Donation Appeal
Choose Mantra
Samveda/752

उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत्। तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि(वा)।।॥७५२

Veda : Samveda | Mantra No : 752

In English:

Seer : vasiShTho maitraavaruNiH | Devta : uShaaH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : udusriyaaH sRRijate suuryaH sachaa udyannakShatramarchivat . taveduSho vyuShi suuryasya cha sa.m bhaktena gamemahi.752

Component Words :
ut .usriyaaH .u .sriyaaH .sRRijate .suuryaH .sachaa .udyat .ut .yat .nakShatram .achi.mvat .tava .it .upaH .vyuShi .vi .uShi .suuryasya .cha .sam .bhaktena .gamemahi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : उषाः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में सूर्य और उषा का वर्णन है।

पदपाठ : उत् ।उस्रियाः ।उ ।स्रियाः ।सृजते ।सूर्यः ।सचा ।उद्यत् ।उत् ।यत् ।नक्षत्रम् ।अचिंवत् ।तव ।इत् ।उपः ।व्युषि ।वि ।उषि ।सूर्यस्य ।च ।सम् ।भक्तेन ।गमेमहि॥

पदार्थ : प्रथम—प्राकृतिक सूर्य और उषा के पक्ष में। (सूर्यः) सूर्य (सचा) एक साथ (उस्रियाः) किरणों को (उत्सृजते) छोड़ता है, जिससे (उद्यत्) उदित होते हुए (नक्षत्रम्) गतिमय ग्रह-उपग्रह आदि (अर्चिवत्) दीप्तिमान् हो जाते हैं। (उषः) हे उषा ! (तव इत्) तेरे (सूर्य्यस्य च) और सूर्य के (व्युषि) प्रकाशित होने पर, हम (भक्तेन) एश्वर्य से (सं गमेमहि) संयुक्त होवें ॥द्वितीय—अध्यात्म पक्ष में। (सूर्यः) सूर्य के समान प्रकाशमय और प्रकाशक परमात्मा (सचा) एक साथ (उस्रियाः) दिव्य प्रकाश की रश्मियों को (उत्सृजते) छोड़ता है, जिससे (उद्यत्) उन्नत होते हुए (नक्षत्रम्) प्रगतिशील मन, बुद्धि आदि (अर्चिवत्) प्रकाशमान हो जाते हैं। (उषः) हे अध्यात्मप्रभा ! (तव इत्) तेरे (सूर्यस्य च) और परमात्मा रूप सूर्य के (व्युषि) प्रकाशित होने पर, हम (भक्तेन) दिव्य ऐश्वर्य से (सं गमेमहि) संयुक्त होवें ॥२॥इस मन्त्र में श्लेषालङ्कार है। उपमानोपमेयभाव व्यङ्ग्य है ॥२॥

भावार्थ : जैसे उषा और सूर्य के उदय होने पर सब कुछ प्रकाशित हो उठता है, वैसे ही आध्यात्मिक प्रभा और परमात्मा के उदय होने पर उपासकों का हृदय प्रकाशित हो जाता है ॥२॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : उषाः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ सूर्योषसौ वर्ण्येते।

पदपाठ : उत् ।उस्रियाः ।उ ।स्रियाः ।सृजते ।सूर्यः ।सचा ।उद्यत् ।उत् ।यत् ।नक्षत्रम् ।अचिंवत् ।तव ।इत् ।उपः ।व्युषि ।वि ।उषि ।सूर्यस्य ।च ।सम् ।भक्तेन ।गमेमहि॥

पदार्थ : प्रथमः—प्राकृतिकसूर्योषःपक्षे। (सूर्यः) आदित्यः (सचा) सह, युगपत् (उस्रियाः) किरणान्। [उस्रा इति रश्मिनाम। निघं० १।५। द्वितीयैकवचने इयाडियाजीकाराणामुपसंख्यानम्। अ० ७।१।३९ वा० इति शसः स्थाने डियाज् आदेशः।] (उत्सृजते) उद्गमयति, येन (उद्यत्) उद्गच्छत् (नक्षत्रम्) गतिमयं ग्रहोपग्रहादिकम्। [नक्षत्राणि नक्षतेर्गतिकर्मणः इति निरुक्तम् ३।२०।] (अर्चिवत्) दीप्तियुक्तं जायते इति शेषः। हे (उषः) प्रभातवेले ! (तव इत्) तव खलु (सूर्यस्य च) आदित्यस्य च (व्युषि) विवासने प्रकाशने सति, वयम् (भक्तेन) ऐश्वर्येण (संगमेमहि) संगच्छेमहि ॥द्वितीयः—अध्यात्मपरः। (सूर्यः) सूर्यवत् प्रकाशमानः, प्रकाशकश्च परमात्मा (सचा) युगपत् (उस्रियाः) दिव्यप्रकाशस्य रश्मीन् (उत्सृजते) विसृजति, तेन च (उद्यत्) उद्गच्छत् (नक्षत्रम्) प्रगतिशीलं मनोबुद्ध्यादिकम् अर्चिवत् प्रकाशमयं जायते। हे (उषः) अध्यात्मप्रभे ! (तव इत्) तव खलु (सूर्यस्य च) परमात्मरूपस्य आदित्यस्य च (व्युषि) प्रकाशने सति, वयम् (भक्तेन) दिव्येन ऐश्वर्येण (सं गमेमहि) संगच्छेमहि ॥२॥अत्र श्लेषालङ्कारः। उपमानोपमेयभावश्च गम्यते ॥२॥

भावार्थ : यथोषसः सूर्यस्य चोदये सर्वं प्रकाशते तथैवाध्यात्मिक्याः प्रभायाः परमात्मनश्चोदयादुपासकानां हृदयं प्रकाशते ॥२॥

टिप्पणी:१. ऋ० ७।८१।२, ‘स॑चाँ’ इति भेदः।