Donation Appeal
Choose Mantra
Samveda/610

विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म। सि परिचक्ष्याणि वोच सुम्नेष्विद्वो अन्तमा मदेम॥६१०

Veda : Samveda | Mantra No : 610

In English:

Seer : RRijishvaa bhaaradvaajaH | Devta : vishvedevaaH | Metre : jagatii | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : vishve devaa mama shRRiNvantu yaj~namubhe rodasii apaa.m napaachcha manma . maa vo vachaa.m si parichakShyaaNi vocha.m sumneShvidvo antamaa madema.610

Component Words :
vishve. devaaH. mama. shrRRiNvantu . yaj~nam.ubheiti. rodasiiiti . apaam. napaat.cha. manma. maa.vaH.vachaa.Nsi. parichakShyaaNi.pari.chakShyaaNi. vocham. sumneShu. it. vaH. antamaaH. madema . .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : ऋजिश्वा भारद्वाजः | देवता : विश्वेदेवाः | छन्द : जगती | स्वर : धैवतः

विषय : अगले मन्त्र के देवता विश्वेदेवाः है। उनके प्रति कहा जा रहा है।

पदपाठ : विश्वे। देवाः। मम। श्रृण्वन्तु । यज्ञम्।उभेइति। रोदसीइति । अपाम्। नपात्।च। मन्म। मा।वः।वचाँसि। परिचक्ष्याणि।परि।चक्ष्याणि। वोचम्। सुम्नेषु। इत्। वः। अन्तमाः। मदेम । ९।

पदार्थ : प्रथम—अध्यात्म-पक्ष में। (विश्वे देवाः) ज्ञानप्रकाशक शरीरस्थ सब मन, बुद्धि, ज्ञानेन्द्रिय रूप देव, (उभे रोदसी) प्राण-अपान दोनों, (अपां नपात् च) और प्राणों को पतित न होने देनेवाला जीवात्मा तथा परमेश्वर (मम) मेरे (यज्ञम्) विषय और इन्द्रियों के संसर्ग से प्राप्त होनेवाले (मन्म) विज्ञान को (शृण्वन्तु) पूर्ण करें। हे शरीरस्थ देवो ! (वः) तुम्हारे लिए, मैं (परिचक्ष्याणि) निन्दनीय (वचांसि) वचनों को (मा वोचम्) न बोलूँ—‘अहो, मेरा मन कुण्ठित हो गया है, बुद्धि कुण्ठित हो गयी है, इन्द्रियाँ अशक्त हो गयी हैं’ इत्यादि प्रकार से निराशा भरे वचन न कहूँ, प्रत्युत तुम्हारी शक्ति का गुणगान करते हुए तुम्हारे पास से अधिकाधिक लाभ प्राप्त करूँ। हम सभी (वः) तुम्हारे (अन्तमाः) निकटतम होकर (सुम्नेषु) तुम्हारे दिये हुए सुखों में (मदेम) तृप्त होवें ॥द्वितीय—राष्ट्र-पक्ष में (विश्वे देवाः) सब विद्वान् लोग, (उभे रोदसी) दोनों राज-परिषदें अर्थात् सभा और समिति (अपां नपात् च) और प्रजाओं का पतन न होने देनेवाला राजा (मम) मेरे (यज्ञम्) राष्ट्रयज्ञ- विषयक (मन्म) विचार को (शृण्वन्तु) सुनें। हे उक्त देवो ! (वः) तुम्हारे लिए, मैं (परिचक्ष्याणि) निन्दायोग्य (वचांसि) वचन (मा वोचम्) न बोलूँ। हम (वः) तुम्हारे (अन्तमाः) निकटतम रहते हुए (सुम्नेषु) तुम्हारे दिये हुए सुखों में (मदेम) आनन्दित रहें ॥९॥इस मन्त्र में श्लेषालङ्कार है ॥९॥

भावार्थ : मनुष्यों को चाहिए कि शरीरस्थ देव आत्मा, मन, बुद्धि, प्राण व इन्द्रियों की और राष्ट्रस्थ देव विद्वज्जन, राजमन्त्री, न्यायाधीश, राजा आदि की सहायता से सब प्रकार के उत्कर्ष को प्राप्त करें ॥९॥


In Sanskrit:

