Donation Appeal
Choose Mantra
Samveda/677

प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष। अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति॥६७७

Veda : Samveda | Mantra No : 677

In English:

Seer : ushanaa kaavyaH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : pra tu drava pari kosha.m ni Shiida nRRibhiH punaano abhi vaajamarSha . ashva.m na tvaa vaajina.m marjayanto.achChaa barhii rashanaabhirnayanti.677

Component Words :
pra . tu . drava . pari . kosham . ni . siida . nRRibhiH . punaanaH . abhi . vaajam . arSha . ashvam . na . tvaa . vaajinam . marjayanta . achCha . barhi . rashanaabhi . nayanti .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उशना काव्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५२३ क्रमाङ्क पर जीवात्मा को उद्बोधन देने के पक्ष में की जा चुकी है। यहाँ शिष्य के प्रति कहते हैं।

पदपाठ : प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृभिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्त । अच्छ । बर्हि । रशनाभि । नयन्ति ॥

पदार्थ : हे शिष्य ! तू (तु) शीघ्र ही (प्र द्रव) उत्कृष्ट बनने के लिए प्रयत्न कर, उसके लिए (कोशम्) विद्या के खजाने गुरु का (परि निषीद) सेवन कर। (नृभिः) नेता गुरुजनों की सहायता से (पुनानः) स्वयं को पवित्र करता हुआ (वाजम्) शारीरिक और आत्मिक बल (अभ्यर्ष) प्राप्त कर। ये गुरुजन (वाजिनम्) बलवान् (त्वा) तुझे (मर्जयन्तः) शुद्ध करते हुए (रशनाभिः) नियन्त्रणों और मर्यादाओं से (बर्हिः अच्छ) ज्ञानकाण्ड व कर्मकाण्ड के प्रति (नयन्ति) प्रेरित करते हैं। कैसे? (वाजिनम् अश्वं न) जैसे बलवान् घोड़े को योद्धा लोग (रशनाभिः) लगामों से नियन्त्रित करके (बर्हिः अच्छ) संग्राम की ओर (नयन्ति) ले जाते हैं ॥१॥इस मन्त्र में श्लिष्टोपमालङ्कार है ॥१॥

भावार्थ : गुरुओं का हम पर महान् उपकार है, जो हम अबोध जनों को विद्यावान्, तपस्वी तथा पवित्र आचरणवाला बनाकर समुन्नत करते हैं ॥१॥


In Sanskrit:

ऋषि : उशना काव्यः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथमा ऋक् पूर्वार्चिके ५२३ क्रमाङ्के जीवात्मोद्बोधनविषये व्याख्याता। अत्र शिष्यं प्रति प्रोच्यते।

पदपाठ : प्र । तु । द्रव । परि । कोशम् । नि । सीद । नृभिः । पुनानः । अभि । वाजम् । अर्ष । अश्वम् । न । त्वा । वाजिनम् । मर्जयन्त । अच्छ । बर्हि । रशनाभि । नयन्ति ॥

पदार्थ : हे शिष्य ! त्वम् (तु) सद्यः एव (प्र द्रव) प्रकर्षाय प्रयतस्व। तदर्थं (कोशम्) विद्यायाः निधिभूतं गुरुम् (परि निषीद) परिसेवस्व। (नृभिः) नेतृभिः गुरुजनैः (पुनानः) स्वात्मानं पावयन् (वाजम्) शारीरम् आत्मिकं च बलम् (अभ्यर्ष) प्राप्नुहि। एते गुरवः (वाजिनम्) बलिनम् (त्वा) त्वाम् (मर्जयन्तः) शोधयन्तः सद्गुणालङ्कारैः अलङ्कुर्वन्तश्च। [मृजू शौचालङ्कारयोः, वृद्ध्यभावश्छान्दसः।] (रशनाभिः) नियन्त्रणैः मर्यादाभिश्च (बर्हिः अच्छ) ज्ञानकाण्डं कर्मकाण्डं२ च प्रति (नयन्ति) प्रेरयन्ति। कथमिव ? (वाजिनम् अश्वं न) बलवन्तं तुरगं यथा साङ्ग्रामिकाः जनाः (रशनाभिः) अभीषुभिः (बर्हिः अच्छ) संग्रामं प्रति। [बर्हयन्ति हिंसन्ति यत्र परस्परं तद् बर्हिः सङ्ग्रामः। बर्ह हिंसायाम् चुरादिः।] (नयन्ति) प्रेरयन्ति ॥१॥अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थ : महान् खल्वस्मासु गुरूणामुपकारो ये निर्बोधानस्मान् विद्यावतस्तपस्विनः पवित्राचरणांश्च विधाय समुन्नयन्ति ॥१॥

टिप्पणी:१. ऋ० ९।८७।२, साम० ५२३।२. दृंहन्ते वर्धयन्ते येन तत् बर्हिर्ज्ञानं प्राप्तं कर्मकाण्डं वा—इति य० २।१८ भाष्ये द०।