Donation Appeal
Choose Mantra
Samveda/665

गृणाना जमदग्निना योनावृतस्य सीदतम्। पात सोममृतावृधा (यि)।।॥६६५

Veda : Samveda | Mantra No : 665

In English:

Seer : vishvaamitro gaathinaH jamadagnirvaa | Devta : mitraavaruNau | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : gRRiNaanaa jamadagninaa yonaavRRitasya siidatam . paata.m somamRRitaavRRidhaa.665

Component Words :
shuchivrataa . shuchi . trataa . gRRiNaanaa . jamadagninaa . jamata . agninaa . yonau . RRitasya . siidatam . paatam . somam . RRitaavRRidhaa . RRita . vRRidhaa .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः जमदग्निर्वा | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा और जीवात्मा का आह्वान किया गया है।

पदपाठ : शुचिव्रता । शुचि । त्रता । गृणाना । जमदग्निना । जमत । अग्निना । योनौ । ऋतस्य । सीदतम् । पातम् । सोमम् । ऋतावृधा । ऋत । वृधा ॥

पदार्थ : हे परमात्मा-जीवात्मा रूप मित्र-वरुणो ! (जमदग्निना) अग्निहोत्रार्थ अग्नि को प्रज्वलित करनेवाले यजमान से (गृणाना) स्तुति किये जाते हुए तुम दोनों (ऋतस्य यौनौ) सत्य के मन्दिर हृदय में (सीदतम्) स्थित रहो। हे (ऋतावृधा) सत्य के बढ़ानेवालो ! तुम दोनों (सोमम्) शान्ति की (पातम्) रक्षा करो ॥३॥

भावार्थ : परमात्मा से प्रेरणा पाकर जीवात्माएँ जब जगत् में शान्ति-रक्षा का प्रयत्न करती हैं, तभी आपस में सौहार्द और सांमनस्य उत्पन्न होता है ॥३॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः जमदग्निर्वा | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मजीवात्मानौ आह्वयति।

पदपाठ : शुचिव्रता । शुचि । त्रता । गृणाना । जमदग्निना । जमत । अग्निना । योनौ । ऋतस्य । सीदतम् । पातम् । सोमम् । ऋतावृधा । ऋत । वृधा ॥

पदार्थ : हे मित्रावरुणौ परमात्मजीवात्मानौ (जमदग्निना२) प्रज्वलिताग्निना यजमानेन। [जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा। निरु० ७।२५।] (गृणाना) गीर्यमाणौ स्तूयमानौ युवाम्। [अत्र कर्मणि शानच्।] (ऋतस्य योनौ) सत्यस्य सदने हृदये (सीदतम्) तिष्ठतम्। हे (ऋतावृधौ३) ऋतावृधौ सत्यस्य वर्धकौ ! युवाम् (सोमम्) शान्तिम् (पातम्) रक्षतम् ॥३॥

भावार्थ : परमात्मनः सकाशात् प्रेरणां प्राप्य जीवात्मानो यदा जगति शान्तिरक्षणाय प्रयतन्ते तदैव परस्परं सहृदयत्वं सांमनस्यं च जायते ॥३॥

टिप्पणी:१. ऋ० ३।६२।१८, ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिममध्यापकोपदेशक- विषये व्याख्यातवान्।२. जमदग्निना एतन्नामकेन महर्षिणा, यद् वा जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण—इति सा०।३. ऋतावृधौ यज्ञेन वर्द्धितौ—इति वि०।