Donation Appeal
Choose Mantra
Samveda/771

आदी त्रितस्य योषणो हरि हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये(ली)।।॥७७१

Veda : Samveda | Mantra No : 771

In English:

Seer : shyaavaashvaH aatreyaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aadii.m tritasya yoShaNo hari.m hinvantyadribhiH . indumindraaya piitaye.771

Component Words :
aat .iim .tritasya .yoShaNaH .harim .hinvanti .adribhiH .a .dribhiH .indum .indraaya .piitaye.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : श्यावाश्वः आत्रेयः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में फिर ब्रह्मानन्द-रस का विषय है।

पदपाठ : आत् ।ईम् ।त्रितस्य ।योषणः ।हरिम् ।हिन्वन्ति ।अद्रिभिः ।अ ।द्रिभिः ।इन्दुम् ।इन्द्राय ।पीतये॥

पदार्थ : (आत्) और तब (त्रितस्य) ज्ञान-कर्म-उपासना इन तीनों से युक्त जीवात्मा की (योषणः) पत्नियों के समान सहचारिणी बुद्धियाँ (इन्द्राय) जीवात्मा के (पीतये)पान के लिए (ईम्) इस (इन्दुम्) भिगोनेवाले (हरिम्)पापहर्ता ब्रह्मानन्दरस को (अद्रिभिः) विदीर्ण न होनेवाले मनःसंकल्पों द्वारा (हिन्वन्ति) जीवात्मा में पहुँचाती हैं ॥३॥

भावार्थ : जब ब्रह्मानन्द-रस जीवात्मा में व्याप जाता है, तब उपासक को परम माहात्म्य का अनुभव होता है ॥३॥


In Sanskrit:

ऋषि : श्यावाश्वः आत्रेयः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनः ब्रह्मानन्दरसविषयमाह।

पदपाठ : आत् ।ईम् ।त्रितस्य ।योषणः ।हरिम् ।हिन्वन्ति ।अद्रिभिः ।अ ।द्रिभिः ।इन्दुम् ।इन्द्राय ।पीतये॥

पदार्थ : (आत्) अथ (त्रितस्य) त्रिभिर्ज्ञानकर्मोपासनैः युक्तस्य जीवात्मनः (योषणः२) योषा इव सहचारिण्यो मेधाः (इन्द्राय) जीवात्मने (पीतये) पानाय (ईम्) एनम् (इन्दुम्) क्लेदकम् (हरिम्) पापहारिणं ब्रह्मानन्दरसम्(अद्रिभिः) न विदारयितुं शक्यैः मनःसंकल्पैः(हिन्वन्ति) जीवात्मनि प्रेरयन्ति। [हि गतौ वृद्धौ च स्वादिः] ॥३॥

भावार्थ : यदा ब्रह्मानन्दरसो जीवात्मानं व्याप्नोति तदोपासकः परमं माहात्म्यमनुभवति ॥३॥

टिप्पणी:१. ऋ० ९।३२।२।२. योषणः अङ्गुलयः—इति सा०। यु मिश्रणे, मिश्रणकर्तार ऋत्विजः—इति वि०।