Donation Appeal
Choose Mantra
Samveda/714

पुरुहूतं पुरुष्टुतं गाथान्याऽ सनश्रुतम्। इन्द्र इति ब्रवीतन॥७१४

Veda : Samveda | Mantra No : 714

In English:

Seer : shrutakakShaH sukakSho vaa aa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : puruhuuta.m puruShTuta.m gaathaanyaa3.m sanashrutam . indra iti braviitana.714

Component Words :
puruhutam . puru . huutam . puruShTuttam . puru . stutam . gaadhaanyam . sanashrutam . sana . shrutam . indram . iti . braviitana . braviita . na .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में आचार्य शिष्यों को कह रहा है।

पदपाठ : पुरुहुतम् । पुरु । हूतम् । पुरुष्टुत्तम् । पुरु । स्तुतम् । गाधान्यम् । सनश्रुतम् । सन । श्रुतम् । इन्द्रम् । इति । ब्रवीतन । ब्रवीत । न ॥

पदार्थ : हे शिष्यो ! तुम (पुरुहूतम्) बहुतों से पुकारे जानेवाले, (पुरुस्तुतम्) बहुत स्तुति किये जानेवाले,  (गाथान्यम्) वेदवाणियों को प्राप्त करानेवाले अर्थात् वेदवाणियों के उपदेष्टा, (सनश्रुतम्) सनातन-रूप से प्रसिद्ध परमेश्वर को ही (इन्द्रः इति) इन्द्र नाम से (ब्रवीतन) कहा करो ॥२॥

भावार्थ : यद्यपि इन्द्र का अर्थ आचार्य भी होता है तथापि इन्द्रों का भी इन्द्र परमेश्वर ही है, जैसा कि योगदर्शन १।२६ में वर्णित है कि ‘ईश्वर काल से बंधा न होने के कारण प्राचीनों का भी गुरु है’ ॥२॥


In Sanskrit:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथाचार्यः शिष्यान् प्राह।

पदपाठ : पुरुहुतम् । पुरु । हूतम् । पुरुष्टुत्तम् । पुरु । स्तुतम् । गाधान्यम् । सनश्रुतम् । सन । श्रुतम् । इन्द्रम् । इति । ब्रवीतन । ब्रवीत । न ॥

पदार्थ : भोः शिष्याः ! यूयम् (पुरुहूतम्) पुरुभिः बहुभिः आहूतम्, (पुरुष्टुतम्) बहुस्तुतम्, (गाथान्यम्२) गीयन्ते इति गाथाः वेदवाचः ताः नयति प्रापयतीति गाथानीः तम्,वेदवाचामुपदेष्टारम्, (सनश्रुतम्३) सनातनतया प्रसिद्धम् परमेश्वरमेव (इन्द्रः इति) इन्द्र इति नाम्ना (ब्रवीतन) ब्रूत। [ब्रूञ् व्यक्तायां वाचि, अदादिः, ईडागमश्छान्दसः, तस्य तनबादेशः] ॥२॥

भावार्थ : यद्यप्याचार्योऽपि ‘इन्द्र’ पदवाच्योऽस्ति तथापि इन्द्राणामपि इन्द्रः परमेश्वर एव विद्यते, “स पूर्वेषामपि गुरुः कालेनानवच्छेदात्” (योग० १।२६) इत्युक्तेः ॥२॥

टिप्पणी:१. ऋ० ८।९२।२२. गाथाः स्तोत्रशस्त्रमन्त्राणि ताभिः नीयते यः स गाथान्यः तं गाथान्यम्—इति वि०। गाथान्यं गानयोग्यं गातव्यम्—इति सा०। (गाथान्यः) यो गाथा नयति तस्य—इति ऋ० १।१९०।१ भाष्ये द०।३. सनशब्दः सदावाची, सदैव विश्रुतम्—इति वि०।