Donation Appeal
Choose Mantra
Samveda/657

पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षत । अर्वन्तो न श्रवस्यवः॥६५७

Veda : Samveda | Mantra No : 657

In English:

Seer : shata.m vaikhaanasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavamaanasya te kave vaajintsargaa asRRikShata . arvanto na shravasyavaH.657

Component Words :
pavamaanasya . te . kave . vaajin . sargaaH . asRRikShata . arvantaH . na . shravasyavaH .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शतं वैखानसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा-रूप सोम की रसधाराओं का वर्णन है।

पदपाठ : पवमानस्य । ते । कवे । वाजिन् । सर्गाः । असृक्षत । अर्वन्तः । न । श्रवस्यवः ॥

पदार्थ : हे (कवे) वेदकाव्य के कवि ! हे (वाजिन्) बली परमेश्वर ! (पवमानस्य ते) तुझ पवित्र करनेवाले की (सर्गाः) आनन्द-धाराएँ (श्रवस्यवः) हमें यशस्वी बनाना चाहती हुई (असृक्षत) छूट रही हैं, (न) जैसे (अर्वन्तः) घोड़े [घुड़साल से छूटते हैं।] घोड़े भी कैसे होते हैं? (श्रवस्यवः) घासादि भोज्य को चाहनेवाले। अभिप्राय यह है कि जैसे बाहर जाकर चरागाहों में घास चरना चाहनेवाले घोड़े घुड़साल में से उत्सुकतापूर्वक निकलते हैं, ऐसे ही आपकी आनन्दधाराएँ आपमें से निकलकर हमें आनन्दित कर रही हैं ॥१॥इस मन्त्र में उपमालङ्कार है। ‘श्रवस्यवः’ में श्लेष है ॥१॥

भावार्थ : परमात्मा के उपासक लोग परमात्मा से अपने आत्मा में प्रवेश करते हुए महान् आनन्द के झरनों को साक्षात् अनुभव करते हैं ॥१॥


In Sanskrit:

ऋषि : शतं वैखानसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ परमात्मसोमस्य रसधारा वर्ण्यन्ते।

पदपाठ : पवमानस्य । ते । कवे । वाजिन् । सर्गाः । असृक्षत । अर्वन्तः । न । श्रवस्यवः ॥

पदार्थ : हे (कवे) वेदकाव्यकार ! हे (वाजिन्) बलवन् परमेश्वर ! (पवमानस्य) पवित्रीकुर्वतः (ते) तव (सर्गाः) आनन्दधाराः। [सृज्यन्ते इति सर्गाः धाराः।] (श्रवस्यवः) अस्माकं कीर्तिं कामयमानाः सत्यः। [छन्दसि परेच्छायां क्यच्। ततश्च ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उः प्रत्ययः।] (असृक्षत) विसृष्टा भवन्ति, प्रस्यन्दन्ते। [सृज विसर्गे, कर्मणि लुङि छान्दसं रूपम्।] कथमिव ? (अर्वन्तः न) यथा अश्वाः, [अश्वशालायाः विसृष्टा भवन्ति।] अर्वन्तः अपि कीदृशाः ? (श्रवस्यवः) श्रवः घासादिकम् अन्नम् आत्मनः कामयमानाः। बहिर्गत्वा गोचरेषु घासं चरितुकामाः अश्वाः यथा सद्यो मन्दुरातो निर्गच्छन्ति तथेत्यर्थः। [श्रवः इत्यन्ननाम यशोनाम च। निघं० २।७, ११।७] ॥१॥अत्रोपमालङ्कारः। ‘श्रवस्यवः’ इत्यत्र श्लेषः ॥१॥

भावार्थ : परमात्मोपासका जनाः परमात्मनः सकाशात् स्वात्मानं प्रविशतोऽमन्दानन्दनिर्झरान् साक्षादनुभवन्ति ॥१॥

टिप्पणी:१. ऋ० ९।६६।१०।