Donation Appeal
Choose Mantra
Samveda/389

य एक इद्विदयते वसु मर्ताय दाशुषे। ईशानो अप्रतिष्कुत इन्द्रो अङ्ग॥३८९

Veda : Samveda | Mantra No : 389

In English:

Seer : gotamo raahuugaNaH | Devta : indraH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : ya eka idvidayate vasu martaaya daashuShe . iishaano apratiShkuta indro a~Nga.389

Component Words :
yaH. ekaH. it. vidayate.vi.dayate. vasu. martaaya . daashuShe. iishaanaH. apratiShkutaH.a.pratiShkutaH. indraH. a~Nga..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में परमेश्वर के धन-प्रदाता रूप का वर्णन है।

पदपाठ : यः। एकः। इत्। विदयते।वि।दयते। वसु। मर्ताय । दाशुषे। ईशानः। अप्रतिष्कुतः।अ।प्रतिष्कुतः। इन्द्रः। अङ्ग।९।

पदार्थ : (यः) जो (एकः इत्) एक ही है, और जो (दाशुषे मर्त्याय) अपना धन दूसरों के हित के लिए जिसने दान कर दिया है, ऐसे मनुष्य को (वसु) धन (विदयते) विशेष रूप से प्रदान करता है, (अङ्ग) हे भाई ! वह (ईशानः) सकल ब्रह्माण्ड का अधीश्वर (अप्रतिष्कुतः) किसी से प्रतिकार न किया जा सकनेवाला अथवा कभी न लड़खड़ानेवाला (इन्द्रः) इन्द्र नामक परमेश्वर है ॥९॥

भावार्थ : परमेश्वर एक ही है, उसके बराबर या उससे अधिक अन्य कोई नहीं है। धनदाता वह परोपकारार्थ धन का दान करनेवाले को अधिकाधिक धन प्रदान करता है ॥९॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ परमेश्वरस्य धनदत्वं वर्ण्यते।

पदपाठ : यः। एकः। इत्। विदयते।वि।दयते। वसु। मर्ताय । दाशुषे। ईशानः। अप्रतिष्कुतः।अ।प्रतिष्कुतः। इन्द्रः। अङ्ग।९।

पदार्थ : (यः एकः इत्) एक य एव विद्यते, किञ्च, यः (दाशुषे मर्त्याय) स्वकीयं धनं परेषां हिताय दत्तवते मनुष्याय (वसु) धनम् (विदयते) विशेषेण ददाति। दय दानगतिरक्षणहिंसादानेषु भ्वादिः। (अङ्ग२) हे भद्र ! सः (ईशानः) सकलब्रह्माण्डस्याधीश्वरः (अप्रतिष्कुतः३) अप्रतिष्कृतः अप्रतिस्खलितो वा। अप्रतिष्कुतः अप्रतिष्कृतोऽप्रतिस्खलितो वा। निरु० ६।१६। (इन्द्रः) इन्द्रनामा परमेश्वरोऽस्ति ॥९॥४

भावार्थ : परमेश्वर एक एव वर्तते, तत्समस्तदधिको वाऽन्यः कश्चन नास्त्येव। धनदः स परोपकाराय धनदात्रेऽधिकाधिकं धनं प्रयच्छति ॥९॥

टिप्पणी:१. ऋ० १।८४।७, अथ० २०।६३।४, साम० १३४१।२. अङ्गेति निपातः पदपूरणः—इति वि०। अङ्ग सत्यम्—इति भ०। अङ्गेति क्षिप्रनाम—इति सा०। अङ्गेति क्षिप्रनाम, अञ्चितमेवाङ्कितं भवति। निरु० ५।१७।३. ष्कु आप्रवणे। आप्रवणम् आगमनम्, प्रवतेर्गत्यर्थत्वात्। अन्येन अप्रतिगतः अप्रतिष्कुतः। युद्धेऽभियुञ्जानः अन्येन अप्रत्यभियुक्तः, अपूर्वाभियोद्धा इत्यर्थः—इति वि०। अप्रत्यागतः केनापि—इति भ०। परैरप्रतिशब्दितः प्रतिकूलशब्दरहितः इत्यर्थः—इति सा०। तत्र कु शब्दे इति धातुर्ज्ञेयः, मध्ये सुडागमः। ‘असंचलितः’—इति ऋ० १।८४।७ भाष्ये द०।४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभासेनाद्यध्यक्षविषये व्याख्यातवान्। “हे मनुष्याः, यूयं यः सहायरहितोऽपि निर्भयो युद्धादपलायनशीलोऽतिशूरो भवेत् तमेव सेनाध्यक्षं कुरुत” इति तत्कृतो भावार्थः।