Donation Appeal
Choose Mantra
Samveda/693

यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः। स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः(प)।।॥६९३

Veda : Samveda | Mantra No : 693

In English:

Seer : gauriviitiH shaaktyaH | Devta : pavamaanaH somaH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yasya te piitvaa vRRiShabho vRRiShaayate.asya piitvaa svarvidaH . sa supraketo abhyakramiidiSho.achChaa vaaja.m naitashaH.693

Component Words :
yasya . te . piitvaa . vRRiShabhaH . vRRiShaayate . asya . piitvaa . svarvidaH . svaH . vidaH . saH . supraketaH . su . praketaH . abhi . akramiit . iShaH . achCha . vaajam . na . etashaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गौरिवीतिः शाक्त्यः | देवता : पवमानः सोमः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में परमात्मा के शान्तिरस का विषय वर्णित है।

पदपाठ : यस्य । ते । पीत्वा । वृषभः । वृषायते । अस्य । पीत्वा । स्वर्विदः । स्वः । विदः । सः । सुप्रकेतः । सु । प्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः॥

पदार्थ : हे पवमान सोम ! हे पवित्रतादायक रसागार परमात्मन् ! (यस्य ते) जिन आपके शान्तिरस का (पीत्वा) पान करके (वृषभः) भगवान् को भक्तिरस से सींचनेवाला उपासक (वृषायते) वर्षाकारी बादल के समान आचरण करने लगता है, अर्थात् जैसे बादल गर्मी से झुलसते हुओं पर शान्तिदायक जल बरसाता है, वैसे ही वह अशान्ति से झुलसते हुओं पर शान्तिरस बरसाता है, (अस्य) उन आपके शान्तिरस को (पीत्वा) पीकर, लोग (स्वर्विदः) मोक्षसुख के प्राप्तकर्ता हो जाते हैं। (सुप्रकेतः) उत्कृष्ट ज्ञानी (सः) वह आपका उपासक (इषः अभि) इच्छासिद्धियों की ओर (अक्रमीत्) कदम बढ़ाता चलता है, (न) जैसे (एतशः) घोड़ा (वाजम् अच्छ) संग्राम की ओर पग बढाता है ॥२॥इस मन्त्र में ‘वृषभो वृषायते’ में मम्मट के मत से वाचकलुप्तोपमा तथा दर्पणकार के मत से धर्मलुप्तोपमा है। ‘वृष, वृषा’ में छेकानुप्रास है। उत्तरार्ध में पूर्णोपमा है ॥२॥

भावार्थ : परमेश्वर की उपासना से भगवान् का भक्त जैसे स्वयं शान्ति प्राप्त करता है, वैसे ही अन्यों के लिए भी शान्ति बरसाता है और उसके सब धर्मानुकूल मनोरथ शीघ्र ही फल जाते हैं ॥२॥


In Sanskrit:

ऋषि : गौरिवीतिः शाक्त्यः | देवता : पवमानः सोमः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ परमात्मनः शान्तिरसविषयमाह।

पदपाठ : यस्य । ते । पीत्वा । वृषभः । वृषायते । अस्य । पीत्वा । स्वर्विदः । स्वः । विदः । सः । सुप्रकेतः । सु । प्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः॥

पदार्थ : हे पवमान सोम ! हे पावक रसागार परमात्मन् ! (यस्य ते) यस्य तव शान्तिरसम् (पीत्वा) आस्वाद्य (वृषभः) भक्तिरससेक्ता उपासकः (वृषायते) वर्षको मेघ इव आचरति। यथा मेघः घर्मतप्तानामुपरि शान्तिदायकं वारि वर्षति (तथैवासौ) अशान्तितप्तानामुपरि शान्तिरसं वर्षतीत्यर्थः। [उपमानादाचारे इत्यनुवृत्तौ ‘कर्त्तुः क्यङ् सलोपश्च’ इति वृषशब्दाद् आचारेऽर्थे क्यङ् प्रत्ययः।] (अस्य) तस्यास्य तव शान्तिरसम् (पीत्वा) आस्वाद्य जनाः (स्वर्विदः) मोक्षसुखाधिगन्तारः जायन्ते। (सुप्रकेतः२) प्रकृष्टप्रज्ञः (सः) असौ तव उपासकः (इषः) इच्छासिद्धीः (अभि) अभिलक्ष्य (अक्रमीत्) प्रयाणं कुरुते। कथमिव ? (एतशः) अश्वः। [एतशः इति अश्वनाम। निघं० २।१४।] (न) यथा (वाजम् अच्छ) संग्रामं प्रति क्रामति तथा ॥२॥‘वृषभो वृषायते’ इत्यत्र मम्मटमतेन वाचकलुप्तोपमा, दर्पणकारमतेन तु धर्मलुप्तोपमा। ‘वृष, वृषा’ इति छेकानुप्रासः। उत्तरार्धे पूर्णोपमा ॥२॥

भावार्थ : परमेश्वरोपासनया भगवद्भक्तो यथा स्वयं शान्तिमधिगच्छति तथाऽन्येभ्योऽपि शान्तिं वर्षति। तस्य च सर्वेऽपि धर्मानुकूलाः मनोरथाः सद्य एव फलन्ति ॥२॥

टिप्पणी:१. ऋ० ९।१०८।२२. सुप्रकेतः सुगृहः—इति वि०।