Donation Appeal
Choose Mantra
Samveda/703

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे। प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शसिषम्॥७०३

Veda : Samveda | Mantra No : 703

In English:

Seer : sha.myurbaarhaspatyaH | Devta : agniH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yaj~naayaj~naa vo agnaye giraagiraa cha dakShase . prapra vayamamRRita.m jaatavedasa.m priya.m mitra.m na sha.m siSham.703

Component Words :
yaj~naayaj~naa . yaj~naa . yaj~naa . vaH . agraye . giraagiraa . giraa . giraa . cha . dakShase . prapra . pra . pra . vayam . amRRitam . a . mRRitam . jaatavedasam . jaata . vedasam . priyam . mitram . mi . trama . na . shasiSham.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क ३५ पर परमेश्वरोपासना विषय में व्याख्या हो चुकी है। यहाँ आत्मोद्बोधन का विषय है।

पदपाठ : यज्ञायज्ञा । यज्ञा । यज्ञा । वः । अग्रये । गिरागिरा । गिरा । गिरा । च । दक्षसे । प्रप्र । प्र । प्र । वयम् । अमृतम् । अ । मृतम् । जातवेदसम् । जात । वेदसम् । प्रियम् । मित्रम् । मि । त्रम । न । शसिषम्॥

पदार्थ : हे भाइयो ! मैं (यज्ञायज्ञा) प्रत्येक यज्ञ में (वः) तुम्हें (अग्नये) अपने अन्तरात्मा में अग्नि प्रज्वलित करने के लिये प्रेरित करता हूँ। (गिरागिरा च) और प्रत्येक वाणी द्वारा (दक्षसे) आत्मोन्नति के लिऐ, प्रेरित करता हूँ। (वयम्) हम सब मिल कर (अमृतम्) अमर, (जातवेदसम्) उत्पन्न पदार्थों के ज्ञाता जीवात्मा को (प्रप्र) अधिकाधिक प्रोद्बोधन देते हैं। मैं अलग भी (मित्रं न) मित्र के समान (प्रियम्) प्रिय उस जीवात्मा का (प्रप्र शंसिषम्) अधिकाधिक गुणकीर्तन करता हूँ ॥१॥इस मन्त्र में उपमालङ्कार है ॥१॥

भावार्थ : मनुष्य के अन्तरात्मा के अन्दर महान् शक्ति छिपी पड़ी है, उसे जगाकर बड़े-बड़े कार्य सिद्ध किये जा सकते हैं ॥१॥


In Sanskrit:

ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३५ क्रमाङ्के परमेश्वरोपासना-विषये व्याख्याता। अत्रात्मोद्बोधनविषयमाह।

पदपाठ : यज्ञायज्ञा । यज्ञा । यज्ञा । वः । अग्रये । गिरागिरा । गिरा । गिरा । च । दक्षसे । प्रप्र । प्र । प्र । वयम् । अमृतम् । अ । मृतम् । जातवेदसम् । जात । वेदसम् । प्रियम् । मित्रम् । मि । त्रम । न । शसिषम्॥

पदार्थ : हे भ्रातरः ! अहम् (यज्ञायज्ञा) प्रतियज्ञम् (वः) युष्मान् (अग्नये) स्वात्मनि अग्निं प्रज्वालयितुम् प्रेरयामि। (गिरागिरा च) वाचा वाचा च (दक्षसे) स्वात्मानम् उन्नेतुं प्रेरयामि। (वयम्) वयं सर्वे मिलित्वा (अमृतम्) अमरणधर्माणम्, (जातवेदसम्) उत्पन्नानां पदार्थानां वेत्तारं जीवात्मानम् (प्रप्र) प्रशंसामः प्रशंसामः, प्रोद्बोधयामः इत्यर्थः। अहं पृथगपि (मित्रं न) सुहृदमिव (प्रियम्) प्रीतिपात्रम् तं जीवात्मानम् (प्रप्र शंसिषम्) प्रकर्षेण स्तौमि, तद्गुणान् कीर्तयामि ॥१॥२अत्रोपमालङ्कारः ॥१॥

भावार्थ : मनुष्यस्यान्तरात्मनि महती शक्तिर्निहितास्ति, तां प्रोद्बोध्य महान्ति कार्याणि साद्धुं शक्यन्ते ॥१॥

टिप्पणी:१. ऋ० ६।४८।१, य० २७।४२, साम० ३५।२. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये यजुर्भाष्ये च विद्वत्कर्तव्यविषये व्याख्यातः।