Donation Appeal
Choose Mantra
Samveda/562

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अभि क्रदत्। पुनानो वारमत्येष्यव्यय श्येनो न योनिं घृतवन्तमासदत्॥५६२

Veda : Samveda | Mantra No : 562

In English:

Seer : vasurbhaaradvaajaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : asaavi somo aruSho vRRiShaa harii raajeva dasmo abhi gaa achikradat . punaano vaaramatyeShyavyaya.m shyeno na yoni.m ghRRitavantamaasadat.562

Component Words :
asaavi. somaH. aruShaH. vRRiShaa. hariH. raajaa.iva. dasmaH. abhi . gaaH. achikradat. punaanaH. vaaram.ati.eShi. avyayam. shyenaH. na. yonim. ghRRitavantam.aa.asadat ..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसुर्भारद्वाजः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में परमात्मा से प्राप्त आनन्दरस के प्रवाह का वर्णन है।

पदपाठ : असावि। सोमः। अरुषः। वृषा। हरिः। राजा।इव। दस्मः। अभि । गाः। अचिक्रदत्। पुनानः। वारम्।अति।एषि। अव्ययम्। श्येनः। न। योनिम्। घृतवन्तम्।आ।असदत् ।९।

पदार्थ : (अरुषः) तेजस्वी, (वृषा) सुख आदि की वर्षा करनेवाले, (हरिः) पाप आदि को हरनेवाले (सोमः) आनन्दरस के भण्डार परमात्मा को (असावि) मैंने अपने हृदय में अभिषुत किया है, अर्थात् उससे आनन्दरस को पाया है। (दस्मः) दर्शनीय अथवा दुर्गुणों का संहारक वह परमात्मा (राजा इव) जैसे राजा (गाः अभि) भूमियों अर्थात् भूमिवासियों को लक्ष्य करके (अचिक्रदत्) उपदेश करता है, राजनियमों को घोषित करता है, वैसे ही (गाः अभि) स्तोताओं को लक्ष्य करके (अचिक्रदत्) उपदेश कर रहा है। हे भगवन् ! (पुनानः) पवित्रता देते हुए आप (वारम्) निवारक या बाधक काम-क्रोधादि को (अति) अतिक्रमण करके (अव्ययम्) विनाशरहित जीवात्मा को (एषि) प्राप्त होते हो। (श्येनः न) जैसे वायु (घृतवन्तम्) जलयुक्त (योनिम्) अन्तरिक्ष में (आसदत्) आकर स्थित हुआ है, वैसे ही वह परमात्मा (घृतवन्तम्) घी, जल, दीप्ति आदि से युक्त (योनिम्) ब्रह्माण्ड रूप घर में (आसदत्) स्थित है ॥९॥इस मन्त्र में श्लिष्टोपमालङ्कार है ॥९॥

भावार्थ : पहले से ही सबके हृदय में बैठे हुए भी गुप्त रूप में स्थित परमेश्वर का श्रवण, मनन, निदिध्यासन आदि से साक्षात्कार करना चाहिए ॥९॥


In Sanskrit:

ऋषि : वसुर्भारद्वाजः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ परमात्मनः सकाशात् प्राप्तमानन्दरसप्रवाहं वर्णयति।

पदपाठ : असावि। सोमः। अरुषः। वृषा। हरिः। राजा।इव। दस्मः। अभि । गाः। अचिक्रदत्। पुनानः। वारम्।अति।एषि। अव्ययम्। श्येनः। न। योनिम्। घृतवन्तम्।आ।असदत् ।९।

पदार्थ : (अरुषः) आरोचमानः। अरुषः इति रूपनाम। निघं० ३।७। ततो मत्वर्थीयः अच् प्रत्ययः। (वृषा) सुखादीनां वर्षकः, (हरिः) पापादीनां हर्ता (सोमः) रसागारः परमात्मा (असावि) मया स्वहृदये अभिषुतः अस्ति। (दस्मः) दर्शनीयः दुर्गुणानामुपक्षपयिता वा सः। दसि दंशनदर्शनयोः। ततः ‘इषियुधीन्धिदसिश्याधूसूभ्यो मक्। उ० १।१४५’ इति मक् प्रत्ययः। (राजा इव) सम्राड् यथा (गाः अभि) राष्ट्रभूमीः, राष्ट्रवासिनीः प्रजाः इत्यर्थः, अभिलक्ष्य (अचिक्रदत्) उपदिशति, राजनियमान् उद्घोषयति, तथा (गाः अभि) स्तोतॄन् अभिलक्ष्य। गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६। (अचिक्रदत्) उपदिशति। अथ प्रत्यक्षकृतमाह। हे भगवन् ! (पुनानः) पवित्रतामापादयन् त्वम् (वारम्) निवारकं बाधकं कामक्रोधादिकम् (अति) अतिक्रम्य (अव्ययम्) विनाशरहितं जीवात्मानम् (एषि) प्राप्नोषि। सम्प्रति पुनः परोक्षकृतं ब्रवीति। (श्येनः न) वायुर्यथा। श्येनः इति निरुक्ते मध्यमस्थानीयेषु देवेषु पठितत्वात्। श्येनपक्षिवायुप्राणादिवाचको भवति। (घृतवन्तम्) उदकवन्तम्। घृतम् इत्युदकनाम जिघर्तेः सिञ्चतिकर्मणः। निरु० ७।२४। (योनिम्) अन्तरिक्षम्। योनिः अन्तरिक्षं, महानवयवः। निरु० २।८। आसीदति, तथा स परमेश्वरः (घृतवन्तम्) आज्यजलदीप्त्यादियुक्तम् (योनिम्) ब्रह्माण्डगृहम्। योनिरिति गृहनाम। निघं० ३।४। (आसदत्) आतिष्ठति ॥९॥अत्र श्लिष्टोपमालङ्कारः ॥९॥

भावार्थ : पूर्वमेव सर्वेषां हृदि समुपविष्टोऽपि गूढतया स्थितः परमेश्वरः सर्वैः श्रवणमनननिदिध्यासनादिभिः साक्षात्करणीयः ॥९॥

टिप्पणी:१. ऋ० ९।८२।१ ‘पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम्’ इत्युत्तरार्द्धपाठः। साम० १३१६।