Donation Appeal
Choose Mantra
Samveda/783

अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः। वि नो राये दुरो वृधि (लु)।।॥७८३

Veda : Samveda | Mantra No : 783

In English:

Seer : kashyapo maariichaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ashvo na chakrado vRRiShaa sa.m gaa indo samarvataH . vi no raaye duro vRRidhi.783

Component Words :
ashvaH .na .chakradaH .vRRiShaa .sam .gaaH .indo .sam .arvataH .vi .naH .raaye .duraH .vRRidhi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कश्यपो मारीचः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः परमात्मा, आचार्य और राजा को सम्बोधन है।

पदपाठ : अश्वः ।न ।चक्रदः ।वृषा ।सम् ।गाः ।इन्दो ।सम् ।अर्वतः ।वि ।नः ।राये ।दुरः ।वृधि॥

पदार्थ : हे पवमान सोम अर्थात् पवित्रताप्रदायक जगदीश्वर, आचार्य और राजन् ! (वृषा) धर्म, अर्थ, काम और मोक्ष की वर्षा करनेवाले आप (अश्वः न) फैले हुए बादल के समान (चक्रदः) शब्द करते हो। हे (इन्दो) तेजस्विन् ! आप (गाः) गौओं, भूमियों और वेदवाणियों को (सम्) हमें संप्राप्त कराओ। (अर्वतः) घोड़ों, बलों और प्राणों को (सम्) संप्राप्त कराओ और (नः) हमारी (राये) ऐश्वर्यप्राप्ति के लिए (दुरः) द्वारों को (विवृधि) खोल दो ॥३॥इस मन्त्र में उपमालङ्कार तथा अर्थश्लेष है ॥३॥

भावार्थ : जगदीश्वर सबके हृदय में स्थित हुआ सत्प्रेरणा देता है, आचार्य विद्यागृह में स्थित हुआ शिष्यों को उपदेश करता है और राजा राष्ट्र में स्थित हुआ राजनियमों को उद्घोषित करता है। वे सभी यथायोग्य दीर्घायुष्य, प्राण, प्रजा, पशु, कीर्ति, धन, ब्रह्मवर्चस आदि प्रदान करते और रास्ते से विघ्न-बाधाओं को दूर करते हैं ॥३॥


In Sanskrit:

ऋषि : कश्यपो मारीचः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि परमात्मानमाचार्यं नृपतिं च सम्बोधयति।

पदपाठ : अश्वः ।न ।चक्रदः ।वृषा ।सम् ।गाः ।इन्दो ।सम् ।अर्वतः ।वि ।नः ।राये ।दुरः ।वृधि॥

पदार्थ : हे पवमान सोम पावक जगदीश्वर, आचार्य नृपते च ! (वृषा) धर्मार्थकाममोक्षाणां वर्षकः त्वम् (अश्वः२ न) पर्जन्यः इव (चक्रदः) क्रन्दसि। [क्रद आह्वाने रोदने च, अनिदितोऽपि पठ्यते। क्रदति—क्रदयति। लुङि ‘अचक्रदः’। अडभावश्छान्दसः। लडर्थे लुङ्।] हे (इन्दो) तेजस्विन्। त्वम् (गाः) धेनूः, पृथिवीः, वेदवाचश्च (सम्) संगमय, (अर्वतः) अश्वान् बलानि प्राणांश्च (सम्) संगमय। किञ्च, (नः) अस्माकम् (राये) ऐश्वर्यप्राप्तये (दुरः) द्वाराणि (वि वृधि) अपावृणु, उद्घाटय, ऐश्वर्यप्राप्तौ ये विघ्नाः सन्ति तान् दूरीकुरु इत्यर्थः। [विपूर्वाद् वृञ् वरणे धातोः ‘बहुलं छन्दसि’ अ० २।४।७३ इति श्नोर्लुक् ‘श्रुशृणुपृकृवृभ्यश्छन्दसि’ अ० ६।४।१०२ इति हेर्धिः] ॥३॥अत्रोपमालङ्कारोऽर्थश्लेषश्च ॥३॥

भावार्थ : जगदीश्वरः सर्वेषां हृद्देशे तिष्ठन् क्रन्दति सत्प्रेरणां ददाति, आचार्यो विद्यागृहे तिष्ठन् शिष्यानुपदिशति, नृपतिश्च राष्ट्रे तिष्ठन् राजनियमानुद्घोषयति। ते सर्वेऽपि यथायोग्यं दीर्घायुष्यप्राणप्रजापशुकीर्तिद्रविणब्रह्मवर्चसादिकं प्रयच्छन्ति, मार्गाद् विघ्नबाधाश्च निराकुर्वन्ति ॥३॥

टिप्पणी:१. ऋ० ९।६४।३।२. ‘प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ (ऋ० ५।८३।६)’ इति प्रामाण्यादश्वः पर्जन्यः।