Donation Appeal
Choose Mantra
Samveda/705

एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः। एभिर्वर्धास इन्दुभिः॥७०५

Veda : Samveda | Mantra No : 705

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ehyuu Shu bravaaNi te.agna itthetaraa giraH . ebhirvardhaasa indubhiH.705

Component Words :
aa . ihi . uu . su . bravaaNi . te . agne . ityaa . itaraaH . giraH . ebhiH . varddhaase . indubhiH .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में क्रमाङ्क ७ पर परमेश्वरोपासना के विषय में की गयी थी। यहाँ गुरु शिष्य को सम्बोधन कर रहा है।

पदपाठ : आ । इहि । ऊ । सु । ब्रवाणि । ते । अग्ने । इत्या । इतराः । गिरः । एभिः । वर्द्धासे । इन्दुभिः ॥

पदार्थ : हे (अग्ने) तपस्वी विद्यार्थी ! (एहि उ) आ, मैं (ते) तेरे लिये (सु) भली-भाँति (इत्था) सच्चे रूप में (इतराः) सामान्य वाणियों से विलक्षण प्रकार की (गिरः) शास्त्रवाणियों का (ब्रवाणि) उपदेश करूँ। तू (एभिः) इन (इन्दुभिः) विद्या-रसों से (वर्धासे) वृद्धि को प्राप्त कर ॥१॥

भावार्थ : गुरुओं को चाहिये कि प्रेम से बुलाकर शिष्यों को मनोयोग से पढ़ाएँ ॥१॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ७ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्र गुरुः शिष्यं सम्बोधयति।

पदपाठ : आ । इहि । ऊ । सु । ब्रवाणि । ते । अग्ने । इत्या । इतराः । गिरः । एभिः । वर्द्धासे । इन्दुभिः ॥

पदार्थ : हे (अग्ने) तपस्विन् विद्यार्थिन् ! [तपो वा अग्निः। श० ३।४।३।२।] (एहि उ) आगच्छ खलु। अहम् (ते) तुभ्यम् (सु) सम्यक् (इत्था) सत्यम् (इतराः) सामान्यविलक्षणाः (गिरः) शास्त्रवाचः (ब्रवाणि) उपदिशानि। त्वम् (एभिः) एतैः (इन्दुभिः) विद्यारसैः (वर्धासे) वर्धस्व ॥१॥२

भावार्थ : गुरुभिः प्रेम्णा समाहूय शिष्या मनोयोगेन पाठनीयाः ॥१॥

टिप्पणी:१. ऋ० ६।१६।१६, य० २६।१३, साम० ७।२. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।