Donation Appeal
Choose Mantra
Samveda/674

एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम्। सिषासन्तो वनामहे(ठी)।।॥६७४

Veda : Samveda | Mantra No : 674

In English:

Seer : ahamiiyuraa.mgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : enaa vishvaanyarya aa dyumnaani maanuShaaNaam . siShaasanto vanaamahe.674

Component Words :
enaa . vishvaani . aryaH . aa . dyumnaani . maanuShaaNaam . siShaantaH . banaamahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तृतीय ऋचा पूर्वार्चिक में ५९३ क्रमाङ्क पर परमात्मा को सम्बोधित करके व्याख्यात की गयी है। यहाँ गुरु को सम्बोधन है।

पदपाठ : एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् । सिषान्तः । बनामहे॥

पदार्थ : हे हमारे अन्तःकरणों को पवित्र करनेवाले गुरुवर ! (अर्यः) विद्याओं के स्वामी आप (एना) इन (विश्वानि) सब (द्युम्नानि) विद्याधनों को (मानुषाणाम्) हम मननशील शिष्यों को (आ) प्राप्त कराओ। उन विद्याधनों को (सिषासन्तः) अन्यों को प्रदान करने की इच्छावाले हम (वनामहे) आपसे सीखते हैं ॥३॥

भावार्थ : जो मनुष्य गुरुओं के पास से अनेक प्रकार की भौतिक विद्याओं तथा आध्यात्मिक विद्याओं को पढ़कर अन्यों को पढ़ाते हैं, वे ही गुरु-ऋण से मुक्त होते हैं ॥३॥


In Sanskrit:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तृतीया ऋक् पूर्वार्चिके ५९३ क्रमाङ्के परमात्मानं संबोध्य व्याख्याता। अत्र गुरुः सम्बोध्यते।

पदपाठ : एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् । सिषान्तः । बनामहे॥

पदार्थ : हे पवमान सोम ! अस्मदन्तःकरणानां पवित्रकर्त्तः गुरो ! (अर्यः२) विद्यानामधीश्वरः त्वम् (एना) एनानि (विश्वानि) सर्वाणि (द्युम्नानि) विद्याधनानि (मानुषाणाम्) मननशीलानां शिष्याणामस्माकम् (आ) आगमय, प्रापय। तानि विद्याधनानि (सिषासन्तः) अन्येभ्यो दातुमिच्छन्तो वयम् (वनामहे३) संभजामहे ॥३॥४

भावार्थ : ये मनुष्या गुरूणां सकाशाद् विविधा भौतिकविद्या अध्यात्मविद्याश्चाधीत्यान्यान् पाठयन्ति त एव गुरुऋणान्मुच्यन्ते ॥३॥

टिप्पणी:१. ऋ० ९।६१।११, य० २६।१८, साम० ५९३।२. अर्यः यजमानः—इति वि०।३. सिषासन्तः साधयन्तः। वनामहे आह्वयामः—इति वि०।४. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘ईश्वरः कथमुपास्यः’ इति विषये व्याचष्टे। तत्र तन्मते महीयव ऋषिः, विद्वान् देवता।