Donation Appeal
Choose Mantra
Samveda/604

त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः। त्वमातनोरुर्वा३न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ॥६०४

Veda : Samveda | Mantra No : 604

In English:

Seer : gotamo raahuugaNaH | Devta : somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : tvamimaa oShadhiiH soma vishvaastvamapo ajanayastva.m gaaH . tvamaatanorurvaa3ntarikSha.m tva.m jyotiShaa vi tamo vavartha.604

Component Words :
tvam. imaaH . oShadhiiH.oSha.dhiiH. soma. vishvaaH. tvam. apaH. ajanayaH. tvam. gaaH. tvam.aa. atanoH. uru.antarikSham . tvam. jyotiShaa. vi. tamaH. vavartha . .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में सोम परमेश्वर की महिमा वर्णित की गयी है।

पदपाठ : त्वम्। इमाः । ओषधीः।ओष।धीः। सोम। विश्वाः। त्वम्। अपः। अजनयः। त्वम्। गाः। त्वम्।आ। अतनोः। उरु।अन्तरिक्षम् । त्वम्। ज्योतिषा। वि। तमः। ववर्थ । ३।

पदार्थ : हे (सोम) सर्वोत्पादक परमात्मन् ! (त्वम्) सर्वशक्तिमान् आपने (इमाः) इन दृश्यमान (विश्वाः) सब (ओषधीः) रोगनिवारक सोमलता आदि ओषधियों को, (त्वम्) सर्वोपकारी आपने (अपः) जलों को, (त्वम्) सब प्राणियों के पालनकर्ता आपने (गाः) गौओं को (अजनयः) उत्पन्न किया है। (त्वम्) सबके विस्तारक आपने उरु विशाल (अन्तरिक्षम्) अन्तरिक्ष को (आतनोः) विस्तीर्ण किया है। (त्वम्) सर्वप्रकाशक आप (ज्योतिषा) सूर्य की ज्योति से (तमः) रात्रि के अन्धकार को (वि ववर्थ) निवारण करते हो ॥३॥

भावार्थ : परमात्मा द्वारा ही यह चराचररूप सब जगत् उत्पन्न, पालित, पोषित और व्यवस्थित किया जाकर सबको सुख दे रहा है ॥३॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ सोमाख्यस्य परमेश्वरस्य महिमानमाह।

पदपाठ : त्वम्। इमाः । ओषधीः।ओष।धीः। सोम। विश्वाः। त्वम्। अपः। अजनयः। त्वम्। गाः। त्वम्।आ। अतनोः। उरु।अन्तरिक्षम् । त्वम्। ज्योतिषा। वि। तमः। ववर्थ । ३।

पदार्थ : हे (सोम) सर्वोत्पादक परमात्मन् ! यः सवति चराचरं जगत् स सोमः। षु प्रसवैश्वर्ययोः। ‘अर्तिस्तुसु०’ उ० १।१४ इति मन्। (त्वम्) सर्वशक्तिमान् (इमाः) एताः दृश्यमानाः (विश्वाः) समस्ताः (ओषधीः) रोगनिवारिकाः सोमलताद्याः, (त्वम्) सर्वोपकारी (अपः) जलानि, (त्वम्) सर्वप्राणिपालकः (गाः) धेनूः (अजनयः) उत्पादितवानसि। (त्वम्) सर्वविस्तारकः (उरु) विशालम् (अन्तरिक्षम्) मध्यलोकम् (आ अतनोः) विस्तारितवानसि। (त्वम्) सर्वप्रकाशकः (ज्योतिषा) सूर्यप्रकाशेन (तमः) रात्र्याः अन्धकारम् (वि ववर्थ) निवारयसि। वृञ् वरणे धातोः सामान्यार्थे लिटि ‘बभूथाततन्थजगृभ्मववर्थेति निगमे’ अ० ७।२।६४ इति निपातनाद् इट्प्रतिषेधे रूपम्। “ववरिथेति भाषायाम्। क्रादिसूत्रादेवास्य प्रतिषेधे सिद्धे नियमार्थं वचनम्। निगम एव, न भाषाया”मिति काशिकावृत्तिः ॥३॥२

भावार्थ : परमात्मनैवेदं चराचररूपं सर्वं जगदुत्पादितं पालितं पोषितं व्यवस्थापितं च सर्वान् सुखयति ॥३॥

टिप्पणी:१. ऋ० १।९१।२२, य० ३४।२२ ‘त्वमाततन्थोर्वन्तरिक्षं’ इति पाठः।२. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमेश्वरपक्षे यजुर्भाष्ये च राजपक्षे व्याख्यातवान्।