ऋषि : ऋजिश्वा भारद्वाजः | देवता : विश्वेदेवाः | छन्द : जगती | स्वर : धैवतः

विषय : अथ विश्वेदेवाः देवताः। तान् प्रत्युच्यते।

पदपाठ : विश्वे। देवाः। मम। श्रृण्वन्तु । यज्ञम्।उभेइति। रोदसीइति । अपाम्। नपात्।च। मन्म। मा।वः।वचाँसि। परिचक्ष्याणि।परि।चक्ष्याणि। वोचम्। सुम्नेषु। इत्। वः। अन्तमाः। मदेम । ९।

पदार्थ : प्रथमोऽध्यात्मविषयकः। (विश्वे देवाः) ज्ञानप्रकाशकाः शरीरस्थाः सर्वे मनोबुद्धिज्ञानेन्द्रियरूपाः देवाः, (उभे रोदसी) उभौ प्राणापानौ, (अपां२ नपात् च) प्राणानां न पातयिता जीवात्मा परमेश्वरश्च (मम) मदीयम् (यज्ञम्) विषयेन्द्रियसंसर्गेण प्राप्यम् (मन्म) विज्ञानम् (शृण्वन्तु) पूरयन्तु। श्रवणार्थानां धातूनां पूरणार्थे बहुधा प्रयोगदर्शनात्। हे शरीरस्थाः देवाः ! (वः) युष्मदर्थम् अहम् (परिचक्ष्याणि) निन्द्यानि (वचांसि) वचनानि (मा वोचम्) न कथयेयम्—अहो, कुण्ठितं मदीयं मनः, कुण्ठिता बुद्धिः, अशक्तानि इन्द्रियाणि इत्यादिप्रकारेण निराशावचनानि नोच्चारयेयम्, प्रत्युत युष्मच्छक्तेर्गुणगानपूर्वकं युष्मत्सकाशादधिकाधिकं लाभं प्राप्नुयाम्। वयं सर्वेऽपि (वः) युष्माकं, पूर्वोक्तानां मनोबुद्धीन्द्रियप्राणजीवात्मनाम् (अन्तमाः३) निकटतमाः सन्तः (सुम्नेषु) युष्मत्प्रदत्तेषु सुखेषु (मदेम) तृप्येम ॥अथ द्वितीयः—राष्ट्रविषयकः। (विश्वे देवाः) सर्वे विद्वांसः, (उभे रोदसी) उभे राजपरिषदौ—सभा समितिश्च। स॒भा च॑ मा॒ समि॑तिश्चावतां प्र॒जाप॑तेर्दुहि॒तरौ संविदा॒ने। अथर्व० ७।१२।१ इति मन्त्रोक्ते। (अपां नपात् च) प्रजानां न पातयिता राजा च (मम) मदीयम् (यज्ञम्) राष्ट्रयज्ञविषयकम् (मन्म) विचारम् (शृण्वन्तु) आकर्णयन्तु। हे उक्ताः देवाः ! (वः) युष्मदर्थम्, अहम् (परिचक्ष्याणि) निन्द्यानि (वचांसि) वचनानि (मा वोचम्) न प्रोच्चारयेयम्। वयम् (वः) युष्माकम् (अन्तमाः) अन्तिकतमाः सन्तः (सुम्नेषु) युष्मत्प्रदत्तेषु सुखेषु (मदेम) आनन्देम ॥९॥४अत्र श्लेषालङ्कारः ॥९॥

भावार्थ : मनुष्यैः शरीरस्थानां देवानामात्ममनोबुद्धिप्राणेन्द्रियाणां, राष्ट्रस्थानां च देवानां विद्वदमात्यन्यायाधीशनृपत्यादीनां साहाय्येन सर्वविधः समुत्कर्षः साधनीयः ॥९॥

टिप्पणी:१. ऋ० ६।५२।१४, ऋषिः ऋजिश्वा, ‘यज्ञमुभे’ इत्यत्र ‘यज्ञिया उभे’ इति पाठः।२. (अपाम्) प्राणानाम् (नपात्) अनाशकम् (मन्म) विज्ञानम् इति ऋ० ६।५२।१४ भाष्ये द०।३. “अन्तः सामीप्यमेषामस्ति ते ऽन्तिकाः, अतिशयेनान्तिका अन्तमाः। अत्रान्तिकशब्दात् तमपि कृते पृषोदरादित्वात् तिकलोपः। अन्तमानाम् इत्यन्तिकनामसु पठितम्। निघं० २।१६” इति ऋ० १।४।३ भाष्ये द०।४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्परो व्याख्यातः।