Donation Appeal
Choose Mantra
Samveda/690

रक्षोहा विश्वचर्षणिरभि योनिमयोहते। द्रोणे सधस्थमासदत्॥६९०

Veda : Samveda | Mantra No : 690

In English:

Seer : madhuchChandaa vaishvaamitraH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : rakShohaa vishvacharShaNirabhi yonimayohate . droNe sadhasthamaasadat.690

Component Words :
kShohaa . rakSha . haa . vishvacharShaNiH . vishva . charShaNiH . abhi . yonim . ayohate . ayaH . hate . droNe . sadhastham . sadha .stham . aa . asadat .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः उसी विषय का वर्णन है।

पदपाठ : क्षोहा । रक्ष । हा । विश्वचर्षणिः । विश्व । चर्षणिः । अभि । योनिम् । अयोहते । अयः । हते । द्रोणे । सधस्थम् । सध ।स्थम् । आ । असदत् ॥

पदार्थ : (रक्षोहा) काम, क्रोध, लोभ, मोह आदि राक्षसों का विनाशक, (विश्वचर्षणिः) विश्वरूप परमात्मा का दर्शन करानेवाला ब्रह्मज्ञानरूप सोम (योनिम्) शरीर-स्थिति इत्यादि के कारणभूत, (सधस्थम् अभि) जिसमें सब ज्ञानेन्द्रियों से उपलब्ध ज्ञान एकत्र स्थित होते हैं, उस आत्मा को लक्ष्य करके अर्थात् आत्मा में जाने के लिए (अयोहते) यम-नियम आदि रूप लोहे के हथौड़ों से ताड़ित अर्थात् संस्कृत (द्रोणे) मनरूप द्रोणकलश में (आ असदत्) आकर स्थित होता है ॥२॥

भावार्थ : गुरुओं से समित्पाणि शिष्य के प्रति प्रवाहित किया हुआ ब्रह्मज्ञान का रस मन के माध्यम से आत्मा को ही प्राप्त होता है ॥२॥


In Sanskrit:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : क्षोहा । रक्ष । हा । विश्वचर्षणिः । विश्व । चर्षणिः । अभि । योनिम् । अयोहते । अयः । हते । द्रोणे । सधस्थम् । सध ।स्थम् । आ । असदत् ॥

पदार्थ : (रक्षोहा) रक्षसां कामक्रोधलोभमोहादीनां हन्ता, (विश्वचर्षणिः) विश्वात्मकस्य परमात्मनो दर्शयिता ब्रह्मज्ञानरसरूपः सोमः (योनिम्) शरीरस्थित्यादिकारणभूतम्, (सधस्थम्) सह तिष्ठन्ति सर्वैः ज्ञानेन्द्रियैरुपलब्धानि ज्ञानानि अत्र इति सधस्थः आत्मा तम् (अभि) अभिलक्ष्य, तं प्राप्तुमित्यर्थः (अयोहते) यमनियमादिरूपैः अयोभिः हते ताडिते, संस्कृते इति यावत् (द्रोणे) मनोरूपे द्रोणकलशे (आ असदत्) आसन्नो भवति ॥२॥२

भावार्थ : गुरुभिः समित्पाणिं शिष्यं प्रति प्रवाहितो ब्रह्मज्ञानरसो मनोमाध्यमेनात्मानमेव प्राप्नोति ॥२॥

टिप्पणी:१. ऋ० ९।१।२, य० २६।२६, यजुषि ‘योनि॒मपो॑हते’ इति पाठः।२. दयानन्दर्षिणा यजुर्भाष्येऽयमपि मन्त्रो विद्वत्पक्षे व्याख्यातः।