Donation Appeal
Choose Mantra
Samveda/694

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः। श्रुष्टे जातास इन्दवः स्वर्विदः॥६९४

Veda : Samveda | Mantra No : 694

In English:

Seer : agnishchaakShuShaH | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : indramachCha sutaa ime vRRiShaNa.m yantu harayaH . shruShTe jaataasa indavaH svarvidaH.694

Component Words :
indram . achCha . sutaaH . ime . vRRiShaNam . yantu . harayaH . shruShTe . jaanaasaH . indavajha . svarvidaH . svaH . vidaH .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अग्निश्चाक्षुषः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : प्रथम ऋचा की पूर्वार्चिक में ५६६ क्रमाङ्क पर ब्रह्मानन्दरस के विषय में व्याख्या की जा चुकी है। यहाँ ज्ञानकर्मोपासनारस का विषय वर्णित है।

पदपाठ : इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टे । जानासः । इन्दवझ । स्वर्विदः । स्वः । विदः ॥

पदार्थ : (सुताः) आचार्य द्वारा प्रेरित (इमे) ये (हरयः) ज्ञान-कर्म-उपासनारूप सोमरस (वृषणम्) बलवान् (इन्द्रम्) आत्मा की (अच्छ) ओर (यन्तु) जाएँ। (जातासः) उत्पन्न हुए (इन्दवः) चन्द्रकिरणों के समान आह्लाददायक ये रस (श्रुष्टे) शीघ्र ही (स्वर्विदः) मोक्षसुख को प्राप्त करानेवाले हों ॥१॥

भावार्थ : ज्ञान, कर्म और उपासना के रस ही वास्तविक सोम हैं, जो पीने पर मनुष्य को उन्नत कर देते हैं ॥१॥


In Sanskrit:

ऋषि : अग्निश्चाक्षुषः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५६६ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्र ज्ञानकर्मोपासनारसविषयमाह।

पदपाठ : इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टे । जानासः । इन्दवझ । स्वर्विदः । स्वः । विदः ॥

पदार्थ : (सुताः) आचार्येण प्रेरिताः ज्ञानकर्मोपासनारूपाः सोमरसाः (वृषणम्) बलवन्तम् (इन्द्रम्) आत्मानम् (अच्छ) प्रति (यन्तु) गच्छन्तु। (जातासः) जाताः उत्पन्नाः (इन्दवः) चन्द्रकिरणवदाह्लादकः एते रसाः (श्रुष्टे) सद्यः एव (स्वर्विदः) मोक्षसुखस्य लम्भकाः जायन्ताम् ॥१॥

भावार्थ : ज्ञानकर्मोपासनारसा एव यथार्थं सोमाः सन्ति ये पीताः सन्तो मानवमुन्नयन्ति ॥१॥

टिप्पणी:१. ऋ० ९।१०६।१, ‘श्रुष्टे’ इत्यत्र ‘श्रुष्टी’ इति पाठः। साम० ५६६।