Donation Appeal
Choose Mantra
Samveda/658

अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये। अवावशन्त धीतयः॥६५८

Veda : Samveda | Mantra No : 658

In English:

Seer : shata.m vaikhaanasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : achChaa kosha.m madhushchutamasRRigra.m vaare avyaye . avaavashanta dhiitayaH.658

Component Words :
achCha . kosham . madhushchutam . madhu . shchutam . asRRigram . vaare . avyaye . avaayashanta . dhiitayaH .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शतं वैखानसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः सोमरस का विषय वर्णित है।

पदपाठ : अच्छ । कोशम् । मधुश्चुतम् । मधु । श्चुतम् । असृग्रम् । वारे । अव्यये । अवायशन्त । धीतयः ॥

पदार्थ : प्रथम—सोमौषधिरस के पक्ष में। मैं (मधुश्चुतम्) मधुस्रावी सोमरस को (कोशम् अच्छ) द्रोणकलश में पहुँचाने के लिए (अव्यवे वारे) भेड़ के बालों से बनी हुई छन्नी में (असृग्रम्) छोड़ता हूँ। मेरी (धीतयः) अंगुलियाँ (अवावशन्त) सोमरस को छानने में प्रवृत्त हो रही हैं।द्वितीय—ब्रह्मानन्द के पक्ष में। मैं (मधुश्चुतम्) माधुर्यस्रावी ब्रह्मानन्दरूप सोमरस को (कोशम् अच्छ) मन, बुद्धि एवं ज्ञानेन्द्रियरूप विज्ञानमय कोश में पहुँचाने के लिए (अव्यये वारे) अविनश्वर तथा कामक्रोधादि शत्रुओं का निवारण करनेवाले आत्मा में (असृग्रम्) छोड़ता हूँ। मेरी (धीतयः) स्तुतियाँ (अवावशन्त) प्रभु के गीतों का गान कर रही हैं ॥२॥इस मन्त्र में श्लेषालङ्कार है ॥२॥

भावार्थ : जैसे सोमौषधि का रस छन्नी के माध्यम से द्रोणकलश में प्रविष्ट कराया जाता है, वैसे ही ब्रह्मानन्दरस को आत्मा के माध्यम से सभी मन-बुद्धि आदियों में प्रविष्ट कराना चाहिए, जिससे हमारे दर्शन, श्रवण, मनन, निदिध्यासन आदि सब व्यवहार ब्रह्मानन्दमय हो जाएँ ॥२॥


In Sanskrit:

ऋषि : शतं वैखानसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनः सोमरसविषयमाह।

पदपाठ : अच्छ । कोशम् । मधुश्चुतम् । मधु । श्चुतम् । असृग्रम् । वारे । अव्यये । अवायशन्त । धीतयः ॥

पदार्थ : प्रथमः—सोमौषधिरसपक्षे। अहम् (मधुश्चुतम्) मधुस्राविणं सोमौषधिरसम्, (कोशम् अच्छ) द्रोणकलशम् अभिलक्ष्य (अव्यये वारे) अविस्वभूते बाले, अविबालमये दशापवित्रे इत्यर्थः (असृग्रम्२) विसृजामि। मम (धीतयः) अङ्गुलयः। [धीतयः इत्यङ्गुलिनाम। निघं० २।५।] (अवावशन्त) सोमं क्षारयितुं कामयन्ते, प्रवर्तन्ते इत्यर्थः। [वश कान्तौ, यङ्लुगन्तः]।द्वितीयः—ब्रह्मानन्दपक्षे। अहम् (मधुश्चुतम्) माधुर्यस्राविणं ब्रह्मानन्दरूपं सोमरसम् (कोशम् अच्छ) मनोबुद्धिज्ञानेन्द्रियरूपं विज्ञानमयकोशं प्रापयितुम् (अव्यये वारे) अविनश्वरे कामक्रोधादिशत्रुनिवारयितरि आत्मनि (असृग्रम्) विसृजामि। मम (धीतयः) स्तुतयः (अवावशन्त) प्रभुगीतानि शब्दायन्ते। [वाशृ शब्दे धातोर्यङ्लुकि छान्दसं रूपम्] ॥२॥अत्र श्लेषालङ्कारः ॥२॥

भावार्थ : यथा सोमौषधिरसो दशापवित्रमाध्यमेन द्रोणकलशं प्रवेश्यते तथैव ब्रह्मानन्दरस आत्मद्वारेण सर्वस्मिन्नपि मनोबुद्ध्यादौ प्रवेशनीयो येनास्माकं दर्शनश्रवणमनननिदिध्यासनादिकं सर्वमपि व्यवहारजातं ब्रह्मानन्दमयं भवेत् ॥२॥

टिप्पणी:१. ऋ० ९।६६।११।२. असृग्रम् ‘बहुलं छन्दसि’ अ० ७।१।८ अनेन सृजधातोः रुडागमः, वर्णव्यत्ययेन जकारस्थाने गकारः, लडर्थे लङ् च इति ऋ० १।९।४ भाष्ये द०।