन्तुं सततयायिनं रथं प्रवर्तयन्ति तथा रक्षां प्राप्तुं सततकर्मशीलः परमेश्वरो नृपतिश्च स्वाभिमुखं प्रवर्तनीयः ॥८॥

टिप्पणी:१. ऋ० १।५२।१ ‘सुभुवः’, ‘रथमिन्द्रं’ इत्यत्र क्रमेण ‘सुभ्वः’, ‘रथमेन्द्रं’ इति पाठः।२. (मेषम्) सुखजलाभ्यां सर्वान् सेक्तारम्—इति ऋ० १।५२।१ भाष्ये द०। मेषरूपम्—इति वि०। शत्रुभिः सह स्पर्धमानम्—इति सा०।३. स्वर्विदम् सर्वकामलम्भनं सर्वज्ञं वा—इति भ०। स्वरादित्यो द्यौर्वा, तस्य वेदितारं लब्धारं वा—इति सा०।४. सुभुवः सुष्ठु भवाः, स्तोत्राणि—इति भ०।५. द्रष्टव्या ३७४ संख्यकमन्त्रभाष्ये टिप्पणी।६. हवनस्यदम् आह्वानं प्रति गन्तारम्—इति वि०। हवनं स्तोत्रं प्रति स्यन्दमानम्—इति भ०। हवनम् आह्वानं यागं वा प्रति वेगेन गच्छन्तम्—इति सा०। येन हवनं पन्थानं स्यन्दते तम्—इति १।५२।१ भाष्ये द०।७. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं वह्न्यादिभिर्विमानादियानवाहनविषये व्याख्यातवान्।