Donation Appeal
Choose Mantra
Samveda/787

पवमानस्य ते वयं पवित्रमभ्युन्दतः। सखित्वमा वृणीमहे॥७८७

Veda : Samveda | Mantra No : 787

In English:

Seer : ahamiiyuraa.mgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavamaanasya te vaya.m pavitramabhyundataH . sakhitvamaa vRRiNiimahe.787

Component Words :
pavamaanasya .te .vayam pavitram .abhyundataH .abhi .undataH .sakhitvam .sa .khitvama .aa .vRRiNiimahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा और आचार्य को सम्बोधन किया गया है।

पदपाठ : पवमानस्य ।ते ।वयम् पवित्रम् ।अभ्युन्दतः ।अभि ।उन्दतः ।सखित्वम् ।स ।खित्वम ।आ ।वृणीमहे॥

पदार्थ : हे (सोम) ! ज्ञान को प्रेरित करनेवाले परमात्मा और आचार्य ! (पवमानस्य) हृदय को पवित्र करनेवाले, तथा (पवित्रम्) पवित्र हृदय को (अभ्युन्दतः) आनन्दरस वा विद्यारस से भिगोनेवाले (ते) आपकी (सखित्वम्) मित्रता को, हम (आ वृणीमहे) स्वीकार करते हैं ॥१॥

भावार्थ : परमेश्वर उपासकों के और आचार्य शिष्यों के हृदय को पवित्र करके उसमें आनन्दरस वा विद्यारस को सींचते हैं ॥१॥


In Sanskrit:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ परमात्मा ऽऽचार्यश्च सम्बोध्यते।

पदपाठ : पवमानस्य ।ते ।वयम् पवित्रम् ।अभ्युन्दतः ।अभि ।उन्दतः ।सखित्वम् ।स ।खित्वम ।आ ।वृणीमहे॥

पदार्थ : हे सोम ज्ञानप्रेरक परमात्मन् आचार्य वा ! (पवमानस्य) हृदयस्य पवित्रतां सम्पादयतः, (पवित्रम्) पवित्रीभूतं हृदयम् (अभ्युन्दतः) आनन्दरसेन विद्यारसेन वा क्लेदयतः (ते) तव (सखित्वम्) सख्यम्, वयम् (आ वृणीमहे) स्वीकुर्महे ॥१॥

भावार्थ : परमेश्वर उपासकानामाचार्यश्च शिष्याणां हृदयं पावयित्वा तत्रानन्दरसं विद्यारसं च सिञ्चतः ॥१॥

टिप्पणी:२. ऋ० ९।६१।४।