Donation Appeal
Choose Mantra
Samveda/460

तमिन्द्रं जोहवीमि मघवानमुग्र सत्रा दधानमप्रतिष्कुत श्रवासि भूरि । महिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री॥४६०

Veda : Samveda | Mantra No : 460

In English:

Seer : rebhaH kaashyapaH | Devta : indraH | Metre : ati jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : tamindra.m johaviimi maghavaanamugra.m satraa dadhaanamapratiShkuta.m shravaa.m si bhuuriH . ma.m hiShTho giirbhiraa cha yaj~niyo vavartta raaye no vishvaa supathaa kRRiNotu vajrii.460

Component Words :
tam. indram. johaviimi. maghavaanam. ugram. satraa. dadhaanam apratiShkutam.a.pratiShkutam. shravaa.Nsi. bhuuri. m.NhiShThaH. giirbhiH . aa. cha . yaj~niyaH. vavarta . raaye. naH. vishvaa. supathaa.su.pathaa. kRRiNotu vajrii ..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : रेभः काश्यपः | देवता : इन्द्रः | छन्द : अति जगती | स्वर : निषादः

विषय : अगले मन्त्र में परमात्मा, राजा और आचार्य को लक्ष्य करके कहा गया है।

पदपाठ : तम्। इन्द्रम्। जोहवीमि। मघवानम्। उग्रम्। सत्रा। दधानम् अप्रतिष्कुतम्।अ।प्रतिष्कुतम्। श्रवाँसि। भूरि। मँहिष्ठः। गीर्भिः । आ। च । यज्ञियः। ववर्त । राये। नः। विश्वा। सुपथा।सु।पथा। कृणोतु वज्री ।४।

पदार्थ : मैं (तम्) उस प्रसिद्ध (मघवानम्) ऐश्वर्यवान् (उग्रम्) अन्यायों और अन्यायियों के प्रति उग्र, (सत्रा दधानम्) सत्य को धारण करनेवाले, (अप्रतिष्कुतम्) शत्रुओं से प्रतिरुद्ध न होनेवाले (इन्द्रम्) परमात्मा, राजा वा आचार्य से (भूरि) अनेकानेक (श्रवांसि) यशों की (जोहवीमि) बार-बार याचना करता हूँ। (मंहिष्ठः) अतिशय दानी, (यज्ञियः) पूजा वा सत्कार के योग्य वह (गीर्भिः) उपदेशवाणियों के साथ (आ ववर्त) हमारे अभिमुख होवे। (वज्री) अविद्या-अन्याय आदि पर, हिंसा-असत्य-तस्करी आदि पर और हिंसकों पर वज्र उठानेवाला वह (राये) ऐश्वर्य के लिए (विश्वा नः) हम सबको (सुपथा) सुपथ से (कृणोतु) ले चले ॥४॥इस मन्त्र में अर्थश्लेष अलङ्कार है ॥४॥

भावार्थ : परमेश्वर, राजा और आचार्य जिन पर अनुग्रह करते हैं, वे सन्मार्ग पर चलनेवाले और यशस्वी होते हैं ॥४॥


In Sanskrit:

ऋषि : रेभः काश्यपः | देवता : इन्द्रः | छन्द : अति जगती | स्वर : निषादः

विषय : अथ परमात्मानं राजानमाचार्यं चाभिलक्ष्य प्राह।

पदपाठ : तम्। इन्द्रम्। जोहवीमि। मघवानम्। उग्रम्। सत्रा। दधानम् अप्रतिष्कुतम्।अ।प्रतिष्कुतम्। श्रवाँसि। भूरि। मँहिष्ठः। गीर्भिः । आ। च । यज्ञियः। ववर्त । राये। नः। विश्वा। सुपथा।सु।पथा। कृणोतु वज्री ।४।

पदार्थ : अहम् (तम्) प्रसिद्धम् (मघवानम्) ऐश्वर्यवन्तम्, (उग्रम्) अन्यायेषु अन्यायिषु च प्रचण्डम्, (सत्रा दधानम्) सत्यं धारयन्तम्। सत्रा इति सत्यनाम। निघं० ३।१०। (अप्रतिष्कुतम्) अप्रतिरुद्धं शत्रुभिः। स्कुतम्, स्कुञ् आप्रवणे क्र्यादिः। (इन्द्रम्) परमात्मानं राजानम् आचार्यं वा (भूरि) भूरीणि बहूनि। ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लोपः। (श्रवांसि) यशांसि (जोहवीमि) अतिशयेन पुनः पुनः प्रार्थये। (मंहिष्ठः) दातृतमः (यज्ञियः) पूजार्हः सत्कारार्हश्च सः (गीर्भिः) उपदेशवाग्भिः सह (आ ववर्त) अस्मान् प्रति आवर्तताम्। (वज्री) अविद्याऽन्यायादिषु हिंसाऽसत्यस्तेयादिषु हिंसकेषु च उद्यतवज्रः सः (राये) ऐश्वर्याय (विश्वाः नः) सर्वान् अस्मान्। विश्वशब्दाच्छन्दसि ‘सुपां सुलुक्०’ इति विभक्तेराकारादेशः। (सुपथा) सुमार्गेण (कृणोतु) नयतु ॥४॥अत्रार्थश्लेषालङ्कारः ॥४॥

भावार्थ : परमेश्वरो नृपतिराचार्यश्च याननुगृह्णन्ति ते सुमार्गगामिनो यशस्विनश्च जायन्ते ॥४॥

टिप्पणी:१. ऋ० ८।९७।१३, अथ० २०।५५।१। उभयत्र ‘भूरि’ इति नास्ति, ‘ववर्त राये’ इत्यत्र च ‘ववर्तद्राये’ इति पाठः।