Donation Appeal
Choose Mantra
Samveda/764

प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः। वनानि महिषा इव॥७६४

Veda : Samveda | Mantra No : 764

In English:

Seer : trita aaptayaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pra somaaso vipashchito.apo nayanta uurmayaH . vanaani mahiShaa iva.764

Component Words :
pra. somaasaH .vipashchitaH .vipaH .chitaH .apaH .nayante .uurmayaH .banaani .mahiShaaH .iva.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : त्रित आप्तयः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की व्याख्या क्रमाङ्क ४७८ पर ब्रह्मानन्द-रस के विषय में की जा चुकी है। यहाँ विद्वान् का विषय वर्णित करते हैं ॥

पदपाठ : प्र। सोमासः ।विपश्चितः ।विपः ।चितः ।अपः ।नयन्ते ।ऊर्मयः ।बनानि ।महिषाः ।इव॥

पदार्थ : (विपश्चितः) विद्वान्, (ऊर्मयः) पढ़ायी हुई विद्याओं से शिष्य के हृदय को आच्छादित करनेवाले अथवा क्रियाशील, (सोमासः) शिष्यों को द्वितीय जन्म देनेवाले आचार्य लोग (अपः) शिष्यों के कर्म को (प्र नयन्त) उत्कृष्ट दिशा में ले जाते हैं, (इव) जैसे (महिषाः) महान् सूर्यकिरणें (वनानि) जलों को, बादल बनाने के लिए (प्र नयन्त) ऊपर अन्तरिक्ष में ले जाती हैं ॥१॥इस मन्त्र में उपमालङ्कार है ॥१॥

भावार्थ : जैसे विद्वान् गुरुजन ज्ञान-दान तथा आचार-निर्माण के द्वारा विद्यार्थियों का उपकार करते हैं, वैसे ही विद्यार्थियों को भी चाहिए कि मन, वचन और कर्म से उनका सत्कार करें ॥१॥


In Sanskrit:

ऋषि : त्रित आप्तयः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४७८ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्र विद्वद्विषयमाह।

पदपाठ : प्र। सोमासः ।विपश्चितः ।विपः ।चितः ।अपः ।नयन्ते ।ऊर्मयः ।बनानि ।महिषाः ।इव॥

पदार्थ : (विपश्चितः) विद्वांसः (ऊर्मयः) पठिताभिः विद्याभिः शिष्यहृदयानामाच्छादकाः यद्वा क्रियाशीलाः। [उर्मिः ऊर्णोतेः। निरु० ५।६९। यद्वा ऋ गतौ इति धातोः ‘अर्तेरुच्च’। उ० ४।४५ इति मिः प्रत्ययः धातोश्च उत्।] (सोमासः) प्रसवितारः, शिष्याणां द्वितीयजन्मप्रदातारः आचार्याः। [सवन्ति जन्म प्रयच्छन्तीति सोमाः। सु प्रसवैश्वर्ययोः इति धातोः ‘अर्त्तिस्तुसु०’ उ० १।१४० इत्यनेन मन् प्रत्ययः।] (अपः) शिष्याणां कर्म (प्र नयन्त) प्रकृष्टायां दिशि नयन्ति। कथम् ? (महिषाः) महान्तः सूर्यकिरणाः। [महिष इति महन्नाम। निघं० ३।३।] (वानानि इव) यथा उदकानि, मेघनिर्माणाय (प्र नयन्त) अन्तरिक्षं नयन्ति तद्वत्। [वनम् इति उदकनाम। निघं० १।१२] ॥१॥अत्रोपमालङ्कारः ॥१॥

भावार्थ : यथा विपश्चितो गुरवो ज्ञानदानेनाचारनिर्माणेन च विद्यार्थिन उपकुर्वन्ति तथैव विद्यार्थिभिरपि ते मनसा वाचा कर्मणा च सत्कर्त्तव्याः ॥१॥

टिप्पणी:१. ऋ० ९।३३।१ ‘ऽपां न य॑न्त्यू॒र्मयः॑’ इति द्वितीयः पादः। साम० ४७८।