Donation Appeal
Choose Mantra
Samveda/585

य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा। अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज। ओ३म् वर्मीव धृष्णवा रुज॥५८५

Veda : Samveda | Mantra No : 585

In English:

Seer : RRijishvaa bhaaradvaajaH | Devta : pavamaanaH somaH | Metre : kakup | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : ya usriyaa api yaa antarashmani nirgaa akRRintadojasaa . abhi vraja.m tatniShe gavyamashvya.m varmiiva dhRRiShNavaa ruja . varmiiva dhRRiShNavaa ruja.585

Component Words :
eShaH. syaH. dhaarayaa. sutaH. avyaaH. vaarebhiH. pavate. madintamaH. kriiDan. uurmiH. apaam.iva. .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ऋजिश्वा भारद्वाजः | देवता : पवमानः सोमः | छन्द : ककुप् | स्वर : मध्यमः

विषय : अगले मन्त्र में सोम परमेश्वर का वर्णन किया गया है।

पदपाठ : एषः। स्यः। धारया। सुतः। अव्याः। वारेभिः। पवते। मदिन्तमः। क्रीडन्। ऊर्मिः। अपाम्।इव। ७।

पदार्थ : (उस्रियाः अपि) निकलने योग्य होती हुई भी (याः) जो (अश्मनि अन्तः) मेघ के अन्दर रुक जाती हैं, उन (गाः) सूर्य-किरणों को (यः) जो आप (ओजसा) अपने प्रताप से (निर् अकृन्तत्) मेघ के बाहर निकाल देते हो, वह आप (गव्यम्) भूमि-सम्बन्धी और (अश्व्यम्) सूर्यसम्बन्धी (व्रजम्) मण्डल को (अभितत्निषे) चारों ओर विस्तीर्ण करते हो। हे (धृष्णो) विपत्तियों का धर्षण करनेवाले परमात्मन् ! आप (वर्मी इव) कवचधारी योद्धा के समान (आरुज) हमारी विपदाओं को और हमारे शत्रुओं को भग्न कर दो ॥८॥इस मन्त्र में उपमालङ्कार है। ‘उस्रियाः अपि याः अन्तरश्मनि’ का यदि यह अर्थ करें कि ‘जो बहती हुई भी पत्थर के अन्दर रुकी हुई हैं’ तो विरोध प्रतीत होता है, ‘बहने के योग्य होती हुई भी मेघ में निरुद्ध’ इस अर्थ से विरोध का परिहार हो जाता है। अतः विरोधाभास अलङ्कार है ॥८॥

भावार्थ : जैसे परमेश्वर मध्य में स्थित मेघ की बाधा को विच्छिन्न करके सूर्यकिरणों को भूमि पर प्रसारित कर देता है, वैसे ही जीवात्मा योगमार्ग में आये सब विघ्नों का विदारण कर सफलता प्राप्त करे ॥८॥इस दशति में भी सोम नाम से परमात्मा का और उसके आनन्दरस का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥षष्ठ प्रपाठक में द्वितीय अर्ध की चतुर्थ दशति समाप्त ॥पञ्चम अध्याय में एकादश खण्ड समाप्त ॥पञ्चम अध्याय समाप्त ॥


In Sanskrit:

ऋषि : ऋजिश्वा भारद्वाजः | देवता : पवमानः सोमः | छन्द : ककुप् | स्वर : मध्यमः

विषय : अथ सोमः परमेश्वरो वर्ण्यते।

पदपाठ : एषः। स्यः। धारया। सुतः। अव्याः। वारेभिः। पवते। मदिन्तमः। क्रीडन्। ऊर्मिः। अपाम्।इव। ७।

पदार्थ : (उस्रियाः अपि२) निस्सरणयोग्या अपि सत्यः (याः अश्मनि अन्तः) मेघाभ्यन्तरे अवरुद्धा भवन्ति ताः। अश्मा इति मेघनाम। निघं० १।१०। (गाः) सूर्यदीधितीः। गावः इति रश्मिनाम। निघं० १।५। (यः) यो भवान् (ओजसा) स्वप्रतापेन (निर् अकृन्तत्३) निस्सारयति। स त्वम् (गव्यम्) भूमिसम्बन्धिनम् (अश्व्यम्) सूर्यसम्बन्धिनं च। असौ वा आदित्यो अश्वः। तै० ३।९।२३।२। (व्रजम्) मण्डलम् (अभि तत्निषे) अभितो विस्तारयसि। हे (धृष्णो) विपद्धर्षणशील परमात्मन् ! त्वम् (वर्मी इव) कवचधारी योद्धेव (आरुज) अस्माकं विपदः शत्रून् वा विदारय ॥८॥अत्रोपमालङ्कारः। किञ्च ‘उस्रियाः अपि प्रवहमाना अपि अन्तरश्मनि निरुद्धाः’ इति विरोधः। प्रस्रवणयोग्या अपि अश्मनि रुद्धा इति परिहारः। तेन विरोधाभासोऽलङ्कारः ॥८॥

भावार्थ : यथा परमेश्वरो मध्यस्था मेघबाधां विच्छिद्य सूर्यरश्मीन् भूमौ प्रसारयति, तथैव जीवात्मा योगमार्गे समागतान् सकलान् विघ्नान् विदार्य साफल्यमधिगच्छेत् ॥८॥अत्रापि सोमनाम्ना परमात्मनस्तदानन्दरसस्य च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥इति षष्ठे प्रपाठके द्वितीयार्द्धे चतुर्थी दशतिः ॥इति पञ्चमेऽध्याये एकादशः खण्डः ॥समाप्तश्च पञ्चमोऽध्यायः ॥इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालरामभगवती- देवीतनयेन हरिद्वारीयगुरुकुलकांगड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्य- भाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये पावमानं     काण्डं पर्व वा समाप्तिमगात् ॥

टिप्पणी:१. ऋ० ९।१०८।६ ‘अपि या अन्तरश्मनि’ इत्यत्र ‘अप्या अन्तरश्मनो’ इति पाठः।२. सायणस्तु ‘अपियाः’ इत्येकं पदं स्वीकृत्य “अपियाः अप्याः, आप इत्यन्तरिक्षनाम (निघं० १।३।८) अस्माद् ‘भवे छन्दसि’ पा० ४।४।११० इति यत्, अन्तरिक्षस्थाः” इति व्याख्यातवान्, तत्तु पदकारविरुद्धम्, पदपाठे ‘अपि याः’ इति विभिद्य दर्शनात्। भरतोऽपि ‘अपियाः अप्सु अन्तरिक्षे भवाः’ इत्येव व्याचष्टे।३. समानेनाख्यानात् अत्र प्रथमपुरुषः। लोकेऽपि तथा दृश्यते, ‘य एवमकार्षीत् स त्वमिति’—इति भरतः।