Donation Appeal
Choose Mantra
Samveda/708

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः। वज्रिं चित्रहवामहे॥७०८

Veda : Samveda | Mantra No : 708

In English:

Seer : saubhariH kaaNvaH | Devta : indraH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : vayamu tvaamapuurvya sthuura.m na kachchidbharanto.avasyavaH . vajri~nchitra.m havaamahe.708

Component Words :
vayam . u . tvaam . apuurvya . a . puurvya . sthuuram . na . kat . chit . bharantaH . avasyavaH . yajrin . chitram . havaamahe .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सौभरि: काण्व: | देवता : इन्द्रः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : ऋषभः

विषय : प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ४०८ पर परमेश्वर, आचार्य और वैद्यराज के पक्ष में व्याख्यात हो चुकी है। यहाँ जीवात्मा को कहा जा रहा है।

पदपाठ : वयम् । उ । त्वाम् । अपूर्व्य । अ । पूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । यज्रिन् । चित्रम् । हवामहे ॥

पदार्थ : हे (अपूर्व्य) अद्वितीय बल से युक्त, (वज्रिन्) काम, क्रोध आदि शत्रुओं पर वज्र-प्रहार करनेवाले मेरे अन्तरात्मा ! (अवस्यवः) प्रगति को चाहनेवाले (वयम्) हम (चित्रम्) अद्भुत गुण-कर्म-स्वभाववाले (त्वाम्) आपको (आह्वयामः) पुकारते हैं। किस प्रकार? (न) जैसे (कच्चित्) किसी (स्थूरम्) स्थूल बड़ी वस्तु को (हरन्तः) दूसरे स्थान पर ले जाते हुए लोग, सहायता के लिये किसी को पुकारते हैं ॥१॥इस मन्त्र में उपमालङ्कार है ॥१॥

भावार्थ : प्रगति के मार्ग पर दौड़ने के लिये अपना अन्तरात्मा मनुष्य का परम सहायक होता है ॥१॥


In Sanskrit:

ऋषि : सौभरि: काण्व: | देवता : इन्द्रः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४०८ क्रमाङ्के परमेश्वराचार्यभिषग्विषये व्याख्याता। अत्र जीवात्मानमाह।

पदपाठ : वयम् । उ । त्वाम् । अपूर्व्य । अ । पूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । यज्रिन् । चित्रम् । हवामहे ॥

पदार्थ : हे (अपूर्व्य) अद्वितीयबलयुक्त (वज्रिन्) कामक्रोधादिषु रिपुषु उद्यतवज्र इन्द्र मदीय अन्तरात्मन् ! (अवस्यवः) प्रगतिं कामयमानाः (वयम् उ) वयंखलु (चित्रम्) अद्भुतगुणकर्मस्वभावम् (त्वाम् हवामहे) आह्वयामः। कथमिव ? (न) यथा (कच्चित्) किमपि (स्थूरम्) स्थूलं विशालं वस्तु (भरन्तः) हरन्तः, स्थानान्तरं प्रापयन्तो जनाः सहायतार्थं कमपि हवन्ते आह्वयन्ति तद्वत्। [हृञ् हरणे, ‘हृग्रहोर्भश्छन्दसि’ इति वार्तिकेन हस्य भः] ॥१॥अत्रोपमालंकारः ॥१॥

भावार्थ : प्रगतिमार्गमनुधावितुं मनुष्यस्य स्वकीय अन्तरात्मा खलु परमः सहायकः ॥१॥

टिप्पणी:४. ऋ० ८।२१।१, अथ० २०।१४।१ (ऋषिः सौभरिः), २०।६२।१,सर्वत्र ‘वाजे॑ चि॒त्रं ह॑वामहे’ इति पाठः। साम० ४०८।