Donation Appeal
Choose Mantra
Samveda/676

दुहान ऊधर्दिव्यं मधु प्रियं प्रत्न सधस्थमासदत्। आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः(लु)।।॥६७६

Veda : Samveda | Mantra No : 676

In English:

Seer : saptarShayaH | Devta : pavamaanaH somaH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : duhaana uudhardivya.m madhu priya.m pratna.m sadhasthamaasadat . aapRRichChya.m dharuNa.m vaajyarShasi nRRibhirdhaato vichakShaNaH.676

Component Words :
duhaanaH . uudhaH . divyam . madhu . priyam . pratnam . sadhastham . sadha . sthama . aa . asadat . aapRRichChayam . aa . pRRichChayam . dharuNam . vaajii . arShasii . nRRibhiH . dhautaH . vichakShaNaH . vi . chakShaNaH .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में गुरु के अन्तेवासी शिष्य का वर्णन है।

पदपाठ : दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधस्थम् । सध । स्थम । आ । असदत् । आपृच्छयम् । आ । पृच्छयम् । धरुणम् । वाजी । अर्षसी । नृभिः । धौतः । विचक्षणः । वि । चक्षणः ॥

पदार्थ : यह शिष्य (ऊधः) विशाल ऊधवाली गुरुरूप गाय से (दिव्यम्) अलौकिक, (प्रियम्) प्रिय मधु ब्रह्मविद्यारूप मधु को (दुहानः) दुहता हुआ (प्रत्नम्) प्राचीन, (सधस्थम्) गुरु और छात्र जहाँ एकसाथ रहते हैं, उस गुरुकुल में (आसदत्) निवास करता है। आगे प्रत्यक्ष पद्धति से कहते हैं—हे शिष्य ! (नृभिः) नेता गुरुओं से (धौतः) पवित्र किया हुआ, (विचक्षणः) पण्डित, और (वाजी) आत्मबल से बली बना हुआ तू (आपृच्छ्यम्) सबसे प्रश्न करने योग्य, (धरुणम्) सब जगत् के आधारस्तम्भ परमेश्वर को (अर्षसि) पा लेता है अर्थात् आवागमन के चक्र से छुटकर दुःखों से सदा के लिए मुक्ति प्राप्त कर लेता है ॥२॥

भावार्थ : योग्य गुरु को पाकर ही मनुष्य ब्रह्म का साक्षात्कार और मोक्ष प्राप्त कर सकता है ॥२॥


In Sanskrit:

ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ गुरोरन्तेवासिनं शिष्यं वर्णयति।

पदपाठ : दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधस्थम् । सध । स्थम । आ । असदत् । आपृच्छयम् । आ । पृच्छयम् । धरुणम् । वाजी । अर्षसी । नृभिः । धौतः । विचक्षणः । वि । चक्षणः ॥

पदार्थ : एष शिष्यः (ऊधः) ऊधस्वतीं गुरुरूपां गाम् [अत्र तद्वति लक्षणा।] (दिव्यम्) अलौकिकम् (प्रियम्) रुचिकरम् (मधु) ब्रह्मविद्यारूपं मधु (दुहानः) क्षारयन् (प्रत्नम्) पुरातनम् (सधस्थम्) गुरूणां छात्राणां च सहस्थानं गुरुकुलम् (आसदत्) आसन्नः अस्ति। अथ प्रत्यक्षकृतमाह, हे शिष्य ! (नृभिः) नेतृभिः गुरुभिः (धौतः) शोधितः, (विचक्षणः) पण्डितः, (वाजी) आत्मबलयुक्तः सन् त्वम् (आपृच्छ्यम्) सर्वैः प्रष्टुं योग्यम्। [तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒। ऋ० १।१४५।१ इति श्रुतेः।] (धरुणम्) सर्वस्य जगतः आधारस्तम्भं परमेश्वरम् (अर्षसि) प्राप्नोषि, आवागमनचक्रादात्मानमुन्मुच्य आत्यन्तिकीं दुःखनिवृत्तिमधि- गच्छसीत्यर्थः ॥२॥

भावार्थ : योग्यं गुरुं प्राप्यैव मनुष्यो ब्रह्मसाक्षात्कारं मोक्षं च प्राप्तुमर्हति ॥२॥

टिप्पणी:१. ऋ० ९।१०७।५ ‘आ॒पृच्छयं ध॒रु॑णं वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः’ इत्युत्तरार्धपाठः।