Donation Appeal
Choose Mantra
Samveda/715

इन्द्र इन्नो महोनां दाता वाजानां नृतुः। महाअभिज्ञ्वा यमत्(वा)।।॥७१५

Veda : Samveda | Mantra No : 715

In English:

Seer : shrutakakShaH sukakSho vaa aa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indra inno mahonaa.m daataa vaajaanaa.m nRRituH . mahaa.m abhij~nvaa yamat.715

Component Words :
indraH . it . naH . mahiinaam . daataa . vaajaanaam . nRRituH . mahaan . abhij~nu . abhi . j~nu . aa . yamat .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में जगदीश्वर का वर्णन है।

पदपाठ : इन्द्रः । इत् । नः । महीनाम् । दाता । वाजानाम् । नृतुः । महान् । अभिज्ञु । अभि । ज्ञु । आ । यमत् ॥

पदार्थ : (इन्द्रः इत्) जगदीश्वर ही (नः) हमारे लिये (महोनाम्) महान् (वाजानाम्) धन, अन्न, बल, वेग, विज्ञान आदि का (दाता) दाता और (नृतुः) जगत् के प्राङ्गण में सब प्राणियों को उन-उनके कर्मों के अनुसार नचानेवाला है। (महान्) महान् वह माता के गर्भ में प्राणियों को (अभिज्ञु) घुटने मोड़े हुए (आयमत्) बाँधे रखता है ॥३॥

भावार्थ : जगदीश्वर ही सबका उत्पादक, पालक, संहारक और कर्मफलों का प्रदाता है ॥३॥


In Sanskrit:

ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ जगदीश्वरो वर्ण्यते।

पदपाठ : इन्द्रः । इत् । नः । महीनाम् । दाता । वाजानाम् । नृतुः । महान् । अभिज्ञु । अभि । ज्ञु । आ । यमत् ॥

पदार्थ : (इन्द्रः इत्) जगदीश्वर एव (नः) अस्मभ्यम् (महोनाम्) महताम् (वाजानाम्) धनान्नबलवेगविज्ञानादीनाम् (दाता) अर्पयिता, (नृतुः१) जगत्प्राङ्गणे सर्वेषां प्राणिनां तत्तत्कर्मानुसारं नर्तयिता च विद्यते। (महान्) महिमोपेतः सः मातुः गर्भे प्राणिनः (अभिज्ञु२) अभिगतजानुकं यथा स्यात् तथा (आयमत्३)बध्नाति ॥३॥

भावार्थ : जगदीश्वर एव सर्वेषां जनयिता पालयिता मारयिता कर्मफलप्रदाता च विद्यते ॥३॥

टिप्पणी:४. ऋ० ८।९२।३।१. नृतुः नृभ्यो हितः—इति वि०।२. अभिज्ञु सर्वस्य ज्ञाता—इति वि०।३. आयमत्—यमु बन्धने, सर्वं जगत् कर्मभवैः पाशैर्बध्नाति—इति वि०।